________________ वासपूयाफल 1107 - अमिधानराजेन्द्रः - भाग 6 वासपूयाफल राणं परमविसिवसुगंधेहि गंधपूयं करेइ ता सव्वहा निज्जरेइ / जाएइ अइबहुअब्भत्थणाहिं कहकह वि विसज्जिया भयवया वि पव्वाविया पुव्यावत्थसरीरा। एयकहावसाणे सा मयणावली हद्वतुट्ठा पासाइं पलोएइ महाविभूईए। इओ राइणा-पविट्ठो य नियनगरे निराणंदो वाहजातान पेच्छइतं अइइट्ट सुयमिहुणयं। तओ सहस त्ति चित्ताइया-किमेयं लुल्लोलरेलियकवोलो संसार-सायरं विचिंतयंतो / मयणावली वि सुमिणयं? किवा मणवियप्पो?, किंवा देवेण पच्छन्नरूवेण पडिबोहिया? दुक्करतवचरणरया विहरइ सह अजाहिं अब्भुजयविहारेणं / देवो वि एवंविहणाणावियप्पेहिं सुहं सुहेणं वाहिया रयणी / ततो हट्टतुट्ठाए अहाउयक्खएणं चविऊण विमाणाउ समुप्पन्नो खेयरसुओ, जातो य जिणाययणेसु काराविया पूया विसिठ्ठपुप्फेहि, विसेसओ सुविगंधगंधेहिं / सयलकलाकलावसीमाआयारो जोव्वणगुणरयणाणं संपुनपुन्नोदहिलाततो जिणपूयाण्हाण-मंतुत्थ पिसाउ व्व खणेण देहाउ पणट्ठो असुहो वनजलनियरस्सा अन्नया तेण गयणंगणगामिणा दिव्वविमाणारूढेण दिट्ठा गंधो / जाया सहा-वसरीरा पच्चाविओ राया पासपरिवत्तिणा जणेणं / मयणावली भज्जा नियपडिसयस्स दुवारदेसे काउसग्गगया। त तहाविअमयरससि-त्तिणो व परमतोसमावन्नेणं दिन्नं परमपारिओसियं, गतो हमवि दटूण पुटवभवब्भासओ ठूणं जायअणुराओ परो दंसेइ, सयं चेव नवरई मयणावलीपासे / हरिसभरेणं निब्भरेणं सयं चेव अइदुल्लहा भूमिगोयराणं नियविजाहररिद्धी, पयडेइ अणुरायं, दंसेइ समारोविया जक्खासणे, समाणीया महाविभूईए नियमंदिरे, काराविओ मयणवियारे, करेइ अणुकूलोवसग्गे, भणेइ महुर--वयणेहिं, कीस णं तुमं नयर-महूसवो। एवं पमोयभरनिब्भरस्स रन्नो निवेइयं उज्जाणपालेण किसोयरि ! कज्जेण विणा सुहोइयसिरी-सकुसुमं व सुकुमालयलं, लावन्नस्स निहाणं, सव्वविलासाणं अइदुल्लहं, अकयसुकयाणं जहा देव ! अमरतेयमुणिणो सयललोयालोयपयासगं समुप्पन्नं केवलं नियसरीरं। एयाए खरकक्कसकट्ठकि-रियाए हीणदरिददुहियजणोइयाए नाणं, समागया सुरासुरकिन्नरनरनियरा संपयं देवो पमाण। ततो भणियं नीओपासिकीएममाणुरायपर-स्स पत्थणापवत्तस्स किंकरजमुवगयस्स मयणावलीए-सामिय! गच्छामो मुणिवंदणत्थं। जओ-तप्पायपसायओ पडिवयणं न देसि? सुणसु य अहं खेयरकुमारो मेयंको नामा चलिओ य चेव संपजंति सयलसभीहियाई तुट्टति कम्मनिय-लाई, पणस्संति रयणमालाए वरकन्नगाए विवाहणनिमित्तं / दिठा तुमं नायणियगमणसयलसंसया, एवं ति पडिवजिऊण गतो महा-विभूईए / वंदिओ य विग्धकरा अंबर-तलगएण। ता सुंदरि! आरुहसु दिव्ववरविमाणं, भुंजसु सबहुमाणं सह जायाए / उवविट्ठो तयंतिए कहावसाणे भणियं मए समंदाणवोवमे भोए। होउणं एयाए कट्टकिरियाए इहलोए फलं, एवं मयणावलीए-भयवं! किंतंसुमिणयं? किंवा दाणवेण वा केणइ अणुकंपाए जाव बहु भणिया वि पडिवयणं न देइ तओ पुणो वि भणिया, चारुअहं मूढमणा पडिवोहिया सुयमिहुण--रूवेण! मुणिणा भणियं--भद्दे ! सो पेहिणि ! कीस अकन्नसुयं करेसि? जइ वि तुम सिवसुहसाहणुज्जुया हुवेमाणिओ देवो तुझ्भ पुव्वभ-वभत्ता तित्थकरसयासाओ सव्वमवितह तहावि यमाणुकंपाए एहि, आरुह विमाणं / पिए ! जहा निययदसणेणं वियाणिऊणं तुब्भ दुक्खसायरनिवडियाए पडियाएपडिबोहणत्थमागओ। आणंदियाई लोयणाई, एवं कामग्गिजलियजालतीसं पतितं मे सरीरं पुणो वि मयणावलीए भणियं-भयवं ! कहिं पुण सो संपयं महप्पा मह सरलसुकुमारसंगनीरनिवहेणं निव्वाहेह, एवं अणेगवाडु-सयाणि हियय-निव्वुइकरो, मुणिणा भणियं-एस चेव तुह पुरओ चिट्ठइ मणिरयण- कुणतस्स वि निचलसुक्कज्झाणोवगयाए तयावरणिज्ज-कम्मक्खओवभूसणोवसोहियसरीरो / तओ उठ्ठिऊण मयणावलीए अभिवंदिओ, समेणं समुप्पन्नं सव्वहा निरावरणं केवलं नाणं / ततो समागया देवा, भणिओय। सागयं अणुवयारपरहियकरणिकरसियस्स साहम्मि-यस्स जाओ दिवोज्जोओ कया सव्वायरेणं केवलिमहिमा, विम्हिओ तं तारिसं केणाहं पुणो तुब्भ पच्चुवयारं करिस्स। देवेण भणियं-सुध-मकरण- धम्ममाहप्पंपेच्छिऊणं, चिंतियं च चिट्ठामि ताव किमेत्थमन्नं भवइ, ततो लालसे! जइतुमंअचंतपच्चुवयारकरणतण्हालुयतोहंइओय सत्तमदिणे आरूढो मयणावलीए अजाए भद्द? परिचय संसारवाससमारंभ, परिहरसु चविऊण खेयराहिवसुओ भविस्सं, तुम मम गिहेहिं चेव जाहिसि अओ किपागफलसरिच्छा विसया,तापडिवज्जसुपुव्वखेयराहिव भवपरिचालियं पडिबोहेयव्वो। तीए भणियं धन्नाहं जइ मम एरिसी सत्ती होही। ततोगतो समणधम्म ततो कहिओ सव्वो वि पुव्वभवपबंधो, संभरियं च सुरो सट्ठाणे, रयणावलीय नायवुत्तता अणुहूयदुक्खसंदोहसंवेगपराइण्णा सुरभवबोहिपत्थणावयणं, ततो संभरिया जाया पडिवन्नं च समं नियदइयं भणिउ-माढता। जहा-सयलसमीहियसंपायगहियाणंददायग! मयणावलीए वयणं / गहिया सुगुरुसगासे दिक्खा, परिवालिया जहोवअजउत्त ! नायं ते भवसरूवं, अवगओ चेवऽस्स वि दुव्विलसियस्स इट्ठा, काऊणं सयलमलविणासं जाव सव्वदुक्खपहीणो परिनिव्वुडो कम्मुणो विवागो। जइएवंतानाह! विसञ्जह समीहियसंपायग! हिययाणं- "जयसूर-सुहमईए, विजाहरचरियमुत्तमंनाउं। भो भविया? होह सया, ददायग! अजउत्त ! नाम करेमि परमपव्वज्ज, मुक्का चेव मए आसि मज्झे समुज्जुया वासपूयाए॥१॥"1वासपूयाकहाणयं सम्मत्त / दर्श०२ तत्त्व। सुहकम्मपरिणइपरिपेरिएण। ततो राइणा ईसिं हसिऊण भणियं-तहा वासयंत-त्रि०(वासयत्) सुरभिं कुर्वति, कल्प०१ अधि०३ क्षण। वि पुणरागयं रयणं को परिचयइ / मयणावलीए भणियं-सामिय ! मा वासर-पुं०(वासर) दिवसे, "अहो दिणा वासरा दिआ दिअहा।" पाइ० पडिबंधं करेह / जओ दारुणो मोहपसरो, दुरंतो विसयाहिलासो, ना० 157 गाथा। अणिवारणिज्जपसरो मच्चू, अलंघणिज्जो दिव्वपरिणामो, संझब्भराय- | वासरेणु-पुं०(वासरेणु) वासके रजसि, औ०। सरिसं तारुण्णं, तडितचंचलाउ लच्छीउ, जुबईसहावसरिसो विसय- वासव-पुं० (वासव) इन्द्रे, को० / आ० चू० ! अष्ट / परिणामो / ता नाह ! विसज्जिह ममं किमेत्थ पडिबंधकारणं / ततो | वैताढ्ये पर्वते, तोरणामिधे पुरे दृढशक्तेः खेचरस्य पुत्र्याः क