SearchBrowseAboutContactDonate
Page Preview
Page 1160
Loading...
Download File
Download File
Page Text
________________ विगइ 1136 - अभिधानराजेन्द्रः - भाग 6 विगयकप्पयणिभ मे सक्खेत्ते असति खेत्तबहिया तो वि आणियव्वं / सव्वहा अलब्भंते अलब्भमाणे इयराण वि आगाढे जोगो णिक्खिप्पति। चउभागतिभागगिलाणोवचितं णिज्जेज्जा / वतियाए त्ति दारं अद्धाण वा असंथरणा णिक्नेवो एवं ओमोयरियरायदुद्देसु वि। जोगो त्ति तत्थिमा जयणा / गाहा गयं। नि०चू०४ उ०। वयिगा य अयोगी व, अदढो अतरंतगस्स दिजंति। . विगई परिमुंजे पंचेव आयंबिलाणि दोण्हं विगईणं उद्धं परिभुजे णिव्वीतियमाहारो, सति अंतर विगतिणिक्खिविणा | 4|| पंच निविइगा इयाणिं अकारणिगो विगइपरिभोगं कुजाअट्ठमं / अतरंतगो-गिलाण्णो अदढो विणा वि गेलण्णएण जो दुब्बलो एते जया महा०१चू०। वइआ णिजंति तत एतेसिं सहाया अजोगवाही दिलंति / असति विगइंगालघूम-त्रि०(विगताङ्गारधूम) अङ्गारधूमदोषरहिते, आचा०१ अजोगवाहीणं अणागादजोगवाही वि दिजंति, अहवा अदढ त्ति अजोग श्रु०२ अ०५ उ० वाहिणो जे अदढसरीरा ते अंतरंगस्स वि धितिजगा दिजंति, तेऽपि तत्र विगइणिज्जूठ-त्रि०(विगतिनियूँढ) निर्विकृतिके, आचा०१ श्रु०२ बलिनो भविष्यन्ति इत्यर्थः। जे जोगवाहिणोते तत्थ वईआए णिच्चिय अ०५ उ०। यमाहारं गेहूति / असति णिव्वीतियस्स अपजंतं वा लब्भति, ताहे विगइपचक्खाण-न०(विकृतिप्रत्याख्यान) विकृतित्यागे, ध०२ अधिol अंतरंतरा काउस्सग्गं करेति। विगतिं भुजंतु आयरणा पुण ततियभंग ('णिव्विगई' शब्दे चतुर्थभागे 2130 पृष्ठे व्याख्यातमिदम्।) विकप्पेण सपयं सव्वहा वा णिव्वितीए अलब्भंते णिक्खिवणे जोगस्स। विगइपडिबद्ध-त्रि०(विकृतिप्रतिबद्ध) घृतादिरसविशेषगृद्धे, अनुपधान कारिणि, बृ०४ उ०। स्था० गाहा विगओदग-त्रि०(विगतोदक) बिन्दुरहिते, कल्प०३ अधि०६ क्षण। विगंचिउ-अव्य०(विविच्य) परिष्ठाएयेत्यर्थे , व्य०२ उ० ................................||49ll विगण्णिजंत-त्रि०(विगण्यमान) आत्मपरेषां जुगुप्सायोग्ये, तं० तत्थवतिताए "आयंबिलपारणं" आयबिलस्स अलंभे। अभत्तद्वंकरेज जति उववासगस्सअसण्ह ताहे तकाति वेगंतियं भुंजति। आदिसघातो विगत्तग-त्रि०(विकर्तक) प्राणिनां चर्मापनेतृषु, सूत्र०२ श्रु०२ अ०। वल्लचणगमुग्णपाणियं बिलं वा कंजियसागंता एवमाति जं णिव्वीतियं विगत्तिऊण-अव्य०(विकर्त्य) छित्त्वेत्यर्थे, सूत्र०१ श्रु०५ अ०२ उ०। अत्थि तो वहति अलभते पुण आगाढजोगे जोग-णिक्खेवो आगाढा विगप्प-पुं०(विकल्प) अध्यवसायमात्रे, रत्ना०३ परि०ा चित्तविभ्रमे, ऽणागाढा पुणो उक्खित्तो उद्देसो तहेव। जहा गिलाणदारे। एवं वईआए। अष्ट०६ अष्टा अवस्तुविषयायां शाब्दधियाम्, द्वा०११ द्वा०ा "शब्द ज्ञानानुपाती वस्तुशून्योऽर्थोविकल्पः" इतिपतञ्जलिः। द्वा०२० द्वा०) इदाणिं महामहे त्ति दारं / गाहा-- "विकल्पः शब्दार्थः" इति बौद्धविशेषाः। तथा-'ब्राह्मण' इत्युक्ते तपो सक्कमहादीएसुं, पमत्त देवा छलेज तेण ठवे। वा जातिर्वा श्रुतं वा, तपश्च जातिश्च श्रुतं चेति न प्रतिपत्तिर्भवति, अपितुपीणिज्जंति व दढा, इतरे उ वहति ण पढंति // 50 // साकल्येन संबन्ध्यन्तरव्यवच्छिन्नास्तपःप्रभृतयस्संहताःप्रतीयन्त इति / सक्कमहो-इंदमहो आदिसद्दाओ सुगिम्हादिजो वजत्थ महामहो एतेसु बहुष्वप्यनेक्समुदायिभेदावधारणं विकल्पः। सम्म०१ काण्ड 3 गाथाटी०। मा पमत्तं देवया छलेज तेण उण उवट्ठवण त्ति / अणागाढजोगणिक्खेवो। | विगप्पण-न०(विकल्पन) उपकरणपरिकल्पने, उत्त०२३ अ० किं चान्यत्-तेसु य सक्कमहादिदिवसेसु विगतिलाभो भवति, ताओ विगप्पिय-त्रि०(विकल्पित) कल्पनाशिल्पनिर्मिते, नं०। अनु०॥ दुब्बलसरीरा भुंजति तहा पीणिज्जति; बलिनो भवंतीत्यर्थः / इतरे णाम विगम-पुं०(विगम) विनाशे, विशे० आ०म०। आ० का गला नि० चू०। आगाढजोगवाही ते जोगं वहति जोग-खंधा अच्छंति, ण तेसु उद्देसोन / स्था०ा आवळा निर्जरणे, पञ्चा० 15 विव०। वापुव्वदिहें पढ़ति। विगमसहाव-त्रि०(विगमस्वभाव) विनश्वररूपे, विशे० इदाणिं अद्घाणओमरायदुटुं च तिण्णि विदारे जुगवं विगय-(विकृत) विकारवति, ज्ञा०१ श्रु०८ अ० उपा० विगत-जीवे, वक्खाणेति! दारगाहा बृ०२ उ० अद्धाणओमदुहे. एसाणिजोगीण सेसपणगादी। *विगत-त्रि०। अपगते,सूत्र०१श्रु०१०४ उ०! व्यतीते, बृ०२ उ०॥ असतीय अणागाढे, णिक्खिव सव्वासती इतरे।।१।। प्रलीने, सूत्र०१ श्रु०६ अ०। विनष्ट,आ० म०१ अ०। विप्रनष्ट, जी०३ अक्णुगामाणुगामिए छिण्णद्धाणे वा जोगं वहंति, ताहे जं एसणिज्जं तं प्रति०४ अधि०। अतिक्रान्ते, पञ्चा०५ विव० "विगयभग्गभुग्गभुमए'' जोगीण दिजति।सेस त्ति अजोगवाहीतेपणगपारहाणीए जयंति, फासुय- विकृतेविकारवत्यौ भग्रेविसंस्थुलतया भुग्ने वक्रे भुवौ यस्य पिशाचरूपस्य एसणिज्जस्स असति जइ सव्वे जोगवाहिणो ण संथरंति ताहे अणागाढे तत्तथा। उपा०२ अ० जोगवाहीणं जोगो णिक्खिप्पइ, सव्वासति णाम सव्वहा एसणिज्जो | विगयकप्पयणिभ-त्रि० (विकृतकल्पकनिभ) विकृतौ योऽरञ्ज
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy