________________ विउसमिय 1123 - अमिधानराजेन्द्रः - भाग 6 विछिय विउसमिय-त्रि०(व्यवशमित) उपशमिते, स्था०६ ठा०३ उ०नि० चून दृष्टान्तत्वेन भावनं 'करकंडु' शब्दे तृतीयभागे 357 पृष्ठे उक्तम्।) (ततो विउसमियपाहुड-त्रि०(व्यवशमितप्राभृत) विशेषेणावसायितमवसानं 'णमि' शब्दे चतुर्थभागे 1810 पृष्ठे चतुर्णा मेलकः1) नीतं प्राभृतं कलहो येन स व्यवशमितप्राभृतः / व्युत्सृष्टकलहे, बृ०१ दव्वविउस्सग्गे खलु, पसन्नचंदो भवे उदाहरणं / उ०३ प्रक०। पडियागयसंवेगो, भावम्मि वि होइ सो चेव। विउसरण-न०(व्युत्सर्जन) परित्यजने, दर्श०१ तत्त्व। आचा०। उत्सर्गे , द्रव्यव्युत्सर्गोगणोपधिशरीरान्नपानादिव्युत्सर्गः1 अथवा-द्रव्यव्युत्सर्गो आव०५ अ० नाम-आर्तध्यानादिध्यायिनः कायोत्सर्गः, अत एवाह-द्रव्यव्युत्सर्गेखलु विउसरणया-स्त्री०(व्यवसर्जनता) त्यागे, भ०२ श०५ उ०॥ प्रसन्नचन्द्रो राजर्षिर्भवत्युदाहरणम्। भावव्युत्सर्गः स्वस्थानादिपरित्यागः। विउसविय-अव्य०(व्यवशमय्य) विविधमनेकप्रकारैर्द्रव्यपदार्थप्रति अथवा-धर्मशुक्लध्यायिनः कायोत्सर्गः। तथा चाह-प्रत्यागतसंवेगो पत्तिपुरस्सरं मिथ्यादुष्कृतप्रदानेनावशमय्य उपशमं नीत्वेत्यर्थे , बृ०१ भावेऽपि-भावव्युत्सर्गेऽपि स एव प्रसन्नचन्द्रो राजर्षिरुदाहरणमिति उ०३ प्रक०। नि०चून गाथाक्षरार्थः।आ०म०१अ आ०चू०। (अत्रार्थे प्रसन्नचन्द्रराजर्षिकथा 'पसण्णचन्द' शब्दे पञ्चमभागे 811 पृष्ठे गता।) कुस्वप्नादौ कायोत्सर्ग, विउस्सग्ग-पुं०(व्युत्सर्ग) विविधार्थो विशेषार्थो वा विशब्दः, उच्छब्दो आव०५ अ01 भृशार्थः, सर्जनं-सर्गः, विविधं-विशेषेण वा भृशं त्यजनम्-अतीत विउस्सम्गपडिमा-स्त्री०(व्युत्सर्गप्रतिमा) कायोत्सर्गकरणे, औ०। स्था०| सावद्ययोगमिति भावः / आ० म०१ अ०ा गौणादित्वात्व्युत्सर्गस्थाने'विउसग्गो' / प्रा०२ पाद। परित्यागे, स च द्विधा-द्रव्यतो भावतश्च / तथा पूर्वादिचतुष्टयाभिमुखस्य प्रत्येकप्रहरचतुष्टयमानकायोत्सर्गे, द्रव्यतोगणशरीरोपध्याहारविषयो, भावतस्तु-क्रोधादिविषय इति। स्था०४ ठा०३ उ०। विउस्सग्गारिह-न०(व्युत्सर्हि) कायचेष्टानिषेधोपयोगमात्रेण यत् आव०६ अ०। ममत्वस्य त्यागे, उत्त० 30 अ०। निःसङ्गतया देहोपधित्यागे, स्था० 4 ठा०१ उ01 औ०। उपयोगसम्बन्धिनि कायोत्सर्गे, बृ० दुःस्वप्नादिकमिव शुध्यति तत् व्युत्सर्हिम् / जी०१ प्रति०। प्राय श्चित्तभेदे, स्था०६ ठा०३ उ०। (व्युत्सर्गप्रायश्चित्तविषयः 'काउस्सग्ग' 1 उ०३ प्रक०। स्था०। भ०। अनेषणीयादिषु त्यक्तेषु गमनागमनसावधानस्वप्नदर्शननौ-सन्तरणोच्चारप्रश्रवणेषु च विशिष्टप्रणिधान शब्दे तृतीयभागे 427 पृष्ठे उक्तः।) पूर्वककायवाङ्मनो-व्यापारत्यागे, ध०३ अधि०ा आ०चू०। विउस्सिय-त्रि०(व्युत्सृत) विविधमनेकप्रकारमुत्प्राबल्येन सितोबद्धः / स्वसमयेष्वभिनिविष्ट, सूत्र०१ श्रु०१ अ०१ उ०। संसारे उषितः / _द्रव्यभावव्युत्सर्गभेदानाह संसारान्तर्वर्तिनि, सूत्र०१श्रु०१अ०॥ से किं तं विउस्सग्गे? विउस्सग्गे दुविहे पण्णत्ते, तं जहा विउह-त्रि०(विबुध) 'क-ग-च-ज-त-द-प-य-वां प्रायो लुक्' दव्वविउस्सग्गे, भावविउस्सग्गे अ।से किं तं दव्वविउस्सग्गे? // 8/1/177 // इति वलुक् / विदुषि,प्रा०१ पाद। दवविउस्सग्गे चउविहे पण्णत्ते, तं जहा- सरीरविउस्सगे विऊरमण-न०(व्यवरमण) विराधने, ध०२ अधिo गणविउस्सग्गे उवहिविउस्सग्गे भत्तपाणविउस्सग्गे / से तं विऊरिअं-(देशी) नष्टे,देवना०७ वर्ग 72 गाथा। दव्वविउस्सम्गे / से किं तं भावाविउस्सग्गे? भावविउस्सग्गे तिविहे पण्णत्ते, तं जहा-कसायविउस्सगे संसारविउस्सग्गे विऊह-पुं०(व्यूह) रचनाविशेषे, पञ्चा०५ विव०॥धo कम्मविउस्सगे / से किं तं कसायविउस्सग्गे? कसायविउ विओग-पुं०(वियोग) क्षये, आचा०१श्रु०४ अ०४ उस पित्रादिभिः सह स्सग्गे चउटिवहे पण्णत्ते, तं जहा-कोहकसायविउस्सग्गे विप्रयोगे,दर्श०४ तत्त्व। आव०| माणकसायविउस्सग्गे मायाक सायविउस्सग्गे लोहकसाय विओजण-न०(वियोजन) विश्लेषणे सूत्र०१श्रु०५ अ० 130 खण्डने, विउस्सग्गे / सेतं कसायविउस्सग्गे से किं तं संसारविउस्स विशेष स्थान ग्गे? संसारविउस्सग्गे चउविहे / पण्णत्ते,तं जहा-णेरइअसं विओयावइत्ता-त्रि०(वियोजयिता) मोक्तरि, स्था०४ ठा०२ उ०। सारविउस्सग्गे तिरियसंसारविउस्सग्गे मणुअसंसारविउस्सगे | विओल-(देशी) आविग्ने, देवना०७ वर्ग 63 गाथा। देवसंसारविउस्सग्गे / से तं संसारविउस्सग्गे। (सू०-२०) विओसिय-त्रि०(व्यवसति) विविधमवसितं व्यवसितम् / पर्यवसिते, 'संसारविउस्सगे' त्ति नरकायुष्कादिहेतूनां मिथ्यादृष्टित्वादीनांत्यागः।। उपशान्ते, सूत्र०१ श्रु०१३ अ०। औ०। (कर्मव्युत्सर्गः 'कम्मविउस्सग्गशब्दे तृतीयभागे 342 पृष्ठे गतः।) | विख-न०(विड्ख) वाद्यभेदे, आ०चू०१अ०। द्रव्यभावव्युत्सर्गे, आव०१ अ० (व्युत्सर्गद्वारे द्रव्यव्युत्सर्गकरकण्डुकानां | विछिअ-पुं० (वृश्चिक) 'इत्कृपादौ // 6 / 1 / 128 // इति ऋतः इ