________________ विगयकप्पयणिभ 1137- अभिधानराजेन्द्रः - भाग 6 विग्गह कादीनां कल्प एव कल्पकश्छेदः--खण्डं तन्निभम् / कर्परसदृशे, | विकलेन्द्रियाः।एकद्वित्रिचतुरिन्द्रियेषु, व्य०१ उ०। विशे० अपश्शेन्द्रियेषु, उपा०२ अ०। स्था०३ ठा०१ उ०। (विकलेन्द्रियाणां द्वीन्द्रियादीनां प्रत्येकशरीरिणां विगयकिरियणियट्टि-पुं०(विगतक्रियानिवर्तिन) विगतप्राणातिपात- सर्वा वक्तव्यता पत्तेयसरीर' शब्दे पञ्चमभागे 428 पृष्ठे उक्ता। प्रचारे, शेषकायवाङ्मनोयोगसर्वदेशपरिस्पन्दत्वात् विगतक्रियानिव- विगल्लणयर-न०(विगल्लनगर) नगरभेदे, “विगउल्लीदेसे, विगल्लं नयरं र्तीत्युच्यते। सम्म०३ काण्ड। तत्थ सिरिपालो नाम नरवई हुत्था"। ती०५१ कल्प०। विगयगेहि-त्रि०(विगतगृद्धि) विगता-प्रलीना बाह्याभ्यन्तरेषु वस्तुषु | विगसंत-त्रि०(विकसत्) वर्द्धमानविकाशे, ज्ञा०१ श्रु०१ अ० गृवियाह्याभिलाषो यस्य स विगतगृद्धिः / सूत्र०१ श्रु०६ अ०। आचा०। / विगसिय-त्रि०(विकसित) व्याक्रोशीभूते, अभिनवोबुद्धे, चं० प्र०१ विगता--अपगता आहारादौ गृद्धिर्यस्यासौ विगत-गृद्धिः / आहारादिषु पाहुन गृद्धिरहिते, "वुसिए य विगयगेही 'सूत्र०१ श्रु०१ अ०४ उ०। विगहा-स्त्री०(विकथा) विरुद्धा स्त्र्यादिविषया कथा। स०४ सम०। जो विगयधूम-न०(विगतधूम) द्वेषरहिते, "रागेण सइंगालं दोसेण सधूमगं संजओ पमत्तो, रागदोसगो परिकहेइ / सा उ विकहा पययणे, पन्नत्ता ति णायव्वो" प्रश्न०१ संव० द्वार। धीरपुसेहिं / / 1 / / इत्युक्तलक्षणे कषायादिवशगेन कथने, द्वा०६ द्वा० विगयपक्ख-पुं०(विगतपक्ष) विगतं विगमो वस्तुनोऽवस्थान्तरापेक्षाया | विगहापरायण-त्रि०(विकथापरायण) सप्तप्रकारविकथातत्परे, ग०१ विनाशः; स एव पक्षो वस्तुधर्मस्तस्य वा पक्षः परिग्रहो विगतपक्षः।। अधिक। विनाशपक्षे, "छिज्जमाणे छिन्ने भिज्जमाणे भिण्णे दज्झमाणे दड्डे. | विगहामहण-न०(विकथामथन) विकथाविनाशने, पं०व०३ द्वार। भिज्जमाणे मए णिज्जमाणे णिज्जिपणे एएणं पंचपदाणाणट्ठा णाणाघोसा विगहासील-त्रि०(विकथाशील) विरुद्धकथाकथनस्वभाये, ग०२ अधिका णाणावज्जणा विगयपक्खस्स" विगतं त्विहाशेषकर्माभावोऽभिमतो विगाढ-त्रि०(विगाद) विशेषेण गाढो विगाढः / विनाशयितुमशक्ये, उत्त० जीवेन तस्याप्राप्तपूर्वतयाऽत्यन्तमुपादेयत्वात्तदर्थत्वाच्च पुरुषप्रया 10 अ०। समन्ता व्याप्ते, स्था० १ठा०। सस्य / भ०१श०१ उ० विगार-पुं०(विकार) वर्णस्यान्यथाभावापादने, अनु०। रागाद्यशुद्धाध्यविगयमोह-त्रि०(विगतमोह) मोहरहिते, ध०२ अधि०। अपगत-मोहे, वसाये, अष्ट० 15 अष्ट०। अपगतमोहनीये, पो०१५ विव०। विर्गिचण-न०(विवेचन) पृथक्करणे, बृ०१ उ०३ प्रकला सूत्र०। आचाला विगयसोगा-स्त्री०(विगतशोका) नलिनावतीविजयक्षेत्रवर्तिपुरीयुगले, अपनयने, सूत्र०२ श्रु०१३ असा त्यागे, आचा०१ श्रु०१ अ०२ उ०। स्था०२ ठा०३ उ०। पंचसप्ततितमे महाग्रहे, स्था०। ('महाग्गह' शब्दे स्था०। सूत्र०ा आ०चूला पञ्चा० / निर्जरायाम्, स्था०८ ठा०३ उ०। विशेषो गतः)। विगिंचमाण-त्रि०(विवेचयत्) क्षपयति, आचा०२ श्रु०६ अ०२ उ०। दो विगयसोगा। स्था०१ ठा०१ उ०। परिष्ठापयति, सकृच्छोधयति, स्था०५ ठा०२ उ०॥ विगयागार-त्रि०(विगताकार) साकाररहिते, अनाकारप्रत्या ख्याने, विगिंचिय-अव्य०(विविच्य) त्यक्त्वेत्यर्थे , आचा०१ श्रु०२ अ०८ स्था०२ ठा०३ उ०। उ०। भग विगरण-न०(विकरण) उचितकरणादर्शने व्य०१० उ०ाखण्डशः कृत्वा | विगिट्ठ-त्रि०(विकृष्ट) नातिदीर्घ , ज्ञा०१ श्रु०१५ अ० परिष्ठापने, बृ०४ उ०॥ विगिट्ठखमग-पुं०(विकृष्टक्षपक) अष्टमादिविकृष्टतपःसेविनि, पञ्चा०१३ विगरणभाव-पुं०(विकरणभाव) कायनरपेक्ष्येणेन्द्रियाणां वृत्तिलाभे, द्वा० विव० 26 द्वा० विगीय-त्रि०(विगीत) निषिद्धे, प्रतिका विगराल-त्रि०(विकराल) विकृताङ्गोपाङ्गधरे, उत्त०१२ अ०भयोत्पा विगुण-पुं०(विगुण) विगताः छाद्मस्थिकज्ञानादयो गुणा यस्य स विगुणः। दके, तं०। आ०म० अ० केवलिनि, सत्त्वरजस्तमोगुणरहिते, विशेषण विगल-त्रि०(विकल) विरुद्धेन्द्रियवृत्तिषु, प्रश्न०३ आश्र० द्वार। विगुव्वणा-स्त्री०(विकुर्वणा) वैक्रियकरणे, स्था०६ ठा० ३उ०॥ पाणिपादाद्यवयवव्यङ्गितेषु, बृ०१ उ०२ प्रक०। विगुटिवत्ता-अव्य०(विकुळ) वैक्रियं कृत्वेत्यर्थे , स्था०७ ठा०३ उ०। विगलतिक-न०(विकलत्रिक) द्विन्द्रीयत्रिद्वीयचतुरिन्द्रियजातिलक्षणे / विगोवइत्ता-अव्य०(विगोप्य) गुप्तं प्रकटीकृत्येत्यर्थे , कल्प०१अधि० विकलेन्द्रियजातिके, कर्म० 3 कर्म० / क०प्र०। 5 क्षण! विगलाएस-पुं०(विकलादेश) नयवाक्यापरपर्याय नये, स्था०। विग्गह-पुं० (विग्रह) कलहे, विशे० / प्रश्न० / विशिष्ट विगलिंदिय-पुं०(विकलेन्द्रिय) विकलान्यसंपूर्णानि इन्द्रियाणि येषां ते | वाह्येन्द्रियेण गृह्यत इति विग्रहः। औदारिकशरीरे, आचा०।