________________ विक्खंभ ११३१-अभिधानराजेन्द्रः- भाग 6 विक्खेवणविणय नायामेन शोभनमौचित्यानतिवर्ति प्रमाणं यस्य स विष्कम्भायामसुप्रमाणः / रा० / विस्तरे, "विक्खंभो वित्थरो य परिणाहो।" पाइ० ना० 168 गाथा। विक्खंभण-न०(विष्कम्भन) यथाशक्तिनिरोधे, षो०५ विव०। विक्खंभसूइ-स्त्री०(विष्कम्भसूचि) विस्तरश्रेणौ, अनु०॥ विक्खमाण-त्रि०(वीक्षमाण) विविधं दिक्षु पश्यति, ध०३ अधिo विक्खरण-न०(विकिरण) इतस्ततो विक्षेपणे, बृ०२ उ०। उपा०। विक्खरिजमाण-त्रि०(विकीर्यमाण) इतस्ततो विप्रकीर्यमाणे, रा०॥ विक्खाअ-त्रि०(विख्यात) प्रसिद्धे, "विक्खाओ विस्सुओ पयडो''। | पाइ० ना० 105 गाथा। विक्खाय-त्रि०(विख्यात) प्रसिद्धे, संघा०१ अधि०१प्रस्ता०ा "इक्खागरायवसभो, कुन्थुनाम नरेसरो। विक्खायकित्ती भयवं, पत्तो गइमणुतरं // 40 // " उत्त०१८ अ०॥ विक्खिण्ण-त्रि०(विकीर्ण) प्रसारिते, भ०१४ श०१ उ०) विक्खित्त-त्रि०(विक्षिप्त) आकृष्टे, प्रश्न०१आश्रद्वार। आव०ा विक्षिप्तानि | नामत एव धान्यराशयोऽभिन्नाः परमेकतः संबद्धाः। बृ०२ उ०। *व्याक्षिप्त-त्रि०अनेकभविकलोकसंकुलायांसभायां देशनाकरणादिना व्याकुले, प्रव०२ द्वार। विक्खित्तय-त्रि०(विक्षिप्तक) विक्षिप्ते, "विक्खित्तयं पइण्णं' पाइ० ना० 186 गाथा। विक्खित्ता-स्त्री०(विक्षिप्ता) प्रतिलेखितस्य वस्त्रस्य अप्रतिलिखितवस्त्रोपरिमोचने यवनिकादौ वा प्रक्षेपणे, वस्त्राञ्चलादीनामूज़ क्षेपणे, स्था०६ठा०३ उ० इय सप्रमादा प्रतिलेखना षष्ठी त्याज्या। उत्त०२६ अ०। 'विक्खित्त त्ति भण्यते' तत्राह-- "विक्खेवं तु विक्खेवो' विक्षेपां तुतां विद्धि यत्र वस्त्रस्यान्यत्र क्षेपणम् / एतदुक्तं भवति-प्रतिलेखयित्वा वस्त्रमन्यत्र जवनिकादौ क्षिपति। अथवा-विक्षेपो वस्त्राश्चलानामूर्ध्व यत् क्षेपणम्, सच प्रत्युपेक्षणायां न कर्तव्यः। ओघा विक्खेव-पुं०(विक्षेप) विस्मृतिगमने, व्य०६ उ01 सप्तदशे निर्ग्रन्थ स्थानभेदे, स्याका क्षोभे, "छोहो विक्खेवो' पाइ० ना० 270 गाथा। विक्खेवणविणय-पुं०(विक्षेपणविनय) विक्षिप्यते इति विक्षेपणं तदेव विनयो विक्षेपणविनयः / विनयभेदे, प्रव०। स चतुर्धा-तत्र मिथ्यादृष्टिं मिथ्यामार्गाद्विक्षिप्य सम्यक्त्वमार्ग ग्राहयतीत्येकः / सम्यग्दृष्टि तुगृहस्थं गृहस्थभावाद्विक्षिप्य प्रव्राजयतीति द्वितीयः। सम्यक्त्वाचारित्राद्वा च्युतं तद्भावाद्विक्षिप्य पुनस्तत्रैव व्यवस्थापयतीति तृतीयः, स्वयं च चारित्रधर्मस्य यथैवामिवृद्धिस्तथैव प्रवर्ततेऽनेषणीयपरिभोगादित्यानेन च एषणीयपरिभोगादिस्वीकारणे चेति चतुर्थः / प्रव० 64 द्वार। विक्षेपणाविनयमाहअद्दिष्टुं दिटुं खलु, दिलृ साहम्मियत्तविणएणं। चुयधम्म धम्में ठावे, तस्सेव हियट्ठमन्मुढे॥३०३|| अदृष्टम्-अदृष्टधमणि दृष्टमिव दृष्टपूर्वमिव-धम्म ग्राहयति / दृष्ट-- दृष्टपूर्वश्रावकं साधम्मिकत्वविनयेन विनयति; प्रव्राजयतीत्यर्थः। तथा च्युतधर्म-धर्मात्प्रभ्रष्टं पुनर्धर्म स्थापयति।तथा तस्यैव चारित्रधर्मस्य वृद्धये हितमभ्युत्तिष्ठति। तत्र प्रथमभेदव्याख्यानार्थमाहवीणाणाभावम्मि, खिवि पेरणे विक्खिवित्तु परसमया। ससमयंतेणेमभिछुभे, अदिधम्मं तु दिटुं वा // 304 / / विशब्दो-नानाभावे 'क्षिप' प्रेरणे परसमयाद्विनिक्षिप्य नानाप्रकार प्रियदृष्टधर्माणं दृष्ट चेति। वाशब्द-उपमायाम्।दृष्टधर्माणमिव स्वसमयान्तेन स्वसमयाभिमुखममिक्षिपति। एतदेव चरमपदंव्याचष्टधम्मसभावो सम्म-इसणं तं जण्ण पुव्वि न उलद्धं / सो होति दिहपुटवो, तंगाहइ पुष्वदिटुं च // 305 / / धर्मः स्वभावः सम्यग्दर्शनमित्येकार्थम्। तत्सम्यग्दर्शनं येन पूर्व न लब्धं स भवत्यदृष्टपूर्वोऽदृष्टपूर्वधर्मस्तंपूर्वदृष्टमिवाविविक्तो विश्रान्ततया पूर्वोपलब्धमिव धर्म ग्राहयति। अदृष्टम्, दृष्टमित्यस्यान्यथा व्याख्यानमाहजह भायरं च पियरं, मिच्छद्विढि पि गाहिसम्मत्तं / दिद्वपुटवं च सावग-साहम्मि करेति पटवावे // 306 / / नदृष्ट-अदृष्ट पूर्व-दृष्टमिव दृष्टपूर्वमिव धर्म ग्राहयति! किमुक्तं भवतियथा भ्रातरं पितरं वा सम्यक्त्वं ग्राहयति एवमदृष्टपूर्व मिथ्यादृष्टिमपि सम्यक्त्वं ग्राहयति। 'दिट्टसाहम्मिय' त्ति"विणएणं' इत्यस्य व्याख्यानमाह-दृष्टो नामदृष्टपूर्वः, स च श्रावकस्तंसाधम्मिकत्वविनयेन शिक्षयति साधम्मिकं करोति; प्रव्राजयतीत्यर्थः। ___ 'चुतधम्म धम्म ठावे' इत्यस्य व्याख्यानार्थमाहचुयधम्मो मधम्मो, चरित्तधम्मो तु दंसणातो वा। तं ठावेइ तहिं चिय, पुणो वि धम्मे जहोहिहो॥३०७।। च्युतधर्मो नाम भ्रष्टधर्मः, धर्माद्दष्टो भ्रष्टधर्मः,राजदन्तादिदर्शनात् धर्मशब्दस्य परनिपातः / कस्मात् च्युत इत्याह- चारित्रधर्मात् दर्शनाद्वा। तं च्युतधर्माणं तत्रैवचारित्रधर्मे सम्यग्-दर्शने वा यथोचिते पुनः स्थापयति। एष तृतीयो भेदः।। __ 'तस्सेव हियट्ठमभुट्टे' इति चतुर्थभेदमाहतस्सत्ती तस्सेव उ, चरित्तधम्मस्स बुडिहेतुंतु। वारेयऽणेसणादी, न य गिण्हें सयं हियट्ठाए॥३०८|| तस्येति-तस्यैव चारित्रधर्मस्य वृद्धिहेतोरेषणादिवारयति। हितार्थमभ्युत्तिष्ठतीति हितार्थाय / नच स्वयमनेषणादि गृह्णाति। हिताथायेत्युपलक्षणं तेन हिताय सुखाय क्षमाय निःश्रेयसे आनुगासिकायाभ्युत्तिष्ठतीति द्रष्टव्यम्।