________________ विउव्वणा 1116 - अभिधानराजेन्द्रः - भाग 6 विउव्वणा अण्णत्थ गए पोग्गले परियाइत्ता विउव्वइ / एवं एएणं गमेणं. जाव एगवण्णं एगरूवं 1, एगवण्णं अणेगरूवं 2, अणेगवणं एगरूवं 3, अणेगवण्णं अणेगरूवं 4, चउमङ्गो। देवे णं भंते ! महिडिए जाव महाणुभागे वाहिरए पोग्गले अपरियाइत्ता पभू, कालयं पोग्गलं नीलगपोग्गलत्ताए परिणामेत्तए नीलगं पोग्गलं वा कालगपोग्गलत्ताए परिणामेत्तए? गोयमा ! नो इणटे समढे, परियाइत्ता पभू / से णं भंते ! किं इह गए पोग्गले तं चेव नवरं परिणामेइ ति भाणियव्वं, एवं कालगपोग्गलं लोहियपोग्गलताए, एवं कालएणजाव सुकिल्लं, एवं णीलएणं०जाव सुकिल्लं, एवं लोहियपोग्गलं०जाव सुकिल्लत्ताए एवं हालिहएणंजाव सुकिल्लं, तं जहा-एवं एयाए परिवाडीए गंधरसफास० कक्खडफासपोग्गलं मउयफासपोग्गलत्ताए 2, एवं दो दो गराअलहुअ२ सीयउसिण 2 णिद्धलुक्ख 2, वण्णाइ सव्वत्थ परिणामेइ, आलावगा यदोदो पोग्गले अपरियाइत्ता परियाइत्ता। (सू०-२५३) 'देवे ण' मित्यादि, 'एगवन्नं ति कालाघेकवर्णम्- एक रूपम्एकविधाकारं स्वशरीरादि, 'इह गए ' त्ति प्रज्ञापकापेक्षया इह गतान्प्रज्ञापकप्रत्यक्षासन्नक्षेत्रस्थितानित्यर्थः। तत्थगए' त्ति देवः किल प्रायो देवस्थान एव वर्तत इति तत्र गतान्-देवलोका-दिगतान् 'अण्णत्थ गए' त्ति प्रज्ञापकक्षेत्राद्देवस्थानाचापरत्र स्थितान, तत्र च स्वस्थान एव प्रायो विकुर्व(रु)ते, यतः कृतो-तरवैक्रियरूप एव प्रायोऽन्यत्र गच्छतीति नो इह गतान् पुद्गलान् पर्यादायेत्याद्युक्तमिति। 'कालयं पोग्गलं नीलपोग्गलत्ताए' इत्यादौ कालनीललोहितहारिद्रशुक्ललक्षणानां पञ्चानां वर्णानां दशद्विक-संयोगसूत्राण्यध्येयानि। एवं एयाए पडिवाडीए गंधरसफास' त्ति इह सुरभिदुरभिलक्षणगन्धद्वयस्यैकमेव / तिक्तकटुकषायाम्लमधुररसलक्षणानां पञ्चानां रसानां दशद्विकसंयोगसूत्राण्यध्येयानि, अष्टानां च स्पर्शानां चत्वारि सूत्राणि परस्परविरुद्धेन कर्कशमृद्रादिना द्वयेनैकैकसूत्रनिष्पादनादिति। भ०६ श०६ उ०। देवो रूपीभूत्वा अरूपी न भवतिदेवे णं भंते ! महिड्डिए०जाव महेसक्खे पुष्वामेव रूवी भवित्ता पभू अरूविं विउटिवत्ता णं चिहित्तए? णो इणहे समहे / से केणऽटेण भंते ! एवं वुबइ देवे गंजाव णो पभू अरूविं विउव्वित्ताणं चिद्वित्तए? गोयमा! अहमेयं जाणामि, अहमेयंपासामि, अहमेयं बुज्झामि, अहमेयं अभिसमन्नागच्छामि। मए एयं णायं, मए एयं दिटुं, मए एयं बुद्धं, मए एयं अभिसमण्णागयं, जण्णं तहागयस्सजीवस्स सरूविस्ससकम्मस्स सरागस्स सवेदणस्स समोहस्स सलेसस्स ससरीरस्स ताओ सरीराओ अविप्पमुक्कस्स एवं पण्णायति / तं जहा-कालते वा०जाव सुकिल्लत्ते वा सुब्भिगंधत्ते वा दुब्भिगंधत्ते वा तित्ते वा० जाव महुरत्ते वा कक्खडत्ते वा० जाव लुक्खत्ते से तेणऽद्वेणं गोयमा ! जाव चिट्ठित्तए। सचेवणं भंते ! से जीवे पुवामेव अरूवी भवित्ता पभू रूविं विउव्वित्ता णं चिट्ठित्तए? णो इणढे समढे०जाव चिट्ठित्तए गोयमा ! अहमेयं जाणामि, जाव जण्णं तहागयस्स जीवस्स अरूवस्स अकम्मस्स अरागस्स अवेदस्स अमोहस्स अलेसस्स असरीरस्स ताओ सरीराओ विप्पमुक्कस्स णो एवं पन्नायति, तं जहा-कालत्ते वा० जाव लुक्खत्ते वा, से तेणऽटेणं० जाव चिद्वित्तए वा सेवं भंते ! भंते ! त्ति। (सू०-५९७) 'देवे ण' मित्यादि, पुव्यामेव रूवी भवित्त' ति पूर्वविवक्षितकालात् शरीरादिपुद्गलसंबन्धात् मूर्तो भूत्वा मूर्तः सन्नित्यर्थः प्रभुः 'अरूविं'ति अरूपिणं-रूपातीतम् अमूर्तमात्मानमिति गम्यते, 'गोयमा!' इत्यादिना स्वकीयस्य वचनस्याव्यभिचारित्वोपदर्शनाय सम्बोधपूर्वकतां दर्शयन्नुत्तरमाह- 'अहमेयं जाणामि' ति अहमेतद्वक्ष्य-माणमधिकृतप्रश्ननिर्णयभूतं वस्तु जानामि विशेषपरिच्छेदेनेत्यर्थः। पासावमि' त्ति सामान्यपरिच्छेदतो दर्शनेनेत्यर्थः। 'बुज्झामि' ति बुध्ये-श्रद्दधे, बोधेः सम्यग्दर्शनपर्यायत्वात् / किमुक्तं भवति?- 'अभिसमागच्छामि' त्ति अभिविधिनासाङ्गत्येन चावगच्छामि-सर्वैः परिच्छित्तिप्रकारैः परिच्छिनधि / अनेनात्मनो वर्तमानकालेऽर्थपरिच्छेदकत्वमुक्तमथातीतकाले एभिरेव धातुभिस्तदर्शयन्नाह-'मए' इत्यादि, किं तदभिसमन्या गतम्? इत्याह--'जण्ण' मित्यादि, 'तहागयस्स' तितथागतस्य-तं देवत्वादिकं प्रकारमापन्नस्य 'सरूविस्स' त्ति वर्णगन्धादिगुणवंतः। अथ स्वरूपेणामूर्तस्य सतो जीवस्य कथमेतत्? इत्याह- 'सकम्मस्स' त्ति कर्मपुद्गलसम्बन्धादिति भावः / एतदेव कथमित्यत आह 'सरागस्स' ति रागसम्बन्धात् कर्मसंबन्ध इति भावः। रागश्चेह माया लोभलक्षणो ग्राह्यः, तथा 'सवेयस्स' तिस्त्र्यादिवेदयुक्तस्य,तथा 'समोहस्स' ति इह मोहःकलत्रादिषु स्नेहो मिथ्यात्वं चारित्रमोहो वा, 'सलेसस्स ससरीरस्स' त्ति व्यक्तम्, 'ताओ सरीराओ अविप्पमुक्कस्स' ति येन शरीरेण सशरीरस्तस्माच्छरीरादविप्रमुक्तस्य, एवं' ति वक्ष्यमाणं प्रज्ञायते सामान्यजनेनापि; तद्यथा-कालत्वं वेत्यादि, यतस्तस्य कालत्वादिप्रज्ञायते अतो नासौ तथा-गतो जवो रूपी सन्नरूपमात्मानं विकुळ प्रभुःस्थातुमिति। एतदेव विपर्ययेण दर्शयन्नाह- 'सच्चेव णं भंते !' इत्यादि, 'सचेव णं भंते ! से जीवे' त्ति यो देवादिरभूत् स एवासौ भदन्त ! जीवः पूर्वमेव विवक्षितकालात् 'अरूवि' त्ति अवर्णादिः 'रूविं' ति वर्णादिमत्त्वम् 'नो एवं पण्णायति' त्ति नैवं केवलिनाऽपि प्रज्ञायतेऽसत्त्वात्, असत्त्वं चमुक्तस्य कर्मबन्धहेत्वभावेन कर्माभावात्तदभावेच शरीराभावाद्वण्र्णाद्यभाव इति / नारूपी भूत्वा रूपी भवतीति। भ० 17 श०३ उ०। वायुकायस्य विकुर्वणामाहपभू णं भंते ! वाउकाए एग महं इत्थिरूवं वा पुरिसरूवं