________________ वासपूयाफल 1106 - अभिधानराजेन्द्रः - भाग 6 वासपूयाफल रियं परममुणिविवन्नियं सद्धम्मबुद्धिजणगं कहेह / जइ एवं ता सुंदरि! सुणेहि सावहाणा / ततो चिंतियं मयणावलीए-अज्ज णं सोयसाय-- रनिवडियाए एवं सोहणं समुत्तरणं, ता मोत्तूण सयलचिंतं निसुणेमि सावहाणा होऊण। अत्थि इहेव वेयड्डनगरे दाहिणसेढिए हत्थि-णाउरं नाम नयरं / तत्थ नमिरविजाहरसिरसेहररइअमंदारमालावलीए पयकमलो जयसुरो नाम नरवई। तस्सणं सुहमई व्व सयल-सुहसंपायगा सुहमई भजा। अन्नया तीए गड्भाणुभावओ चेव जाओ तित्थजत्ताकरणपरिणामो / लज्जाए न कहियं भत्तुणो / जायखाम-कवोला पुच्छिया य नरवइणा सुंदरि ! कीस तुम अकंडे चेव असंभावणिज्जसरीरा जाया। किमत्थि कोइमए आणावडिच्छए तुब्भवमाणकारी, तओ इसि हसिऊण लज्जाए मुहं परावत्तिऊण अहो-मुहीए सुहमईए भणियं-पिय ! न मम तुभ पयप सायओ सुविणेऽवि कोऽवि अवमाणं करेइ ता किमेरिसं। ततो लजं पमुत्तूण अइनिब्बंधं कहिये-जइ अट्ठावयपव्वयाइसुसयं चेव गंतूण सुगंधेहिं वह-लपरिमलपासियसयलदिसिमुहेहिं कोट्ठपुडपायमएहिं वासेहिं चुन्नेहिं पहाणपुप्फागुरुमाइएहिं पूर्व करेमि। राइणा भणियं-पिए ! पूरेमि मणोरहे। विउव्वियं तक्खणमेव अणेगकिंकिणीजालमालोवसोहियं पलवंतमुत्ताहालाउलं मणिकणगरयणखंभसमूसियं गगणतलावलीयं सियचहुलविजयवेजयंतीविहुयदिसिवउज्जमुहमंडलं पहाणरमणिअविमाणसमारोविऊण ववगओ चेवराया अट्ठावयपव्वयं, कयं परमसुरहिदव्वमीसजलेहिं पडुपडहगीयवाइयरवपूरिज्जमाणगगणंगणगिरिकंदरविवरं विहीए मजणं। पच्छा विरझ्या पूया पहाणमुचकुंदमंदारासोयवउलपारियायकन्नियारचंपयाईकुसुमागंदामोयवासियदिसिविदिसिएहिं सुसिणिद्धगंधलुद्धचंचलचंचरीया उसुहमईसह भत्तुणा पडिपुन्नमणोरहा अचंतरसियहियया, ताव आच्छाइया सेससरसक्उलासोयकयंबसहयारमंजरीबहुलामोओ तिरिक्खाण वि नासियाविवरसंतावसंपायगो अग्घाइओ असुहा गंधो, ततो ठइया नासिया, निच्छूढं हुं हुं ति भणंतीए पुच्छिओय नियदइओ। सामि! कस्सेरिसो गंधो अइदूसहो तिरिक्खाण वि।खेयराहिवेण वि अवलोइऊण वणंतराणि कहियं-पिए! मा एवं दुगुंछं करेह, पेक्खणं एयं महप्पाणं पुरतो सुद्धसिले काउस्सग्गट्ठियं उद्घबाहुं सूरियाभिमुहं चत्तसयलसंगं निप्पिवासं चत्तकलत्तपुत्तसहिसयणजणबंधवसिणेहचारं आइच्चकरतावियमललित्तसरीरसवियजलाविलं देवदाणवनरिंदवंदवंदियपयकमलं पणाममित्तोवयारजणजणियपावसंतावोवसम। आउमाहीलेहपयं महातवस्सि अहीलणिज्ज सया सीलसुयधरं पिए ! एरिसा चेव सवणा हवंति, जओ-'मलमइलजुन्नवसणा, अन्हाणदंतवणविगहविणिमुक्का। छज्जीवधायविरया, जे ते तारंति उभयं पि।' ताए भणियं-सामिया एवमेयं, तहाविजइफासुओदएणं परिमिएणं अंगपक्खालणं मणुन्नायं होज्जा को दोसो हुँतो। तओ भणियं रन्ना-पिए! मा एवं पजंपसु महादोसो सरीरसोहणन्हाणस्सा जओ-"सिंगारसंगमेयं, पढमं जं सूसणं रूरीरस्स / न्हाणं तंबोला विव, यति लोए विवि-हाउ ||१॥"एवमेयं तहावि करेह मे मणसमाहि।धोएमोफासुओदएणं, करेमो पवरगंधेहि पूओवयारं। तओ भणियं सुईए-अजउत्त! किं सा नसाविया जा एवंविहाणं पि महामुणीणं दुगुंछं करेइ, सिद्धंतरहस्संन याणइ। सुएण भणियं-एसासाविगा परंमोहपसारा अविभायसिद्धंतभावा जहाभद्दगा। ततो आणीयं फासुयमुदयं, पकखालियं सरीरं मुणिवरस्स, आलिंपिओ ससरगोसीसचंदणेणं, पक्खित्ता य समत्थसरीरोवरि वासियसयलनहंगणाचुन्नगंधा, वंदिओ य भत्तिब्भरनिटभरंगाए सह पिययमेणं गयाइ जहचियं चेइयाणं वंदणत्थं, अभिवंदिऊण यनंदीसराइंसुचेझ्याणि जा विलग्गइ अट्ठावयं पलोएइ मुणिदिसा हुत्तं ता पेच्छइ तं मुणिवरं ! ततो ससंकाए पुच्छिओराया। सामियं ! कहिं सो महामुणी, रन्ना वि अइनिउणं पलोयंतेण वणंतराणि दिह्रो सिणिद्धगंधलुद्धमुद्धालिमालुम्मालियसयलदेहमंडलो दवदड्डथाणुसरिसो। ततो दंसिओ राइणा पिए! पेच्छह एवं भयवंतं उवसम्गिजंतं गंधलुद्धमहुयरेहि। ततोसुहमई विसायमावन्ना। पेच्छह मएमंदभायाए भत्ती कया; नवरं अणत्थो जाओ, परं अहो मुणिणो धीरया, अहो खंती, अहो मेरुगिरिस्सेव निप्पकंपया, तो गंतूण निवारेमि उवसगंति। ओइन्नाइंगयणयलाओ निद्धाडिया सव्वेवि महुयरा। मुणिणो वि निचलमणोवाकायस्स झाणंतरियाए वट्टमाणस्स धाइयघाइकम्मचउक्कस्स निरावरणं कसिणं पडिपुन्नं लोयावभासयं केवलाणं समुप्पन्न। समागया य चउनिकाया देवा, कुणंति केवलिमहिम, सिंचंति चउदिसिं सुरहिप्रधोदगसित्तभूमीए दिव्वं दसद्धवन्नं कुसुमवरिसविरइयचारुचामीकरकमलं, उवविठ्ठो य भयवं / तत्थ वंदिओ सदेवमणुयासुराए परिसाए, जयसूरेणावि खेयराहिवेण सह पियाए वंदिऊण परमविणएण भणियं-भयवं ! मरसिज्जाहि जमेत्थावरद्धमम्हेहिं अन्नाणमोहमोहियमणेहिं / भयवया भणियं-महाभाग ! को तुम्हेत्थावरद्धो नियकम्मपरिणइवसेणं चेव पाणिणं सुहदुक्खाई परिणमंति तं सव्वहा न खेओ कायव्यो। जओ-"समसत्तुमित्त-चित्ता, चरित्तिणो चत्तपुत्तसुहिसयणा। कम्मक्खयमुज्जुत्ता,अवर-द्धे वि हुन कुप्पं ति॥१॥" भयवं ! एवमेयं सच जहा चेव मुणिणो हवंतितहा विउक्सग्गकारणंजया वयं, कया तीसे महतिमहालि-याएपरिसाएधम्मदेसणा, तयावसाणे जयसूरिखेयराहिवो सह जायाए गओ सट्ठाणं, भुंजइ मणिच्छियाई भोगाई सुहमई पडिपुन्नडोहला उचियसमए सव्वलक्खणधरं सुरूवं सुकुमालपाणिपायं दारगं पसूया। पइट्टियं नाम कल्लाणगो, ततो तस्स रज्जधुरापरिपालणसमत्थस्स दाऊणं रज्जं पव्वइओ सह जायाए जयसूरनरवई। काऊणं उग्गं तओकम्मं पालिऊण जहाविहीए परमसामन्नं गतो देवलोगं सह सुहमईए, पुणो सुईए भणियं,सुय ! कहेह किं सुहमई पुणो पाविस्सइ, सुरण भणियं-पिए! सा संपयं देवलोगा चुया इहेव सुरपुराहिवस्स भज्जा जाया, गंधपूयापभावेण अइइट्ठा राइणोपरं संपइ उप्पणं तं मुणिदुगुंछाजणियं कम्म, जाया तप्पभावेण अइ-दुग्गंधा सव्वलोयदुगुंछणिज्जाततो मुक्का / एसा एयम्मि पासाए / सुईए भणियं-अइपाणवल्लह ! दुक्खिया अहं एयाए महाभागाए दुक्खेणं। ता कहेह कियचिरं अइविपुन्नाए एत्थ अत्थेयव्वं? सुएणं भणियं-सामिणि ! एया पुव्वभवे चेव मुणिणो पुणो २खमावणाए थोवमेत्तं कयंता जइसंपर्यसत्तदिणे तित्थेस