SearchBrowseAboutContactDonate
Page Preview
Page 1139
Loading...
Download File
Download File
Page Text
________________ विउव्वणा 1115 - अभिधानराजेन्द्रः - भाग 6 विउव्वणा चरन्तो वेदनामुत्पादयन्त्युज्ज्वलामित्यादिप्राग्वत्। जी०३ प्रति०२उ०। सौधर्मेशानयोरेकत्वविकुर्वणामाहसोहम्मीसाणेसु णं भंते ! कप्पेसु देवा एगत्तं पभू विउवित्तए, पुहुत्तं (पुहत्तं इति युक्तः पाठः) पभू विउवित्तए?, हंता पभू / एगत्तं विउव्वेमाणा एगिंदि-यरूवं वाजाव पंचिंदियरूवं वा पुहत्तं विउव्वेमाणा एगिदि-यरूवाणि वाजाव पंचेंदियरूवाणि वा। ताई संखेज्जाइं पिअसंखेज्जाइं पिसरिसाइं वि असरिसाइं पि, संबद्धाई पि असंवद्धाई पिरूवाइं विउव्वंति, विउव्वित्ता अप्पणा जहिच्छियाई कज्जाइं करेंति० जाव अच्चुओ। गेवेज्जणुत्तरोववाइया देवा किं एगत्तं पभू विउव्वित्तए पुहुत्तं पभू विउवित्तए? गोयमा! एगत्तं पि पुहुत्तं पि। नो चेव णं संपत्तीए विउव्विंसु वा / विउव्वंति वा विउव्विस्संतिवा। (सू०-२१७४) "सोहम्मीसाणेसु ण' मित्यादि, सौधर्मेशानयोर्भदन्त ! कल्पयोर्देवा एकत्वम्-एकरूपं विकुर्वितुं प्रभवः पृथक्त्वं? बहूनीत्यर्थः, भगवानाहगौतम ! एकत्वमपि प्रभवो विकुर्वितुं पृथक्त्वमपि प्रथवो विकुर्वितुम्, एकत्वं विकुर्वन्त एकेन्द्रियरूपं वा द्वीन्द्रियरूपं वा त्रीन्द्रियरूपं वा चतुरिन्द्रियरूपं वा पञ्चेन्द्रियरूपं वा विकुर्वितुं पृथक्त्वं कुर्वन्तः, एकेन्द्रियरूपाणि यावत्पञ्चेन्द्रियरूपाणि वा, तान्यपि संख्येयानि विकुर्वन्ति असंख्येयानि वा। तान्यपि सदृशानिसजातीयानि वा असदृशानिवा-विजातीयानि संबद्धानि-आत्मनिसमवेतानि असंबद्धानिआत्मप्रदेशेभ्यः पृथग्भूतानि प्रासादघटपटादीनि, यथा चतुर्दशपूर्वधरा घटात् घटसहस्रपटात्पटसहसं विकुर्वन्ति विकुर्खित्वा पश्चात्यादृच्छिकानि कार्याणि कुर्वन्ति, एवं तावद्यावदच्युत कल्पदेवा। 'गेवेज्ज-गदेवा गंभंते' इत्यादि प्रश्रसूत्र प्रतीतम्, भगवानाह-गौतम! एकत्वमपि प्रभवः, विकुर्वितुं पृथक्त्वमपि / 'नो चेव ण' मित्यादि, नैव पुनः संपत्त्या साक्षाद्वैक्रियरूपसंपादनेन विकुर्वितवन्तो विकुर्वन्ति विकुटिवष्यन्ति, एवमनुत्तरोपपातिका अपि वक्तव्याः / जी०३ प्रति०२उ०। असुरकुमाराणामृजुवक्रविकुर्वणादो भंते ! असुरकुमारा एगंसि असुरकुमारावासंसि असुरकुमारदेवत्ताए उववण्णा / तत्थ णं एगे असुरकुमारे देवे उज्जुयं विउव्विस्सामि त्ति उज्जुयं विउव्वइ, वकं विउव्विस्सामीति वंक विउव्वइ, जंजहा इच्छइतंतहा विउव्वइ एगे असुरकुमारे देवे | उज्जुयं विउव्विस्सामीति वंकं विउव्वइ, वंकं विउवि-स्सामीति उज्जुयं विउव्वइ, जं जहा इच्छइ णो तं तहा विउव्वइ / से कहमेवं भंते ! एवं 7 गोयमा! असुरकुमारा देवा दुविहा पण्णत्ता, तं जहा-मायी मिच्छादिट्ठी उववण्णगा य अमायी सम्महिट्ठी उववण्णगा य / तत्थ णं जे से मायी मिच्छट्ठिी उववण्णए असुरकुमारे देवे से णं उज्जुयं विउव्विस्सामीति वंकं वि उध्वइ जाव णो तं तहा विउव्वइ / तत्थ णं जे से अमायी सम्मट्टिी उववण्णए असुरकुमारे देवे से उज्जुयं विउव्वइ ०जावतं तहा विउव्वइ / दो भंते ! णागकुमारा एवं चेव, एवं जाव थणियकुमारा वाणमंतरजोइसियवेमाणिया एवं चेव सेवं भंते ! भंते त्ति। (सू०-६२६) "दो भंते ! असुरकुमारा' इत्यादि, यच्चेह मायिमिथ्यादृष्टीनामसुरकुमारादीनामृजुविकुर्वणेच्छायामपि वङ्कविकुर्वणं भवति तन्मायामिथ्यात्वप्रत्ययकर्मप्रभावात् / अमायिसम्यग्दृष्टीनां तु यथेच्छं विकुर्वणा भवति तदार्जवोपेतसम्यक्त्वप्रत्ययकर्मवशादिति / भ०१८ 04 30/ भव्यदेवानां विकुर्वणां प्ररूपयन्नाहमवियदष्वदेवाणं भंते ! किं एगत्तं पभू विउवित्तए पुहुत्तं पभू विउव्वित्तए? गोयमा ! एगत्तं पि पभू विउवित्तए पुहूत्तं पि पभू विउवित्तए / एगत्तं विउध्वमाणे एगिंदियरूवं वा जाव पंचिंदियरूवं वा, पुहुत्तं विउव्वमाणे एगिदियरूवाणि वा जाव पंचिंदियरूवाणि वा / ताई संखेज्जाणि वा असंखेज्जाणि वा संबद्धाणि वा असंबद्धाणि वा सरिसाणि वा असरिसाणि वा विउव्वंति विउव्वित्तातओ पच्छा अप्पणो जहिच्छियाइं कमाई करेंति, एवं णरदेवा वि, एवं धम्मदेवा वि। देवाहिदेवाणं पुच्छा, गोयमा! एगत्तं पिपभू विउव्वित्तए पुहुत्तं पिपभू विउ-वित्तए, णो चेवणं संपत्तिए विउव्विसुवा, विउव्वंतिवा, विउ-विस्संति वा। भावदेवाणं पुच्छा, जहा भवियदव्वदेवा। (सू०-४६५) 'भवियदव्वदेवाण' मित्यादि। एपत्ते पभूविउवित्तए' त्ति भव्यद्रव्यदेवो मनुष्यः / पञ्चेन्द्रियतिर्यग्वा वैक्रियलब्धिसम्पन्नः, एकत्वम् एकरूपंप्रभुःसमर्थो विकुर्वयितुम् 'पुहुत्तं ति। नानारूपाणि, देवातिदेवास्तु सर्वथौत्सुक्यवर्जितत्वान्न विकुर्वते, शक्तिसद्भावेऽपीत्यत उच्यते-'नो चेवण' मित्यादि। 'संपत्तीए' त्ति वैक्रियरूपसंपादनेन, विकुर्वणशक्तिस्तु विद्यते, तल्लब्धिमात्रस्य विद्यमानत्वात्। भ० 12 श०६ उ० देवो बाह्यपुद्गलानादाय प्रभुः देवे णं भंते ! महिड्डिए जाव महाणुभाए बाहिरए पोग्गले अपरियाइत्ता पभू एगवण्णं एगरूवं विउवित्तए ? गोयमा ! नो इणढे समझे। देवे णं मंते ! वाहिरए पोग्गले परियाइत्ता पभू? हंता! पभू / से णं भंते ! किं इहगए पोग्गले परियाइत्ता विउव्वइ, तत्थगए पोग्गले परियाइत्ता विकुव्वइ, अण्णत्थगए पोग्गले परियाइत्ता विकुम्वइ? गोयमा ! नो इहगए पोग्गले परियाइत्ता विउव्वइ, तत्थगए पोग्गले परियाइत्ता विउवइ,नो
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy