________________ विकंपण 1125 - अभिधानराजेन्द्रः - भाग 6 विकंपण राइंदिएहिं विकंपइत्ता चार चरति, तताणं अट्ठारसमुहुत्ते दिवसे भवति चउहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ता राई भवति, चउहिं एगट्ठिभागमुहुत्तेहिं अधिया / एवं खलु एतेणं उदाएणं णिक्खममाणे सूरिए तताऽणंतराओ तदाणंतरं मंडलातो मंडलं संकममाणे 2 दो जोयणाई अडतालीसंच एगट्ठिभागे जोयणस्स एगमेगं मंडलं एगमेगेणं राइदिएणं विकंपमाणे 2 सय्वबाहिरमंडलं उवसंकमित्ता चारं चरति / ता जया णं सूरिए सव्वमंतरातो मंडलातो सव्वबाहिरं मंडलं उवसंकमित्ता चारं चरति, तता णं सवन्मंतरं मंडलं पणिहाय एगेणं तेसीतेणं राइंदियसतेणं पंचदसुत्तरजोयणसते विकंपइत्ता चारं चरित, तता णं उत्तमकट्ठपत्ता उक्कोसिया अट्ठारसमुहुत्ता राई भवइ, जहण्णए दुवालसमुहुत्ते दिवसे भवति। एसणं पढम छम्मासे। एस णं पढमछम्मासम्म पञ्जवसाणे / से य पविसमाणे सूरिए दोचं छम्मासं अयमाणे पढमंसि अहोरत्तंसि बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति ता जता णं सूरिए बाहिराणंतरं मंडलं उवसंकमित्ता चारं चरति तया णं दो दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणसए एगेणं राइदिएणं विकंपइत्ता चारं चरति, तता णं अट्ठारसमुहुत्ता राई भवति, दोहिं एगट्ठिभागमुहुत्तेहिं ऊणे दुवालसमुहुत्ते दिवसे भवति, दोहिं एगट्ठिभागेहिं मुहुत्तेहि अहिए। से पविसमाणे सूरिए दोचंसि अहोरत्तंसि बाहिरतचंसि मंडलंसि उवसंकमित्ता चारं चरति / ता जया णं सूरिए बाहिरतच्चं मंडलं उवसंकमित्ता चारं चरति तया णं पंचजोयणाई पणतीसं च एगट्ठिभागे जोयणस्स दोहिं राइंदिएहिं विकंपइत्ता चारं चरति, राइंदिए तहेव / एवं खलु एतेणुवाएणं पविसमाणे सूरिए ततोऽणंतराओ तयाणंतरं च णं मंडलं संकममाणे 2 दो जोयणाई अडयालीसंच एगट्ठिभागे जोयणस्स एगमेगेणं राईदिएणं विकंपमाणे 2 सव्वमंतरंमंडलं उवसंकमित्ता चारं चरति, ता जया णं सूरिए सव्वबाहिरातो मंडलातो सव्वमंतरं मंडलं उवसंकमित्ता चारं चरति तता णं सव्वबाहिरं मंडलं पणिधाय एगेणं तेसीएणं राइंदियसतेणं पंचदसुत्तरे जोयणसते विकंपइत्ता चारं चरति, तताणं उत्तमकट्ठपत्ते उक्कोसए अट्ठारसमुहुत्ते दिवसे भवति,जहणिया दुवालसमुहुत्ता राई भवइ। एसणंदोच्चे छम्मासे एसणं दोचस्स छम्मासस्स पज्जवसाणे, एसणं आदिचे संवच्छरे, एसणं आदिबस्स संवच्छरस्स पज्जवसाणे।। (सू-१८) 'ता केवइयं ते एगमेगेणं राइदिएणं विकंपइत्ता' इत्यादि। ता इति पूर्ववत्, | कियत्प्रमाणं क्षेत्रमिति गम्यते। 'एगमेगेणं' ति अत्र प्रथमादेकशब्दान्मकारोऽलाक्षणिकस्ततोऽयमर्थः--एकैकेन रात्रिन्दिवेन अहोरात्रेण विकम्प्य विकम्प्य विकम्पनं नामस्वस्वमण्डलाद् बहिरबष्वष्कणमभ्यन्तरप्रवेशनं वा सूर्य-आदित्यश्चारं चरति, चारं चरन् आख्यात इति वदेत् ? एवं भगवता गौतमेन प्रश्ने कृते सति एतद्विषयपरतीर्थिकप्रतिपत्तिमिथ्याभावोपदर्शनाय प्रथमतस्ता एव प्ररूपयति 'तत्थे' त्यादि। तत्र सूर्यविकम्पविषये खल्विमाः सप्त प्रतिपत्तयःपरमतरूपाः प्रज्ञप्ताः। तद्यथ'तत्थेगे' त्यादि, तत्र-तेषां सप्तानांप्रवादिनांमध्ये एकेएवमाहुः-द्वयोजने अर्धाद्वाचत्वारिंशत्वाचत्वारिंशत्तमो येषां ते अर्धद्वाचत्वारिंशतस्तान्सार्द्ध-कचत्वारिंशत्सङ्ख्यानित्यर्थः,त्र्यशीत्यधिकशतभागान् योजनस्य / किमुक्तं भवति?-त्र्यशीत्यधिकशतसंख्यैर्भागः प्रविभक्तस्य योजनस्य सम्बन्धिनोऽर्धाधिकैकचत्वारिंशत्सङ्ख्यान् भागान् एकैकेन रात्रिन्दिवेन विकम्प्य विकम्प्य सूर्यश्चारं घरति। अत्रैवो-पसंहारमाह'एगे एवमाहंसु / एके-पुनर्द्वितीया एवमाहुः--अर्द्ध-तृतीयानि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य 2 सूर्यश्चारं चरति। अत्राप्युपसंहारः- 'एगे एवमाहंसु' 2 / एके पुनस्तृतीया एवमाहुः-त्रिभागोनानि त्रीणि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्यर सूर्यश्चारं धरति / अत्रोपसंहारः ‘एगे एवमाहसु' 3 / एके पुनश्चतुर्था-स्तीर्थान्तरीया एवमाहुः त्रीणि योजनानि अर्द्धसप्तचत्वारिंशतश्चसार्द्धषट्चत्वारिंशतश्चेत्यर्थः, त्र्यशीत्यधिकशतभागान् योजनस्य एकैकेन रात्रिन्दिवेन विकम्प्य 2 सूर्यश्वारं चरति, अत्रैवोपसंहार-माह- 'एगे एवमाहंसु' 4 : एके पुनः पञ्चमा एवमाहुःअर्द्धचतुर्थानि योजनानिएकैकेनरात्रिन्दिवेन विकम्प्य 2 सूर्यश्वारं चरति। अत्रोपसंहारवाक्यम्- 'एगे एवमाहंसु' 5 / एके पुनः षष्ठास्तीर्थान्तरीया एवमाहुः- चतुर्भागोनानि चत्वारि योजनानि एकैकेन रात्रिन्दिवेन विकम्प्य 2 सूर्यश्चारं चरति। अत्रोपसंहारवाक्यम्- 'एगे एवमाहंसु' 6 / एके पुनः सप्तमा एवमाहु:-चत्वारि योजनानि अर्द्धपञ्चाशतश्चसार्द्वकपञ्चाशत्संख्यांश्च त्र्यशीत्यधिकशतभागान् योजनस्य एकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य 2 चारं चरति। अत्रोपसंहार-वाक्यम् 'एगे एवमाहंसु' / तदेवं मिथ्यारूपाः परप्रत्तिपत्तीरुपदय, सम्प्रति स्वमतं भगवानुपदर्शयति- 'वयं पुण' इत्यादि। वयं पुनरेवं वक्ष्यमाणप्रकारेण केवलज्ञानोपलम्भपुरस्सरं वदामः ! यदुत द्वे द्वे योजने अष्टाचत्वारिंशच्चैकषष्टिभागान् योजनस्य एकैकेन रात्रिन्दिवेन सूर्यो विकम्प्य 2 चारं चरति, चारं चरन् आख्यात इति वदेत् / साम्प्रतमस्यैव वाक्यस्य स्पष्टावगमनिमित्तं प्रश्नसूत्रमुपन्यस्यति-'तत्थ को हेतू इति वएज्जा, तत्रएवंविधवस्तुतत्त्वावगतौ को हेतुः? का उपपत्तिरितिवदेत् भगवान्। एवमुक्ते भगवानाह-'ता अयण्ण' मित्यादि / इदं जम्बूद्वीपवाक्यं पूर्ववत् परि