________________ विउव्वणा 1120 - अभिधानराजेन्द्रः - भाग 6 विउव्वणा ग्गमहिसीओ, सचे णं एसमढे सेवं भंते! भंते ! त्ति। तचे गोयमे! वायुभूती अणगारे समणं भगवं महावीरं वंदइ नमसइ 2 त्ता जेणेव दोच्चे गोयमे अग्गिभूती अणगारे तेणेव उवागच्छह २त्ता दोच्चं गोयम अग्गिभूतिं अणगारं वंदइ नमसति २त्ता एयमढे सम्मं विणएणं भुञ्जो मुजो खामेति / (सू०-१२८) तए णं से तच्चे गोयमे वाउभूती अणगारे दोच्चेणं गोयमेणं अग्गिभूतिणामेणं अणगारेणं सद्धिंजेणेव समणे भगवं महावीरे जाव पज्जुवासमाणे एवं वयासी-जति णं भंते ! चमरे असुरिंदे असुरराया एवं महिड्डिए०जाव एवतियं च णं पभू विकुटिवत्तए / बली णं भंते ! वइरोयणिंदे वइरोयणराया केमहिड्डिए०जाव केवइयं च णं पभू विकुवित्तए? गोयमा! बली णं वइरोयणिंदे वइरोयणराया महिड्डएजाव महाणुभागे, सेणंतत्थ तीसाए भवणावाससयसहस्साणं सट्ठीए सामाणिय-साहस्सीणं सेसं जहा चमरस्स तहा बलियस्स वि णेयव्वं / णवरं सातिरेगं केवलकप्पं जंबुद्दीवं ति भाणियध्वं, सेसं तं चेव णिरवसेसं णेयव्वं, णवरं णाणत्तं जाणियव्वं भवणेहिं सामाणि-एहिं, सेवं भंते ! भंते ति / तचे गोयमे वायुभूती०जाव विहरति० भंते ! त्ति। भगवं दोच्चे गोयमे अग्गिभूती अणगारे समणं भगवं महावीरं वंदइ 2 त्ता एवं वदासी-जइ णं भंते ! बली वइरोयणिंदे वइरोयणराया एमहिडिए०जाव एवइयं च णं पभू विकुवित्तए। धरणे णं भंते ! नागकुमारिंदे नागकुमारराया केमहिड्डिए जाव केवतियं च णं पभू विकुवित्तए? गोयमा! धरणे णं नागकुमारिंदे नागकुमारराया एमहिड्डिए जाव से णं तत्थ चोयालीसाए भवणावाससयसहस्साणं छहंसामाणियसाहस्सीणं तायत्तीसाए तायत्तीसगाणं चउण्हं लोगपालाणं छण्डं अग्गम-हिसीणं सपरिवाराणं तिण्हं परिसाणं सत्तण्हं अणियाणं सत्तण्हं अणीयाहिवईणं चउत्तीसाए आयरक्खदेवसाहस्सीणं अन्नेसिंच जाव विहरइ / एवतियं च णं पभू विउवित्तए से जहानामए-- जुवतिं जुवाणे०जाव पभू केवलकप्पं जंबुद्दीवं दीवंजाव तिरियं संखेजे दीवसमुद्दे बहूहि नागकुमारीहिं जाव विउवि-स्संति वा। सामाणिया तायत्तीसलोगपालगा महिसीओयतहेव, जहा चमरस्सा एवं धरणे णं नामकुमारराया महिडिए० जाव एवतियं जहा चमरे तहा धरणेण वि, णवरं संखेने दीव-समुहे माणियव्वं / एवं जाव थणियकुमारा वाणमंतरा जोइसिया वि,नवरं दाहिणिल्ले सय्वे अग्गिभूती पुच्छति, उत्तरिल्ले सव्वे वाउभूती पुच्छह, भंते ! त्ति भगवं दोचे गोयमे अग्गिभूती अणगारे समणं भगवं महावीरं वंदति नमंसति २त्ता एवं वयासीजतिणं भंते !जोइसिंदे जोतिसराया एवं महिडिए० जाव एवतियं च णं पभू विकु वित्तए सके णं मंते ! देविंदे देवराया केमहिड्डिएजाव केवतियं च णं पभू विउव्वि-त्तए? गोयमा ! सक्के णं देविंदे देवराया महिड्डिए०जावमहाणु-भागे,से णं तत्थ वत्तीसाए विमाणावाससयसहस्साणं चउरासीए सामाणियसाहस्सीणं०जाव चउण्डं चउरासीणं आयरक्ख-(देव) साहस्सीणं अन्नेसिंच०जाव विहरइ। एवं महिड्डिए०जाव एवतियं च णं पभू विकुवित्तए, एवं जहेव चमरस्स तहेव भाणियव्वं, नवरं दो केवलकप्पे जंबुद्दीवे दीवे अवसेसं तं चेव / एस णं गोयमा ! सकस्स देविंदस्स देवरण्णो इमेयारूवे विसए विसयमेत्ते णं बुइए नो चेवणं संपत्तीए विउ-टिवसु वा विउव्वति वा विउव्विस्सति वा। (सू०-१२६) 'नवरं संखेजा दीवसमुद्द' त्ति लोकपालादीनां सामानिकेभ्योऽल्पतरर्द्धिकत्वेनाल्पतरत्वाद्वैक्रियकरणलब्धेरिति। अपुट्ठवा-गरण' ति अपृष्टे सति प्रतिपादनं 'वइरोयणिदे' त्ति दाक्षिणात्या-सुरकुमारेभ्यः सकाशाद्विशिष्टं रोचन-दीपनं येषामस्तिते वैरोचना-औदीच्यासुरास्तेषु मध्ये इन्द्र-परमेश्वरो वैरोचनेन्द्रः साइरेगं केवलकप्पं ति औदीच्येन्द्रत्वेन बलेविशिष्टतरलब्धिकत्वादिति / एवं०जाव थणियकुमार' त्ति धरणप्रकरणामव भूतानन्दादिमहाघोषान्तभवनपतीन्द्रप्रकरणा-न्यध्येयानि, तेषु चेन्द्रनामान्येतद्-गाथानुसारतोवाच्यानि-"चमरे 1 धरणे २तह वे-णुदेव 3 हरिकंत 4 अग्गिसीहे यश पुण्णे ६जलकंते विय७, अमिय 8 विलंबे यह घोसे य 10 // 15 // " एते दक्षिणनिकायेन्द्राः। इतरे तु- "बलि 1 भूयाणंदे 2 वेणुदालि३हरिसहऽगि ग्गि) माणव 5 वसिट्टे जलप्पभे७मियवाहणे 8 पभंजण 6 महाघोसे 10 // 1 // " एतेषांच भवनसंख्या-"चउतीसा 1 चउचत्ता 2" इत्यादिपूर्वोक्त-गाथाद्वयादवसेया। सामानिकात्मरक्षसंख्या चैवम्- "चउसठ्ठी सट्ठी खलु, छच्च सहस्सा उ असुस्वज्जाणं / सामाणिया उ एए, चउग्गुणा आयरक्खा उ ||1||" अग्रमहिष्यस्तु प्रत्येकं धरणादीनां षट्। सूत्राभिलापस्तुधरणसूत्रवत्कार्यः, 'वाणमंतरजोइसिया वि' त्ति व्यन्तरेन्द्रा अपि धरणेन्द्रवत्सपरिवारा वाच्याः, एतेषु च प्रति-निकायं दक्षिणोत्तरभेदेन द्वौ द्वौ इन्द्रौ स्याताम्, तद्यथा- "काले य महाकाले१, सुरूवपडिरूव 2 पुण्णभद्दे य। अमरवइमाणिभद्दे, भीमे यतहा महाभीमे // 1 // किंनरकिंपुरिसेखलु, सप्पुरिसे चेव तह महापुरिसे। अइकायमहाकाये७, गीयरई चेव गीयजसे शा" एतेषां ज्योतिष्काणां च त्रायस्त्रिशतुः सहस्रसंख्याः। एतच्च