________________ विकंपण 1127 - अभिधानराजेन्द्रः - भाग 6 विकप्प नानि पञ्चत्रिंशतं चैकषष्टिभागान् योजनस्य विकम्प्य तथा एकेनाप्यहोरात्रेण प्रथमषण्मासपर्यवसानभूतेन द्वे योजने अष्टाचत्वारिंशतं चैकषष्टिभागान् योजनस्य विकम्पयति। द्वितीयेनाप्यहोरात्रेण द्वितीयषण्मासप्रथमेन, तत उभयमीलने यथोक्तं विकम्पपरिमाणं भवति। 'तया ण' मित्यादि, रात्रिन्दिवपरिमाणंसुगमम्। एवं खलुएएण उवाएणं पविसमाणे' इत्यादिसूत्रं प्रागुक्तसूत्रानुसारेण स्वयं परिभावनीयम्। सू०प्र०१ पाहु०। ('चंदमंडल' शब्दे तृतीयभागे 1076 पृष्ठे विकम्पक्षेत्रमुक्तम्।) विकंपमाण-त्रि०(विकम्पमान) चलति, सूत्र०१ श्रु०१४अ) विकट्टिय-त्रि०(विकर्तित) पाटिते, तं०। विकडुभ-न०(विकडुभ) विदारिते, शालनके, सूत्र०१ श्रु०५ अ०२ उ०ा बृ०॥ विकट्ठ-न०(विकृष्ट) दूरे, ज्ञा०१ श्रु० 1 अ०। विपरीतकर्षणे, प्रश्न०१ आश्र० द्वार। विकत्त-त्रि०(विकिरत्) अन्नादिविकिरति, उत्त० 20 अ०1 विकत्थण-न०(विकत्थन) श्लाघने, व्य०६उकास्था०ा आचा० विकल्प-पुं०(विकल्प) भेदे, विशे० प्रकारे, अनु०। स्था०। प्रश्न०। आ०चूला "विकप्पो त्ति वा पगारो त्ति वा एकट्ठा" मनोविशेषे, विमर्श, विकल्पो व्याहति जना व्यभिचार इत्येकार्थाः / विशेष स्था०। एत्तो तु समासेणं, वोच्छामि विकप्पमहुणा तु // अतिरेगं परिकम्मण, तह भंदुप्पायणाय बोधव्वा। एमादिविकप्पो तु, तत्थऽतिरेगं इमं होति / / एगेण अलेवकडं, कप्पो संघाडलेवगपकप्पो। तिप्पमिदं तु विकप्पो, मत्तगभोगो यऽणहाए / पादेगेण अलेवं, गिण्हे जिणकप्पिया तु सो कप्पो। द्वारथेराण दोन्नि पादा, संघाडेणं च हिंडंति॥ तत्थेगपडिग्गहए, भत्तं लेवाडगम्मि हेण्हंति। एगत्थ दवं मत्तग, दोण्हं पी तिरित्तगपकप्यो॥ द्वारतिप्पमिति हिंडंती, णिक्कारणमत्तएसु वा गेण्हे। सो होति विकप्पो जइ, तत्थ य सोही इमो होति। जदि भोपॅणमावहती, तति मासा जति दिणा तु आणाती। तावइया चउमासा, बितिया आरोवणा भणिया। समणीण तिण्ह कप्पो, चउपंचण्डै भणितो पकप्पो तु। तेण परेण विकप्पो, एत्तो उवहिं तु वोच्छामि। तिहि तु भणिता कप्पा, अतरंताऽधिपतिणो य कप्पविही। उप्पायगवजाणं, तिहाणाऽऽरोवणा भणिता। गणणाएँ पमाणेण य, उ विहियमाणं दुहा मुणेयध्वं / गणणाऐं जिणाणं तू, एको दोहि विवा कप्पो।। दो रयणी संडासी; इत्थीओ वाऽवि होति आयामे। रुंदादिवट्टहत्थं, एयपमाणप्पमाणं तु॥ दो खोम्मि उहि एको, थेराणं तिहि होति गणणाए आयामाण पमाणा, दुहत्थ अद्धं च वित्थिण्हा।। एसो कप्पो, तु हवे पकप्पो तु गिलाणए गुरूणं वा। चतुसत्तवाविया उण, माणऽतिरित्तं च वारेजा। कारणें पकप्पो होती, विकप्पोंणिकारणे मुणेयव्वो। उप्पायणगों पवित्ती, सो वतिरेग धरेजाहि॥ गणणाएँ पमाणेण व, गच्छहाए तु तं पमोत्तूणं / जो अण्हो अतिरेगं, धरेति सोधी तु तस्स इमा / / चाउम्मासुझोसे, मासियमज्झे य पंच य जहण्णे। तिविहम्मि वि उवहिम्मि, अतिरेगारोवणा भणिता॥ अतिरेगउवहिदारं, संखेवेणोदितं अह हयाणिं / दारंपरिकम्मदारवोच्छं, अपरिकम्मो जिणाऽणुबंधी तु॥ कारणविही पकप्पो, थेराणं अविहिए विकप्पो उ। परिकम्मणा उ एसा, भंदुप्पायं अतो वोच्छं। गाहट्ठ गहण , जहसंखेणिमो लु णायव्वो। पुरिसें पडिमा उवत्ती, तिण्हि तिगा भावसुद्धाई / / गाहगों गीयत्था खलु, पुरिसो नियमेण होति णायव्यो। दारं-- उद्विमादियाहिं, गहणं पडिमाउ होति य मणित्तुं / / दारंघेत्तय्वो उवही खलु, तिण्हित्ता हार उवहिसेजत्ति। तिण्हि वि तिविसुद्धाइं, उग्गममादीहि नियमेणं // एगेण चेव गहणं, कप्पो दोहिं भवे पकप्पो तु। तिप्पमितिं तु विकप्पो, भत्ते पाणे तहा उवही॥ आदितिएण तु गहणं, बितियट्ठाणम्मि अन्मणुण्हातं / हंदि परिरक्खणिज्जो, सुहाकरो सवसाहूणं // आदि त्ति होति कप्पो, तिगंति आहारउवहिसेजाओ। गहणं तु होति तिविहं, उग्गममादी तिगविसुद्धं // बितियट्ठाणपकप्पो, तत्थ वि वा सुद्धेमेव घेत्तव्यं / असती य अणुण्णातं, पणिहाणीए असुद्धपि॥ केण पुण कारणेणं, गच्छे ऽसुद्धं पि उग्गमादीहिं। घेप्पति भण्णति सुणसू, कारणमिण सो समासेणं / / रयणाकरो व्व जम्हा, उ आगारो होति सध्वसोक्खाणं / णाणादीण य पभवो, ततो पभोक्खे तु तो रक्खे / / आइण्हता महाणो, कालो विसमो सपक्खओ दोसो। आदितिगभंगगेणं, गहणं भणितं पकप्पम्मि॥ तियतिकंतपमाणे, अणुवासो चेव कारणणिमित्तं /