________________ विकहा 1130- अभिधानराजेन्द्रः - भाग 6 विक्खभ मोत्तूणं जे णं इत्थीकहं वा भत्तकहं वा देसकहं वा रायकहंवा | तद्विपरीतोऽगीतार्थः / व्य०१ उ०। तेणकहं वा गोरच्छियकहं वा अन्नं असंबद्धं वा रोहट्टज्झाणो- | विकोस-त्रि०(विकोश) विकाशिते, विशेष अपनीतकोशके निरावरणे, दीरणकहं पत्थावेजा उदीरेजा वा कहेज वा काहावेज्जा वा से ज्ञा०१ श्रु०८ अ० णं संवच्छरं जाव अवंदे। अहा णं पढमबीइपोरिसीए जइणं विकोसायंत-त्रि०(विकोशायमान) विगतकोशीकृते, तं० कहाइ महया कारणवसेणं अट्ठघडिगंवा सज्झायं न कयं तत्थ विकंत-त्रि०(विक्रान्त) परकीयभूमण्डलाक्रमणसमर्थे , कल्प०१ अधि० मिच्चुकमडं गिलाणस्स अन्नेसिं निट्विगइयं / महा०१०।। ३क्षण / भला त्रयश्चत्वारिंशे ऋषभदेवपुत्रे, कल्प० १अधि०७ क्षण। विकहाविहीण-त्रि०(विकथाविहीन) विकथया-भक्तकथादिरूपया विकंति-स्त्री०(विक्रान्ति) विक्रमे, ज्ञा०१ श्रु०१६अ। विशेषेण हस्तसंज्ञादेरपि परिहारेण-हीनास्त्यक्ताः। त्यक्तविकथादिकेषु विकम-पुं०(विक्रम) पराक्रमे,तं०। औ० पौरुषे, औ०। हरितिलबृ०३ उ०। कराजसुते, तं०। विकाल-पुं०(विकाल) विगतः सन्ध्याकालोऽत्रेति विकालः बृ० 1303 | विक्कमपुर-न०(विक्रमपुर) विक्रमनगरे, (बीकानेर)"चोलदेसावयंसो प्रक० दिनभिन्नेऽहोरात्रभागे, बृ० १३०३प्रक०। चोरपारदारिकादयो कामाण य नयरे विक्कमपुरवत्थव्वपहू जिणवइसूरी चुल्लपिऊसाहुमाणविरमन्त्यत्रेति / बृ० 1 उ०३प्रक०! संध्याकाले, बृ०१ उ०३ प्रक०। देवो' ती०२० कल्प। केषांचिदाचार्याणां दिवसलक्षणकालविगमात्संध्या विकालः / बृ० विकमवच्छर-पुं०(विक्रमवत्सर) वीरमोक्षात् 470 वर्षे प्रवृत्ते उ०३प्रका विक्रमादित्यशके, अंग०। विकालग-पुं०(विकालक) स्वनामख्याते द्वितीये महाग्रहे, कल्प०१ | विक्कमसागर-पुं०(विक्रमसागर) जयपुरनगरराजस्य विक्रमसेनस्य पुत्रे, अधि०७ क्षण ! ('महाग्गह' शब्दे 5 भागे विशेषो गत) दर्श०३ तत्त्व। विकासर-त्रि०(विकस्वर) "लुप्त-य-र-व-श-ष-सां शषसां दीर्घः" | विक्कमसिंह-पुं०(विक्रमसिंह)"किइकम्म' शब्दे उदाहृतेशृङ्गारमञ्जरी६/१।४३॥ इति मध्यदीर्घः। विकासनशीले, प्रा०१ पादा पतौ, प्रव०२ द्वार। विकिइ-स्त्री०(विकृति) अन्यथाभावे, विशेo! विकमसूरि-पुं०(विक्रमसूरि) चान्द्रकुले देवानन्दसूरिशिष्ये, ग०२ अधि०। विकिंचणा-स्त्री०(विवेचना) उद्वरितभक्तपानादिपरिष्ठाप निकायाम, बृ०१ विकमसेण-पुं०(विक्रमसेन) भारतवर्षे जयपुरनगरराजे, दर्श० 3 तत्त्व। उ०३ प्रक० विकमाइच-पुं०(विक्रमादित्य) संवत्सरप्रवर्तके उज्जयिनीराजे, ती०४५ विकिण्ण-त्रि०(विकीर्ण) विक्षिप्ते, प्रश्न० 3 आश्र० द्वार। कल्प। (पञ्चदण्डग्रन्थात्तत्कथावगन्तव्या "कुटुंबेसर" शब्देतृतीयभागे विकिण्णाभरण-न०(विकीर्णाभरण) विक्षिप्तालंकारे, प्रश्न०३ आश्र० | 576 पृष्ठे तत्सम्यक्त्वग्रहणमुक्तम्।) द्वार। विजय-पुं०(विक्रय) मूल्येनान्येषां वस्त्रपात्रादिकार्पणे, ग०। ''जत्थ य विकिरण-न०(विकिरण) विक्षेपे, ज्ञा०१ श्रु०८ अ० विनश्वरत्वे, तं०। मुणिणो कयविक्कयाइँ कुव्वंति संजमट्ठाए। तंगच्छंगुणसायर! विसं व दूर विकिरिज्जमाण-त्रि०(विकीर्यमाण) इतस्ततो विक्षिप्यमाणे, जी०३ परिहरेज्जा'' ||1|| ग०२ अघि प्रति०४ अधि विकव-पुं०(विक्लव) "सर्वत्र ल-व-राम (द) चन्द्रे' ||8|276 / / इति लस्य लुक् / विकलतायाम्,प्रा०२ पाद। विकिरिया-स्त्री०(विक्रिया) विविधायां-विशिष्टायां क्रियायाम, स्था० विकवया-स्त्री०(विक्लवता) तच्छेकातिरेकेणाहारादिष्वप्यनपेक्षतायाम्। 5 ठा०२ उ०। "विविहाय य विसिट्ठा य किरिया वि-किरिया।" अनु०॥ दश०६अ। विडुव्वमाण-त्रि०(विकुर्वमाण) वैक्रियं कुर्वति, स्था०३ ठा०१ उ०। विकायमाण-त्रि०(विक्रीयमाण) आपणे मूल्येन गृह्यमाणे, "विक्कायमाणं विकुस-पुं०(विकुश) वल्वजादिषु तृणविशेषेषु, भ०६ श०७301 औ०। पसद रएण परिफासियं" दश०१अ०५ उ०॥ ध०। ज्ञा० राम विकिण-धा०(वि-क्री) मूल्यं गृहीत्वा वस्तुदाने, "क्रियः किणो वस्तु क्के विकोय-त्रि०(विकोच) फुल्ले, विशे० च"||४।५।। इति क्रीणावेर्वे : परस्य द्विरुक्तः कः चकारात् विकोवण-न०(विकोपन) प्रकोपने, झटितितत्तदर्थतया प्रसरीभवने, पिं०। किणश्चादेशः। विक्किणइ / प्रा०1"स्वरादनतो वा" ||8/4/240 / / इति विकोविय-पुं०(विकोविद) गीतार्थे , परिणामके, व्या अन्तेऽकारागमः / विकेअइ। विक्रीणाति / प्रा०४ पाद। गीतो विकोवितो खलु, कयपच्छित्तो सिया अगीतोऽवि। विक्खंभ-पुं० (विष्कम्भ) उन्माने, ज्ञा० 1 श्रु० 3 अ० / गीतो-गीतार्थःखलु कृतप्रायश्चित्तो विकोविदः। योऽप्युक्तो यथा आर्य ! | पूर्वोत्तरायत्ततया विस्तारे, स्था० 5 ठा० 3 उ० / पृथुत्वे, स्था० यदीदं भूयः सेविष्यसे तच्छेदं मूलं वा दास्यामः सोऽपि विकोविदः, / 10 ठा० 3 उ० / सू० प्र० / “विक्खंभायामसुप्पमाणे" विष्कम्भे