________________ विउव्वणा 1121 - अभिधानराजेन्द्रः - भाग 6 विउव्वणा चतुर्गुणाश्चात्मरक्षाः / अग्रमहिष्यश्चतस्र इति / एतेषु च सर्वेष्वपि दाक्षिणात्यानिन्द्रानादित्यं चाग्निभूतिः पृच्छति, औदीच्यांश्चन्द्रञ्च वायुभूतिस्तत्र च दाक्षिणात्येष्वादित्ये च केवलकल्पं जम्बूद्वीपं संस्तृतमित्यादि। औदीच्येषु च चन्द्रे च सातिरेक जम्बूद्वीपमित्यादिच वाच्यम्, यचेहाधिकृतवाचनायामसूचितमपि व्याख्यातं तद्वाचनान्तरमुपजीव्येति भावनीयमिति / तत्र कालेन्द्रसूत्राभिलाप एवम्'काले णं भंते ! पिसाइंदे पिसायराया केमहिड्डिए 6 केवइयं च णं पभू विउव्वित्तए? गोयमा ! काले णं महिडिए 6 से णं तत्थ असंखे-जाणं नगरावाससहस्साणं चउण्हं सामाणियसाहस्सीणं सोलसण्हं आयरक्खदेवसाहस्सीणं चउण्हं अग्गमहिसीणं सपरिवाराणं अण्णेसिंच बहूणं पिसायाणं देवाणं देवीण य आहेवच्चं०जाव विहरइ, एमहिड्डिए 6 एवइयं चणं पभू विउवित्तए०जाव केवलकप्पंजंबुद्दीवंदीवं०जाव तिरियं संखेज्जे दीवसमुद्दे' इत्यादि, शक्रस्य प्रकरणे, 'जावचउण्हं चउरासीण' मित्यत्र यावत्करणादिदं दृश्यम्- 'अट्ठण्हं अग्गमहिसीणं सपरिवाराणं चउण्हं लोगपालाणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं' ति, शक्रस्य विकुर्वणोक्ता। अथ तत्सामानिकानां सा वक्तव्या, तत्र च स्वप्रतीतं सामानिकविशेषमाश्रित्य तच्चरिता-- नुवादतस्ता प्रश्नयन्नाहजइणं भंते ! सक्के देविंदे देवराया एमडिएन्जाव एवइयं च णं पभू विकुवित्तए, एवं खलु देवाणुप्पियाणं अंतेवासी तीसए नाम अणगारे पगइभद्दए०जाव विणीए छटुं छटेणं अणिक्खित्तेणं तवोकम्मेणं अप्पाणं भावेमाणे बहुपडिपुण्णाइं अट्ठ संवच्छराई सामण्णपरियागं पाउणितामासियाए संलेहणाए अप्पाणं झुसित्ता सढि भत्ताई अणसणाए छेदित्ता आलोइयपडिक्वंते समाहिपत्ते कालमासे कालं किच्चा सोहम्मे कप्पे सयंसि विमाणंसि उववायसभाए देवसयणिज्जंसि देवदूसंतरिए अंगुलस्स असंखेजभागमेत्तीए ओगाहणाए सक्कस्स देविंदस्स देवरण्णो सामाणियदेवत्ताए उववण्णे / तएणं तीसए देवे अहुणोववण्णमेत्ते समाणे पंचविहाए पजत्तीए पञ्जत्तिभावं गच्छा, तं जहा-आहारपज्जत्ती सरीरइंदिय-आणापाण-पज्जत्तीए भासामणपञ्जत्तीए। तएणं तं तीसयं देवं पंचविहाए पज्जत्तीए पज्जत्तभावं गयं समाणं समाणं सामाणियपरिसोव-वण्णया देवया करयलपरिग्गहियं दसनहं सिरसा वत्तं मत्थए अजलिं कटु जएणं वद्धावेइ, वद्धावेइत्ता एवं वयासी-अहो णं देवाणुप्पिएहिं दिव्वा देविड्डी दिव्वा देवजुत्ती दिव्वे देवाणुभावे लद्धे पत्ते अभिसमण्णागए जारिसाणं देवाणु- | प्पिएहिं दिव्वा देविड्डी दिव्वा देवजुत्ती दिवे देवाणुभावे लद्धे पत्ते अभिसमण्णागएतारिसियणं सक्कणं देविंदेणं देवरण्णो दिव्वा देविड्डी जाव अभिसमण्णागया जारिसिया णं (सक्केणं देविंदेणं देवरण्णा दिव्वा देविडी०जाव अभिसमण्णागया तारिसिया णं) देवाणुप्पिएहिं दिव्वा देविड्डी०जाव अभिसमन्नागया। सेणं भंते ! तीसए देवे केमहिड्डिए जाव केवतियं च णं पभू विउव्वित्तए? गोयमा ! महिड्डिए जाव०महाणुभागे / से णं तत्थ सयस्स विमाणस्स चउण्हं सामाणियसाहस्सीणं चउण्डं अग्गमहिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणियाहिवईणं सोलसण्हं आयरक्खदेवसाहस्सीणं अण्णेसिं च बहूर्ण वेमाणियाणं देवाण य देवीण०जाव विहरति, एवं महिडिए०जाव एवइयं च णं पभू विउवित्तए / से जहाणामए जुवतिं जुवाणे हत्थेण हत्थे गेण्हेजा जहेव सक्कस्स तहेव० जाव एसणं गोयमा! तीसयस्स देवस्स अयमेयारूवे विसए विसयमेत्ते बुइए नो चेवणं संपत्तीए विउटिवसु वा 3 / जति णं भंते। तीसए देवे महिड्डिए०जाव एवइयं च णं पभू विउवित्तए, सक्कस्स णं भंते ! देविंदस्स देवरन्नो अवसेसा सामाणिया देवा केमहिड्डिया? तहेव सव्वं जाव, एस णं गोयमा! सकस्स देविंदस्स देवरन्नो एगमेगस्स सामाणियस्स देवस्स इमेयारूवे विसयमेत्ते बुइए नो चेवणं संपत्ती ए विउटिवसु वा विउव्विंति वा विउव्विस्संति वा तायत्तीसाए य लोगपालअग्गमहिसीणं जहेव चमरस्स नवरं दो केवलकप्पे जंबुद्दीवे दीवे अण्णं तं चेव, सेवं भंते ! भंते ! त्ति। दोचे गोयमे जाव विहरति / (सू०-१३०) "एवं खलु' इत्यादि ‘एवम्' इति वक्ष्यमाणन्यायेन सामानिकदेवतयोत्पन्न इति योगः, 'तीसए' त्ति तिष्यकाभिधानः 'सयंसि' त्ति स्वके विमाने, 'पंचविहाए पजत्तीए' त्ति पर्याप्तिः-आहारसरीरादीनामभिनिवृत्तिः, सा चान्यत्र षोढोक्ता, इह तु पञ्चधा, भाषामनः पर्याप्त्योबहुश्रुताभिमतेन केनापि कारणेनैकत्वविवक्षणात, 'लद्धे त्ति जन्मान्तरे तदुपार्जनापेक्षया 'पत्ते' ति प्राप्ता देवभवापेक्षया 'अभिसमण्णागए' त्ति तद्भोगापेक्षया 'जहेव चमरस्स' त्ति अनेनलोकपालाग्रमहिषीणां तिरियं संखेज्जे दीवसमुद्दे ति वाच्यमिति सूचितम्। भंते ! त्ति भगवं तचे गोयमे वाउभूती अणगारे समणं भगवं० जाव एवं वदासी-जति णं भंते ! सके देविंदे देवराया एमहिड्डिए जाव एवइयं च णं पभू विउवित्तए ईसाणे णं भंते ! देविंदे देवराया केमहिडिए?, एवं तहेव, नवरं साहिए दो केवलकप्पे जंबुद्दीवे दीवे अवसेसं तहेव / (सू०-१३१)