________________ विउव्वणा 1122- अभिधानराजेन्द्रः - भाग 6 विउसमणया 'ईसाणे णं भंते!' इत्यादि, ईशानप्रकरणम् इह च एवं तहेव' त्ति अनेन 6 चत्त 7 छच्चे व 8 सहस्सालंतसुक्कसहसारे / सयचउरो आणयपा--- यद्यपि शक्रसमानवक्तव्यमीशानेन्द्रप्रकरणं सूचितं तथाऽपि विशेषोऽस्ति, णएसु 6-10 तिण्णारणच्चुयओ 11-12 / / 2 / / ' सामानिकपरिमाणउभयसाधारणपदापेक्षत्वादतिदेशस्येति। स चायम्-'सेणं अट्ठावीसाए गाथा- "चउरासीइ असीई, बावत्तरि सत्तरी य सट्ठी य / पण्णा विमाणावाससयसहस्साणं असीईएसामाणिय-साहस्सीणंजाव चउण्हं. चत्तालीसा, तीसा वीसा दससहस्सा ॥१॥"इहचशक्रादिकान्पञ्चैकाअसीईणं आयरक्खदेवसाहस्सीणं ति।' ईशानवक्तव्यतानन्तरंतत्सामा- न्तरितानग्निभूतिः पृच्छति, ईशानादींश्च तथैव वायुभूतिरिति / भ०३ निकवक्तव्यतायां स्वप्रतीतम्। श०१ उ०। तद्विशेषमाश्रित्य तचरितानुवादतः प्रश्नयन्नाह इदानीं "निरयतिरिनरसुराणं उक्कोसविउव्वणाकालो" जति णं मंते ! ईसाणे देविंदे देवराया एमहिडिए०जाव एवतियं इति त्रिंशदुत्तरद्विशततमं द्वारमाहच णं पभू विउव्वित्तए / (म०) एवं सामाणियतायत्तीसलोग- अंतमुहुत्तं नरए-सु हॉति चत्तारि तिरिअ-मणुएसु / पालअग्गमहिसीणं०जाव एसणं गोयमा ! ईसाणस्स देविंदस्स देवेसु अद्धमासो, उक्कोसविउव्वणाकाले // 1322 / / देवरन्नो एवं एगमेगाए अग्गमहिसीए देवीए अयमेयारूवे विसए अन्तर्मुहूर्त नरकेषूत्कर्षतो विकुणाऽवस्थानकालः, तिर्यक्षु मनुष्येषु विसयमेत्ते बुइए नो चेवणं संपत्तीए विउविसु वा०३॥ (सू०- चत्वार्यन्तर्मुहूर्तानि, देवेषु भवनपत्यादिषु अर्द्धमासः पञ्चदशदिनान्यु१३२४) एवं सणंकुमारे वि, नवरं चत्तारि केवलकप्पे जंबुद्दीवे त्कृष्टतो विकुर्वणाकाल इति। प्रव० 230 द्वार। दीवे अदुत्तरं च णं तिरियमसंखेने एवं सामाणियं तायत्तीस- विउव्वदुग-न०(वैक्रियद्विक) वैक्रियशरीरवैक्रियाङ्गोपाङ्गरूपे वैक्रियोपलोगपालअम्गमहिसीणं असंखेन्छे दीवसमुहे सवे विउव्वंति, ___ लक्षिते द्वये, पं० सं०५ द्वार। कर्म०| सणंकुमाराओ आरद्धा उवरिला लोगपाला सव्वे वि असंखेजे | विउव्वमाण-त्रि०(विक्रियमाण) विक्रियकरणवंशवर्तिनि, स्था०३ ठा०१ दीवसमुद्दे विउटिवति, एवं माहिंदै वि, नवरं सातिरेगे चत्तारि | उ०। स्वेच्छया (सू०प्र०२० पाहु०) विकुर्वणां कुर्वति, भ० 12 श०६ केवलकप्पे जंबुद्दीवे दीवे / एवं बंभलोए वि, नवरं अट्ठ केवल- उ०। वैक्रियशरीरं कुर्वति, भ०३ श०२ उ०। कप्पे, एवं लंतए वि, नवरं सातिरेगे अह केवलकप्पे, महासुक्के / विउव्ववग्गणा-स्त्री०(वैक्रियवर्गणा) वैक्रियशरीरग्रहणप्रायोग्यवर्गसोलस केवलकप्पे, सहस्सारे सातिरेगे सोलस, एवं पाणाए | णायाम, कर्म०५ कर्म०| वि,नवरं बत्तीसं केवलं एवं अच्चुए वि नवरं सातिरेगे बत्तीसं | विउविउ-अव्य०(विकुर्वितुम्) सिद्धान्तप्रसिद्धो विकुर्व' इतिधातुरस्ति केवलकप्पे जंबुद्दीवे दीवे अन्नं तं चेव, सेवं भंते ! भंते ! त्ति। / यस्य विकुर्वणेति प्रयोगः, ततस्तुमुन् / वि क्रियां कृत्वेत्यर्थे , सूत्र०१ तचे गोयमे वायुमूती अणगारे समणं भगवं महावीरं वंदइ श्रु०१ अ०२ उ०। भा नमंसति जाव विहरति / तए णं समणे भगवं महावीरे अन्नया | विउविय-अव्य०(विकृत्य) परिचारणायोग्य विधायेत्यर्थे , स्था०३ कयाई मोयाओ नगरीओनंदणाओ चेतियाओ पडिनिक्खमइर ___ठा०१ उ०। त्ता बहिया जणक्यविहारं विहरइ। (सू०-१३३) *विकुर्वित-त्रिका दैवशक्त्या कृते, आ०म० १अ०। (कुरुदत्तपुत्रवृत्तान्तं 'कुरुदत्तपुत्त' शब्दे तृतीयभागे 561 पृष्ठे गतम्) | विउव्वियबोंदि-त्रि०(वैक्रियबोन्दि) विकुर्विता-वस्त्रादिभिरलंकृता 'एवं सणंकुमारे वि' त्ति, अनेनेदं सूचितम्- 'सणंकुमारे णं भंते ! देविंदे | बोन्दिः-शरीरं येषां ते तथा। अलकृतशरीरेषु बृ० 1303 प्रक०। देवराया केमहिड्डिए 6 केवइयं चणं पभू विउव्वित्तए? गोयमा! सणंकुमारे | विउव्वियसमुग्घाय-पुं०(वैक्रियसमुद्धात) समुद्धातभेदे, (एत-द्वक्तणं देविंदे देवराया महिड्डिए ६,सेणं बारसण्हं विमाणावाससयसाहस्सीणं व्यताम् 'वेउव्वियसमुग्घाय' शब्देदर्शयिष्यामः।) विउव्विय–समुग्धारण बावत्तरीए सामाणियसाहस्सीणंजाव चउण्हं बावत्तरीणं आयरक्ख- समोहयं' विहितोत्तरवैक्रियशरीरमिति। भ०३ श०४उ०/ देवसाहस्सीण' मित्यादीति, 'अग्गमहिसीणं' ति यद्यपि सनत्कुमारे | विउस-पुं०(विद्वस्) कुशले, 'चउरा निउणा कुसला,छेआ विउसा बुहाय स्त्रीणामुत्पत्तिर्नास्ति तथाऽपि याः सौधर्मोत्पन्नाः समयाधिकपल्योप- पत्तट्ठा' पाइ० ना०६० गाथा! मादिदशपल्योपमान्तस्थितयोऽपरिगृहीतदेव्यस्ताः सनत्कुमारदेवानां | विउसन-अव्य०(व्युत्सृज्य) परित्यज्येत्यर्थे, व्य०१ उ०। भोगाय सम्पद्यन्ते इति कृत्वाऽग्रमहिष्यः इत्युक्तमिति। एवं माहेन्द्रादि- | विउसमणकालसमय-पुं०(व्यवशमनकालसमय) व्यवशमनं पुंवेदविसूत्राण्यपि गाथानुसारेण विमानमानं सामानिकादिमानं च विज्ञायानु- | कारोपशमस्तस्य यः कालसमयः सतथा। रतावसाने, भ०१२श०६ उ०1 सन्धानीयानि। गाथाश्चैवम्- 'बत्तीस अट्ठवीसा 2, बारस ३ऽट्ठ४ चउरो | विउसमणया-स्त्री०(व्यवशमनता) परस्मिन् क्रोधान्निर्वत्तयति सति 5 यसयसहस्सा। आरेण बंभलोया, विमाणसंखा भवेएसा / / 1 / पण्णासँ | क्रोधोज्झने, भ०१ श०६ उ०|