________________ विकप्प 1128 - अभिधानराजेन्द्रः - भाग 6 विकहा परिकम्मणपरिहरणे, उवही अतिरित्तगपमाणे। हंतुप्पायणे त्ति दारं। तत्थ गाहा-गाहओतत्र ग्राहको ग्रहणं ग्रहीत-व्यमिति गच्छो सबालवुड्डो, गिलाणसेहादिएहि आदिण्हे / / पुरुषग्राहकग्रहणं प्रतिमाग्रहीतव्युपधी / तिन्नि य त्ति ति--नि ता वा एसोवमहाणे तू, तस्स दुल्लमं तिगबिसद्ध / आहारोवहिसेज त्ति / ताणि तिहिं वि सुद्धाणि उग्गमाइ-सुद्धाणि पुरिसे दारं त्तिएगो कप्पे ठिओ गेण्हइ। बिइओ नामपकप्पो।तत्थ दो जणा गेण्हति / कालो विसमा दुन्मि-क्खमादिदोसा सपक्खओ उ इमे॥ तहेव कप्पो तत्थ तिप्पभिइ बहवो वि गेण्हंति / किं चतं घेप्पइ भत्तपाणसेज्जोवहिआइ विकप्पो त्ति। कप्प-पकप्प-विकप्पो। तत्थाइ वासात्थदी बहवे, ओमाणंतो तओ होति। जिणकप्पो / तत्थ नियमं एकेण गहणं उग्गमुप्पायणेसणाए सुद्धं / अहव असंविग्गा वी, जह महुरा कोंटइलगा केइ। बिइयवाणं नाम-पकप्पो / तत्थ निकारणे तिहि वि उम्गमाईहिं सुद्धं / मायाएँ उड्वमंती, सडा अवि गोऽवि ण विजाणे। आहाराइगहण कारणे राग-दोसविप्पमुक्कस्स असुद्धं पि अणुण्हायं / एतेहि कारणेहिं, अलभेयाइ तिण्ण गहणं तु // एतदुक्तं भवति-तिण्हि तिका भावओ सुद्धा। किं कारणं ? आइकप्पआदितिगमुग्गमादी, भंगो तू भंसणा होति। ट्ठियस्स उग्गमाइसु-कस्स गहणं गच्छे य असुद्धमवि घेप्पइ। हेवत्स ! कारणतो तिविहं पी, मागं तूऽतिकमेजउ कदादी। गच्छो परिरक्खणिज्जो सबालबुड्डाउलो जम्हा सव्वसोक्खकरो किं पुण तिविहं माणं, भण्हति इणमो निसामेह। जिणकप्पाईणतओ निप्फत्ती रयणागरदिटुंतसामत्था। केण पुण कारणेणं भवती व माणमाणं, खेत्तपमाणं च कालमाणं च // गच्छे उग्ग-माइअसुद्धं पिघेप्पइ? उच्यते-आकिण्णया महायणो गाहाएवं तिविहपमाणं, अतिक्कमो तेसिमो होति। जहा आकिण्णदोसा सपक्खाइ महायणोय साहूण एगत्थ अच्छंति, जइ एगो वा दो वा अइंति तेसिं सुलभा भिक्खाई, कालो य दुभिक्खाअतिरेगपमाणेणं, तिण्ह परेणं पिणाम गेण्हेज्जा॥ इविसमो सपक्खदोसाइ असंविग्गा वि। महुराए कोंटइल्ल य दिढतो। खेत्तओऽतिक्कमों तु, परतो वि दुगाउ या मग्गे। जहा-उग्गति अविकोविया य सावगा नयाणेति ताहे ओमाण-दोसेण कालपमाणातिक्कम-कुज्जा पाउरणगैं अकालेणं॥ साहू ण लहंति आहाराइ, ताहे आइतियभंगो नाम उग्गमा इगाणं दारं अइझमंति। किं पुणतं तिविहं? पमाणाइक्वंतं खेत्ताइक्वंतं कालाइक्वंतं। वसती कालातीतं, असिवादणुवासणं एयं। पमाणाइछतं आयप्पमाणओ अइरेग पि गिण्हेजा, गणणाए तिण्ह कप्पाणं दारं अइरेगं पिगेण्हेज्जा / खेत्तपमाणाइक्कतं अद्धजोयणस्स परेण विगेण्हेजा। परिकम्मणमविहीए, पलियट्ठा दुब्बलम्मि कुज्जाहि। कालाइकंतं अणुवासं उवइयं अणुवसइ। अणुवासो-मासं वासावासंवा दुल्लभलंभे सीते ण अदिओ उणियं पंतो॥ अच्छिओ पुणो वि तत्थेव अच्छइ। असिवाइसु कारणेसु परिकमणे त्ति अतिरित्तपमाणं वा, वारिजति कारणेहिँ एएहिं। अविहीए परिकमणं पि करेजा। पालिओगोउ त्ति अविहीए परिक्कमेजा। सो सव्वो तु पकप्पो, निक्कारणतो विकप्पो तु / / अंतो कंबलिं करेजा। अइरेगपमाणं पि धरेजा। परिहरण त्ति असंथरंतो अंतो उणियं पि करेजा। सीयाभिभूओ एवमाइयकारणे वितहं करेंति। पं०भा०३ कप्पन सो वि सव्वो विकप्पो। पं० चू०३ कल्प। अंशे, आ०म०१ अ०। इयाणिं विकप्पो-तत्र गाहा अइरेग अपडिकम्मे जिणकप्पियस्सताव विकप्पण-न०(विकल्पन) छेदने, प्रश्न०१ आश्र० द्वार। एगेण पाएण अलेवाडं गेण्हतस्स कप्पो भवति। पकप्पिओ नामदोण्ह वि विकप्पणत्थ-पुं०(विकल्पनार्थ) भेदकथनार्थे, आ० चू०१ अ०) हिंडताणं एगपडिग्गहे कूर, एगपडिग्गहे पाणयं, गेलण्हयारित्ता पकप्पो चेव / अह मत्तएसु गेण्हंति भत्तं पाणं वा निकारणे ताहे विकप्पो। विकप्पणा-स्त्री०(विकल्पना) अर्थभेदोपदर्शने, विशे०। विकप्पसो-अव्य०(विकल्पशस्) अनेकप्रकारे, व्य०१० उ०। आरोवणा-से जइ भोयणमावहइ चउलहुयाइ, अट्ठमे दिवसे पारंचिओ। एयं पाए वत्थे वा जिणाणं कप्पमाणाणं संडासओ सोथिओ वा गणणाए विकप्पिय-त्रि०(विकल्पित) उत्प्रेक्षिते, प्रव०२ द्वार। एगो दो तिण्णि वा। थेराण गणणा वि तिण्णि कप्पा / पमाणप्पमाणेण विकरण-न०(विकरण) विविधमनेकप्रकारं करणं खण्डनं यस्य आयप्पमाणा एस कप्पो / विगप्पो पुण गाहा–तिण्णि य भणिया। तद्विकरणम्। लिङ्ग विवेके, बृ०४ उ०। असंथरंतस्स वा अण्णस्स वा बालवुड्डाइ चत्तारि सत्त वा पाउणेजा। विकराल-त्रि०(विकराल) भीमे, स्था०६ ठा०३ उ०॥ गणणप्पमाणेण पमाणप्पमाणे उप्पायगो नाम पवत्ती तस्स बहुगा विकप्पा विकल-त्रि०(विकल) असम्पूर्णे , भ०७ श०६ उ० भवन्ति। सेसाणमइरेगमणट्ठा / एए धरैताण उवहिनिप्फण्णं पायच्छित्तं विकलाएस-पुं०(विकलादेश) नयवाक्ये, स्था०२ ठा०२ उ०। चाउम्मासुक्कोसे। परिकमेत्ति दारं। अपरिकम्माणं जिणाणं उवही थेराण विकसिय-त्रि०(विकसित) फुल्ले, अनु०। आ०म०| विही / परिकम्मिओ जइ तो पकप्पो / अविहिपरिकम्मिए विकप्पो। | विकहा-स्त्री० (विकथा) विरुद्धा संयमबाधकत्वेन कथा व