________________ विक्खेवणविणय 1132 - अभिधानराजेन्द्रः - भाग 6 विगइ ततो हितादिपदानां व्याख्यानमाहजं इहपरलोगे वा, हितं सुहं तं खमं मुणेयव्वं / निस्सेयसँ मोक्खाय उ, यंतं अणुगच्छते जंतु // 309 / / यत्-यस्मात् कारणात्तत्-अभ्युत्थानमिहलोके हितं तेन हितमित्युच्यते।सुखम्-इहपरलोके सुखकरणात्, क्षमम्--ऐहिक-पारत्रिकप्रयोजनक्षमत्वात्, निःश्रेयसं-कल्याणकारित्वात्, अनुगामि यन्मोक्षाय अनुगच्छति। व्य०१० उ०। विक्खेवणी-स्त्री०(विक्षेपणी) विक्षिप्यते सन्मार्गात्कुमार्गे कुमार्गाद् वा सन्मार्गे श्रोताऽनयेति विक्षेपणी। स्था०४ ठा०२ उ०। कथाभेदे, स्था०। विक्खेवणी कहा चउविहा पण्णत्ता, तं जहा-ससमयं कहेइ, ससमयं कहेत्तापरसमयंकहेइ१,परसमयंकहेत्ताससमयं ठावित्ता भवइ 2, सम्मावायं कहेइ सम्मावायं कहेत्ता मिच्छावायं कहेइ 3, मिच्छावायं कहेत्ता सम्मवायंठावइत्ता भवइ / (सू०-२८२४) स्वसमयं स्वसिद्धान्तं कथयति-तद्गुणानुद्दीपयति पूर्व ततस्तं कथयित्या परसमयं कथयति, तदोषान् दर्शयतीत्येका १।एवं परसमयकथनपूर्वकं स्वसमयं स्थापयिता-स्वसमयगुणानां स्थापको भवतीति द्वितीया 2 / 'सम्मावाय' मित्यादि, अस्यायमर्थः-परसमयेष्वपि धुणाक्षरन्यायेन यो यावान् जिनागमतत्त्ववादसदृशतया सम्यग् अविपरीतस्तत्त्वानां वादः सम्यग्वादस्तं कथयति। तं कथयित्वा तेष्वेव यो जिनप्रणीततत्त्वात्विरुद्धत्वं मिथ्यावादस्तंदोषदर्शनतः कथयतीतितृतीया 3 / परसमयेष्वेव मिथ्यावादं कथयित्वा सम्यग्वादं स्थापयिता भवतीति चतुर्थी 4 / अथवा सम्यग्वादः अस्तित्वं मिथ्यावादः-नास्तित्वंतत्रास्तिकवादिदृष्टीरुक्त्वा नास्तिकवादिदृष्टीभणतीति तृतीया / एतद्विपर्ययाचतुर्थीति / स्था०४ ठा०२ उ०। द्वा०। ग०। औ०। दश०। विक्षेपणीमाहजा ससमयवजा खलु, होइ कहा लोगवेयसंजुत्ता। परसमयाणं च कहा, एसा विक्खेवणी नाम||१७|| कथयित्वा स्वसमयं-स्वसिद्धान्तं ततः कथयति परसमयंपरसिद्धान्तमित्येको भेदः, अथवा-विपर्यासाद्-व्यत्ययेन कथयतिपरसमयं कथयित्वा स्वसमयमिति द्वितीयः। मिथ्यासम्यग्वादयोरेवमेव भंयतो द्वौ भेदाविति मिथ्यावादं कथयित्वा सम्यग्वादंकथयति, सम्यग्वादं च कथयित्वा मिथ्यावादमिति / एवं विक्षिप्यतेऽनया सन्मार्गात् कुमार्गे कुमार्गाद्वा सन्मार्गे श्रोतेति विक्षेपणीतिगाथाक्षरार्थः। भावार्थस्तु वृद्धविवरणादवसेयः। तच्चेदम्-"विक्खेवणी सा चउव्यिहा पन्नत्ता, तं जहाससमयं कहेत्ता परसमयं कहेइ 1, परसमयं कहेता ससमयं कहेइ२, मिच्छावादं कहेत्ता सम्मावादं कहेइ 3, सम्मावादं कहेत्ता मिच्छावायं कहेइ 4 / तत्थ पुटिव ससमयं कहेत्ता परसमयं कहेइ-ससमयगुणे दीवेइ परसमयदोसे उवदंसेइ / एसा पढमा विक्खेवणी गया / इयाणी बिइया भन्नइ-पुव्वि परसमयं कहेत्ता तस्सेव दोसे उवदंसेइ, पुणो ससमयं कहेइ गुणे य से उवदंसेइ। एसा बिइया विक्खेवणी गया / इयाणिं तइयापरसमयं कहेत्ता तेसु चेव परसमएसु जे भावा जिणप्पणीएहिं भावोह सह विरुद्धा असंता चेव वियप्पिया ते पुव्वि कहित्ता दोसा तेसिं भाविऊण पुणो जे जिणप्पणीयभावसरिसा घुणक्खरमिव कहवि सोभणा भणिया त कहयइ / अहवा मिच्छावादो णत्थित्तं भन्नइ, सम्मावादो अस्थित्तं भण्णति। तत्थ पुवि णाहियवाईणं दिट्ठीओ कहित्ता पच्छा अस्थित्तपक्खयाईणं दिट्ठीओ कहेइ। एसा तइया विक्खेवणी गया। इयाणिं चउत्थी विक्खेवणी। सावि एवं चेव। णवरं पुव्वि सोभणे कहेइपच्छा इयरेत्ति। एवं विक्खिवति सोयारंति' गाथाभावार्थः / दश० ३अ०१उ०। विक्खे विया-स्त्री०(व्याक्षेपिका) व्याक्षेपस्य व्याक्षेपशब्दस्य भावः प्रवृत्तिनिमित्तं व्याक्षेपिका / व्याक्षेपे, व्य०६ उ०। विग-पुं०(वृक) ईहामृगपर्याये, प्रश्न०१ आश्र० द्वार।तरक्षके, ज्ञा०१ श्रु० १अगस्था०। प्रश्न विगइ-स्त्री०(विकृति) विकारे, बृ०३उ०। शरीरमनसोः प्रायो विकारहेतुत्वात्घृतादिरसविशेषे, स्था०| चत्तारि सिणेहविगतीओ पण्णत्ताओ, तं जहा-तेल्लंघयं वसा णवणीतं / चत्तारि महाविगतीओ पण्णत्ताओ,तं जहा-महूं मंसं मजं णवणीतं // (सू०-२७४+) चत्तारि, इत्यादि, गवां रसो गोरसः' व्युत्पत्तिरेवेयं गोरसशब्दस्य, प्रवृत्तिस्तु महिष्यादीनामपि दुग्धादिरूपे रसे / विकृतयः शरीरमनसोः प्रायोविकारहेतुत्वादिति / शेषं प्रकटम्, नवरं सर्पिः-घृतम् नवनीतंम्रक्षणं स्नेहरूपाविकृतयः स्नेहविकृतयो वसा-अस्थिमध्यरसः, महाविकृतयो-महारसत्वेन महाविकारकारित्वात्, महतः सत्त्वोपघातस्य कारणत्वाचेति / इह विकृति-प्रस्तावाद्, विकृतयो वृद्धगाथाभिः प्ररूप्यन्ते"खीरं 5 दहि 4 णवणीयं 4, घयं 4 तहा तेल्लमेव 4 गुड 2 मज्जं 2 / महु 3 मंसं३ चेवतह, ओगाहिमगं च दसमी उ॥११॥ गोमहिसुट्टिपसूणं,एलगखीराणि पंच चत्तारि। दहिमाझ्याइँ जम्हा, उट्टीणं ताणि णो हुंति // 2 // चत्तारि होति तेल्ला, तिलअयसिकुसुंभसरिसवाणं च। विगईओ सेसाई.डोलाईणं न विगईओ // 3 // दवगुलपिंडगुला दो, मज्जे पुण कट्ठपिट्ठनिप्फन्न। मच्छियकोत्तियभामर-भेयं च तिहा महुँ होइ |4|| जलथलखहयरमंसं, चम्मं वससोणियं ति हेयं पि। आइल्ल तिन्नि चलचल, ओगाहिमगं च विगईओ॥५॥" आदिमानि त्रीणि चलचलेत्येवं पक्कानि विकृतिरित्यर्थः / "सेसा न होंति विगई, अजोगवाहीण ते उ कप्पंती। परिभुज्जति न पायं, जं निच्छयओ न नजंति // 1 // एगेण चेव तवअ, पूरिज्जति पूयएण जो ताओ। बीओ वि स पुण कप्पइ, निव्यिगई लेवडो नवरं // 2 // " स्था०१ ठा० 4 उ०। (तैलघृतवशानवनीतध्याख्या स्वस्व-स्थाने।)