________________ वासव १०५-अभिधानराजेन्द्रः - भाग 6 वासीचंदणकप्प नकमालायाः पतित्वार्थं युद्धमृते खेचरे, उत्त० 6 अ० कनककूट- वासावासिय-त्रि०(वर्षावार्षिक) वर्षास्वन्यत्र स्थिते, आचा० "से पुराधिपतौ राज्ञि, यस्य कमला कमलसेना सुलोचना नाम्न्यः तिस्रो आगंतारेसु वा 4 ये भवंतारो उउवहियं वा वासावासियं वा कप्पं दुहितरः। ध०र० 1 अधि०। इन्द्रे, "अखंडलो सुरवई. पुरंदरो वासवो उवातिणावेत्ता"।आचा०२ श्रु०२ चू०२ अ०२ उ०। सुणासीरो'' पाइ० ना० 23 गाथा। वासिउकाम-त्रि०(वर्षितुकाम) वर्षणकामे, स्था०३ ठा०३ उ०। वासवदत्त-पुं०(वासवदत्त) विजयपुरराजे कृष्णदेवीपतौ, विपा०२ श्रु०३ [ वासिक-त्रि०(वार्षिक) वर्षाकालसम्बन्धिनि,चं०प्र०१२पाहु०। अo वासिकच्छत्त-न०(वार्षिकच्छत्र) वार्षिकाणि-वर्षाकाले पानीयरवासवदत्ता-स्त्री०(वासवदत्ता) प्रद्योतस्य दुहितरि अङ्गारवत्या आत्म- क्षणार्थ यानि कृतानि तानि वार्षिकाणि; तानि च छत्राणि / वर्षाजायाम्, आ० चू०४ अ०। आ० कo! आव०। (तद्वक्तव्यता 'सेणिय' कालिकजलनिवारणछत्रेषु, जी०३ प्रति०४ अधिकाराला शब्दे वक्ष्यते।) वासवदत्ताचरितनिबद्ध नाटकभेदे, आ० म० 1 अ०) वासिक्कतव-न०(वार्षिकतपस्) वर्षाकालिके तपसि, तथा वार्षिकतपः वासवसुअ-पुं०(वासवसुत) जयन्ते, "वासवसुआ जयंतो" पाइ० ना० कियता कालेन पूर्ण भवतीति? प्रश्नः, अत्रोत्तरम्-एत-दालोचनातपः 15 गाथा। अशीत्यधिकशतोपवस्त्रप्रमाणमेकवर्षे पूर्ण भवति, तत्तपः उपवासावासवारो-(देशी) तुरगे, देवना०७ वर्ग 56 गाथा। चामाम्लैकाशनकरीत्या क्रियते, परमेकान्तरोपवासा न कर्त्तव्याः, वासवालो-(देशी) शुनि, दे०ना०७ वर्ग 60 गाथा। पुनस्तिथेवृद्धिर्हानिर्भवति तदोपवस्त्रमेकाशनकं वा कर्त्तव्यम्, वाससंठिय-त्रि०(वर्षसंस्थित) भारतादिवर्षाकारे, भ०७ श०२ उ०। परमाचामाम्लं नायाति ततः पर्वदिने उपवस्त्रमेव समायाति / तथा वाससय-न०(वर्षशत) शतसंख्येषुवर्षेषु, "वीसं जुगाई वाससयं" भ०६ विंशत्यधिकशता चामाम्लानि तेषां षष्ट्युपवासा-नि भवन्तीत्यनया श०७उ०। विंशत्या युगैर्वर्षशतम्। नं०। कर्म अनु०॥ जं०। रीत्या अशीत्यधिकशतोपवस्त्रैर्वार्षिकं तपः पूर्णं भवति, एकाशनकानि वाससयसहस्स-न०(वर्षशतसहस्र) वर्षलक्षे, "सयं वास-सहस्साणं त्वधिकान्यतोट्यशनकान्यपि करोति तथापि तपः पूर्ण भवतीति॥७०|| वाससयसहस्स" भ०६ श०७ उादशभिवर्षशतैः परिमिते कालविशेषे, सेन०४ उल्ला०। अनु०। भला "दस वाससयाई वाससहस्सं' भ०१ श०५ उ०। वासिठ्ठ-पुं०(वाशिष्ठ) वाशिष्ठगोत्रे, चं० प्र० 10 पाहु०। आचा०। जं०। वाससयाउ(क)य-पुं०(वर्षशतायुष्क) वर्षशतमायुर्यत्र काले मनुष्याणां आ० म०। 'मंडियपुत्ते वासिठ्ठगोत्रे' कल्प०२ अधि०८ क्षण। स्था०। स वर्षशतायुष्कः कालस्तत्र यः पुरुषः सोऽप्युपचाराद्वर्षशतायुष्कः। जे वासिट्ठा ते सत्तविहा पण्णत्ता, तं जहा-ते वासिट्ठा ते ऐदंयुगीने शतायुषि पुरुष, स्था० 10 ठा०३ उ०। उंजायणा ते जोरकण्हा ते वग्घावचा ते कोडिन्ना ते सण्णी ते वासहय-वि०(वर्षहत) अवदृष्ट, "ऊअटुं वासहयं" पाइ० ना० 167 पारासरा। (सू०-५५१४) स्था०७ ठा०३ उ०। गाथा। वासिट्ठिया-स्त्री०(वाशिष्ठिका) ऋषिगुप्ताद् वाशिष्ठसगोत्रान्निर्गतस्य वासा-स्त्री०(वर्षा) वृष्टी, बृ०१ उ०२ प्रक०। वर्षाकाले, नि०चू०१ उ०। मानवगणस्य तृतीयशाखायाम्, कल्प०२ अधि०८ क्षण। वासारत्त-पुं०(वर्षारात्र)वर्षाकाले,संथा०।बृ०॥वर्षा एव वासोवर्षावासः। वासित्ता-त्रि०(वर्षितृ) प्रवर्षणकारिणि,स्था०४ ठा०४ उ०। स द्विधा-प्रावृट्.वर्षारात्रश्च / तत्र श्रावणभाद्रपदमासौ प्रावृडुच्यते, वासिय-त्रि०(वासित) पटवासकुसुमादिभिरपनीत दुर्गन्धभावे, ग०२ आश्विनकार्तिकौ तु वर्षारात्रः, आह च चूर्णिकृत्-''पाउसो-सावणो अधि० बृ०ाभाविते, आव०४ अस्था०। समुत्पन्नशब्दपरिणामे द्रव्ये, भद्दवओ अ, यासारत्तोअस्सोओ कत्तिओ अत्थि" बृ०१ उ०३ प्रका विशे० आ०म० आश्वयुजादौ, भ०६ श०३३ उ० भाद्रपदाश्वयुजलक्षणे द्वितीये ऋतौ, *वृष्ट-त्रि०वर्षितुमारब्धे, ज्ञा०१ श्रु०१अासुरभीकृते, कल्प०१अधि० ज्ञा०१ श्रु० अ०। अनु०। ज्यो० वर्षाऋतौ, 'वासारत्तोय घणसमओ' २क्षण। पाइ० ना०१५६ गाथा। वासी-स्त्री०(वासी) 'वसुला' इति ख्याते लोहकारोपकरणविशेषे, हा० वासावास-स्त्री०(वर्षावर्षा) वर्षासु वर्षाकाले वर्षा-वृष्टिः वर्षावर्षा / 26 अष्टा आचा०। ज्ञा०। वर्षाकालिकवृष्टी, स्था०५ ठा०२ उ०। वासीचंदणकप्प-पुं०(वासीचन्दनकल्प) उपकार्यनुपकारिणोरपिमध्यस्थे, *वर्षावास-पुं० वर्षासु आवासोऽवस्थानं वर्षावासः।स्था०५ ठा०२ आव०५ अ०। वासीव वासी-अपकारकारी तां चन्दनमिव दुष्कृतं उ०। आचा०। कल्प०। दशा०। व्य० वर्षा-वर्षाकालस्त स्मिन्वासः। तक्षणहेतुतयोपकारकत्वेन कल्पयन्ति मन्यन्तेवासीचन्दनकल्पाः।हा० / पर्युषणायाम, नि० चू० 10 उ०। चतुसिके, कल्प०३ अधि०६ क्षण। यदाह- "यो मामपकरोत्येष, तत्त्वेनोपकरोत्यसौ / शिरामोक्षाधुपायेन, पं०भा०। पं०चूल। औ० कुर्वाण इव नीरुजम् / / " अथ वास्यामपकारिण्यां चन्दनस्य कल्प इव--