________________ विछिअ ११२४-अभिधानराजेन्द्रः - भाग 6 विकंपण त्वम्। प्रा०। "वक्रादावन्तः" // 1 / 1 / 26|| इत्यनुस्वरागमः। विषपुच्छ- | विकंपण-न०(विकम्पन) स्वस्वमण्डलादहिरवष्वष्कणे, अभ्यन्तरकण्टके जन्तुभेदे, प्रा०१ पाद। प्रवेशने च। सू० प्र० १पाहु०। वि(३)ट-न०(वृन्त) 'इदेदोवृन्ते' / / 8 / 1 / 136 // इति वृन्तशब्दे ऋत सूर्यमण्डलानां विकम्पनमाहइत् एत् ओच भवतीति इदेदोत आदेशाः / प्रा०। बन्धने, सूत्र०१ श्रु०२ | ता केवतियं (ते)एगमेगेणं रातिदिएणं दिकंपइत्ता विकंपइत्ता अ०१ उ०। फलस्य मूले, आ०क० 4 अ०। मलनाले, ध०२ अधिo! सूरिए चारं चरति आहिते त्ति वदेज्जा? तत्थ खलु इमाओ सत्त विंटट्ठाइ-त्रि०(वृन्तस्थायिन्) वृन्तेनाधोवर्तिना तिष्ठतीत्येवंशीलं पडिवत्तीओ पण्णत्ताओ / तत्थेगे एवमाहंसु-ता दो जोयणाई वृन्तस्थायि / वृन्तमधोभागे उपरि पत्राणि इत्येवं स्थानशीले, राण अद्धदुचत्तालीसं तेसीतसयभागे जोयणस्स एगमेगेणं रातिआ०म०। औ०। दिएणं विकंपइत्ता 2 सूरिए चारं चरंति, एगे एवमाहंसु 1 / एगे विंटबद्ध-न०(वृन्तबद्ध) अतिमुक्तकप्रभृतिषु, प्रज्ञा०१पद। पुण एवमाहंसु-ता अड्डातिजाइं जोयणाई एगमेगेणं राइंदिएणं विंटल-न०(विण्टल) तथाविधज्योतिषनिमित्तादिके छलोपजीवनोपाये, विकंपइत्ता 2 सूरिए चारं चरति, एगे एवमाहंसु 2 / एगे पुण बृ०॥"चुण्णाइ विंटलकए, गरहिय संथवकए य तुज्झाहिं" बृ०१ उ०३ एवमाहंसु-ता तिभागूणाई तिन्नि जोयणाई एगमेगेणं राइंदिएणं प्रक० विकंपइत्तार सूरिए चारं चरति, एगे एव माहंसु 3 / एगे पुण विंतागी-स्वी०(वृन्ताकी) गुच्छवनस्पतिभेदे, आचा०१ श्रु०१ अ०२ उ० एवमाहंसु-ता तिण्णि जोयणाइं अद्धसीतालीसं च तेसीतिवृन्ताकीफलंन भक्ष्यम्। ध०२ अधि०। सयभागे जोयणस्स एगमेगेणं राइंदिएणं विकंपइत्ता 2 सूरिए विंदमाण-त्रि०(विन्दत) लभमाने, नि०१ श्रु०१ वर्ग 1 अ०) चारं चरति, एगे एवमाहंसु / एगे पुण एवमाहंसु-ता अट्ठाई विंदावण-न०(वृन्दावन) मथुरासविधे यमुनातटस्थेवृन्दादेव्यावासभूते जोयणाई एगमेगेणं राइदिएणं विकंपइत्ता 2 सूरिए चारं चरति, लौकिकवने, यो० विंग एगे एवमाहंसु 5 / एगे पुण एवमाहंसु-ता चउम्भागूणाई चत्तारि जोयणाई एगमेगेणं राइंदिएणं विकंपइत्ता 2 सूरिए चार चरति वरं वृन्दावने रम्ये, क्रोष्टुत्वमभिवाञ्छितम् / एगे एवमाहंसु 6 / एगे पुण एवमाहंसु-ता चत्तारि जोयणाई न त्वेवाविषयो मोक्षः, कदाचिदपि गौतम !||138|| अक्दावण्णं च तेसीतिसतभागे जोयणस्स एगमेगेणं राइंदिएणं वरं-प्रधानं वृन्दावने-यमुनानदीतटवर्तिनि मथुरोपवनविशेषे रम्ये विकंपइत्तार सूरिए चारं चरति एगे एवमाहंसु 7 / वयं पुण एवं रमणीये क्रोष्टुत्वम्-शृगालत्वमभिवाञ्छितम्-अभिलषितम्, नत्वेवनैव वदामो-ता दो जोयणाई अडतालीसं च एगट्ठिभागे जोयणस्स पुनरविषयः कदाचित्क्रियया साधयितुमयोग्यः मोक्षोऽपवर्गः कदाचिदपि एगमेगं मंडलं एगमेगेणं राइंदिएणं विकंपइत्ता 2 सूरिए चारं क्वाऽप्यवस्थाविशेषे वाञ्छितः / गौतमेति गालवेन निजशिष्यविशेष चरति, तत्थ णं को हेतू इति वदेज्जा? ता अयण्णं जंबूदीवे 2 स्यामन्त्रणं कृतमिति / यो० वि०। जाव परिक्खेवेणं पन्नत्ते, ता जताणं सूरिए सव्वमंतरं मंडलं बिंदु-गगन० (बिन्दु) (पवर्गादय एते तत्रानुक्तत्वादिहोक्ताः।) "गुणाद्याः उवसंकमित्ता चारं चरति, तता णं उत्तमकट्ठपत्ते उक्कोसए क्लीबे वा' / / 8 / 1 / 34 // इति वानपुंसकत्वम्।जलकणे, प्रा०ा अनुस्वा अट्ठारस मुहुत्ते दिवसे भवति, जहणिया दुवालसमुहुत्ता राई रपरिचायके, पतितबिन्दुसंस्थाने, “बिन्दौ च वाग्बीजम्' जै०गा। भवइ / से णिक्खममाणे सूरिए णवं संवच्छरं अयमाणे पढमंसि बिंदुसार-पुं०(बिन्दुसार) चन्द्रगुप्तसुते, अशोकश्रीमहाराजपितरि अहोरत्तंसि अभिंतराणंतरं मंडलं उवसंकमित्ता चारं चरति / मगधराजे, कल्प०२ अधि०८ क्षण। विशे० "चंदगुत्तपपुत्तोऽयं, बिंदुसा ता जया णं सूरिए अमितराणंतरं मंडलं उवसंकमित्ता चार रस्स नत्तुओ। असोगसिरिणो पुत्तो अंधो जायइ कागणिं // 86 // " चरति तदा णं दो जोयणाई अडयालीसं च एगट्ठिभागे जोयणबृ०१ उ०। नि० चू०१६ उ०ा लोकशब्दोऽत्र लुप्तो द्रष्टव्यस्ततश्च लोकस्य स्स एगेणं राइंदिएणं विकंपत्तिा चारं चरति / तता णं अट्ठारसबिन्दुरिवाक्षरस्य सारं सर्वोत्तमं यत्तल्लोक-बिन्दुसारम्। स०१४ सम०। मुहुत्ते दिवसे भवति दोहिं एगहिभागमुहुत्तेहिं ऊणे, दुवालसमुचतुर्दशे पूर्वे, आ०म० अ० स्था०। आव०॥ हुत्ता राई भवति दोहिं एगट्ठिभागमुहुत्तेहिं अहिया, से णिक्खबिहणिज्ज-त्रि०(बृहणीय) मांसोपचयकारिणि, औ०ा स्था०। ज्ञा० जी०| ममाणे सूरिएदोचंसि अहोरतंसि अभिंतरंतचं मंडलं उवसंकधातूपचयकारिणि, जं०२ वक्ष०ा जी०। संबद्धनीये, पो०६ विव०॥ मित्ता चारं चरति, ता जया णं सूरिए अन्मिंतरं तचं मंडलं उव१-पवर्गादय एते तत्रानुक्तत्वादिहोक्ताः। संकमित्ताचारंचरति,तताणपणतीसंचएपट्ठिभागेजोयणस्सदोहिं