________________ विकहा 1126 - अभिधानराजेन्द्रः - भाग 6 विकहा चनपद्धतिर्विकथा। स्था०४ ठा०२ उ०। अनिष्टायाम्, (आव० 40) पैशून्यापादिन्यां वा कथायाम, सूत्र०१ श्रु०२ अ०२ उ०। विकथाःचत्तारि विकहाओ पण्णत्ताओ,तं जहा-इत्थिकहा, भत्तकहा, देसकहा रायकहा। (सू० 282) स्था०४ ठा०२ उ०। संथा०। ध०। प्रश्न०। ग०। (स्त्रीकथाद्याः स्वस्वस्थाने।) विकथाः-- सत्त विकहाओ, पण्णत्ताओ, तं जहा-इत्थिकहा भत्तकहा देसकहा रायकहा मिउकालणिया दंसणभेयणी चरित्तभेयणी। (सू०-५६९) स्था०७ ठा०३ उ०। आव०॥ दर्श० गाजीत०। विकथासु प्रायश्चित्तम्एवं तु अइकमिज्जाणं गोयमा! किंचूणगं दिवडवडिगं पुव्वण्हिगस्स णं पढमजामस्स एयावसरम्मि उ गोयमा ! जे णं भिक्खू गुरूणं पुरओ विहीए सज्झायं संदिसाविऊणं एगग्ग-चित्तेसु जाओ ते दद धिइए घडिगूणपढमपोरिसिं जावजीवाभिग्गहेणं अणुदियहं अपुव्वनाणगहणं न करेजा, तस्स दुवालसमं पच्छित्तं निद्विसेजा। अपुष्वनाणाहिजनाणस्स असई जमेव पुथ्वाहिज्जयं / तं सुत्तत्थोभयमणुसरमाणो एगग्गमाणसेण परावत्तेज्जा, भत्तित्थीरायतकरजणवयाइविचित्तविगहासुण अभिरमेज्जा अवंदणिजा। जेसिं च णं पुय्वाहीयं सुत्तं ण छेदे अपुष्वनाणगहणस्स णं असंभवो वा ते सिमविघडिगणपढमपोरिसी पंचमंगलं पुणोरपरावत्तियं / अहा णं णो परावत्तिया विग्गहं कुब्विया वा निसामिया वा से णं अवंदे। एवं घडिगूणगाए पढमपोरिसीए जे णं भिक्खू एगम्गचित्तो सज्झायं काऊणं तओ पत्तगमत्तगकमढाई मंडोवगरणस्सणं अवेक्खताउ तो विहीए पच्चुप्पण्णं ण करेजा तस्स णं चउत्थं पच्छित्तं निहिसेजा। भिक्खू सदोसपच्छित्तसद्दोस इमे सवत्थपइएयं जोजणीए जइ णं तं भंडोवगरणं ण मुंजीय अहा णं परिमुंजे दुवालसं एवं अइकता पढमपोरिसी। बीयपोरिसीए अत्थग्गहणंन करेजा पुरिमडं, जइणं वक्खाणस्स णं अभावो अहाणं वक्खाणं तत्थेवतंण सुणेज्जा अवंदे, वक्खाणस्स संभवे कालवेलं जाव वा-यणाइसज्झायं न करेजा दुवालसं, एवं एत्ताए कालवेलाएजं किंचि अइयाराइ यदेवसियाइयारे निदिए गरहिए आलोइय-पडिकंते जं किंचि कागं वा वाइगं वा माणसिगं वा उस्सुत्तायरणेण वा उम्मग्गायरणेण वा अकप्पासेवणेण वा अकरणिजसमायरणेण वा दुजाएण वा दुविचिंतिएण वा अणायारसमायरणेण वा अणिच्छियव्वसमायरणेण वा / असमणपाउमग्गसमायरणेण वा नाणे दंसणे चरित्ते सुसामाइए तिण्हं गुत्तियादीणं चउण्हं कसायादीणं पंचण्हं अणुव्वयाणं छण्हं जीवनिकायाणं सत्तण्डं पाणेसणमाईणं सत्तण्हं पिंडेसणमाईणं अट्टण्हं पवयणमाईणं नवण्हं बंभचेरगुत्तीणं दसविहसमणधम्मस्स एवं तु०जावणं पमाइअणेगालोवगमाईणं खंडणविराहणे वा आगमकुसलेहिं णं गुरूहिं पायच्छित्तमुवइ तं निमित्तेणं जहासत्तीए अणगूहि-यबलवीरियपुरिसयारपरकमे असढत्ताए अहीणमाणसे अणसणाइ सव्वन्भंतर दुबालसविहं तवोकम्मं गुरूणमंतिए पुणरवि णिमुकिऊणं सुपरिफुडं काऊण तह त्ति अभिनंदित्ता णं खंडखंडी विभत्तं वा एगपिंडट्ठियं वाणं समणुचिडेजा से णं अवंदे। से भवयं / केणं अद्वेणं खंडखंडीए काउंसमणुचिट्टेखा? गोयमा ! जे णं भिक्खू संवच्छरद्धचाउम्मासखमणं वा एक्को लग्गं काऊणं न सकुणोइ तेणं छट्ठट्ठमदसमदुबालसद्धमासखमणेहि णं तं पायच्छित्तं अणुपवेसेइ, अन्नमवि जं किंचि पायछित्ताणुयं एतेणं अटेणं खंडखंडीए समणुचिट्ठेजा। एवं तु मसोगाढं किंचूणं पुरिमडं एयावसरम्मि (महा०) ('जे णं पडिक्कमंते वा' इत्यादि 'पडिक्कमण' शब्दे पंचमभागे 317 पृष्ठे गतम्।) वंदतेइ वा सज्झायं करतेइ वा परिभमितेइ वा संवरंतेइ वा मएइ (तपःकर्मविषयः 'तव' शब्दे चतुर्थभागे 2204 पृष्ठे गतम् / ) तमेव बीयदियहे उवहिसेज्जा जेसिं च णं वंदंताण वा पडिकमंताण वा दीहं वा मजारं वा छिंदिऊणं गयं हवेजा तेसिं च णं लोयकरणं अन्नत्थ गमंताणं उग्गं तवाभिरमणं एयाइ ण कुणंति तओ गच्छं वजे, जेणं तुम महोवसग्गमाहणगं उप्पायगं दुन्निमित्तममंगलावह हविया / जे णे पढमपोरिसीए वा बीयपोरिसीए वा चंकमणियाए परिसकरेजा अगालसन्निए वा छढेि करेइ वा से णं जइचउविहेणं ण संवरेजा तओ छ8 दिया थंडिलेहिं एगओसन्नं वोसिरिजा समाहीए वा एगासणं गिलाणस्स अन्नेसिंतु छट्ठमेव। जइणं दिया ण थंडिलं पच्चुपेहियं णो णं समाहि-संजमिया अपच्चुप्पेहिए थंडिले बहिया चेव समाहीए रयणीए मत्तं वा काइयं वा वोसिरिजा। एगासणं गिलाणस्स सेसाणे दुबालसं / अहाणं गिलाण मिच्चुकडं वा एवं पढमपोरिसीए, बीयपोरिसीए सुत्ता