________________ वासधर 1105 - अभिधानराजेन्द्रः - भाग 6 वासपूयाफल लवन्तौ द्विगुणविष्कम्भौ, ताभ्यामपि द्विगुणविष्कम्मं महाविदेहाभिधं वर्षमिति / ज्यो० 10 पाहुन समयखित्तेणं मंदरवज्जा एगूणसत्तरि वासा वासघरपव्वया पण्णत्ता,तं जहा-पणतीसंवासातीसं वासहरा चत्तारि उसयारा। (सू०-६६x) स० वासघरकूड-पुं०(वर्षधरकूट) वर्षधरपर्तसम्बन्धिनि शिखरे, सव्वे विणं वासहरकूडापंच पंच जोयणसयाई उद्धं उच्चत्तेणं होत्था / मूले पंच पंच जोयणसयाई विक्खंभेणं पण्णत्ता / (सू०-१०८) अथैकोनसप्ततिस्थानके किञ्चिलिख्यते–'समये' त्यादि, मन्दरव र्जा-मेरुवर्जा:वर्षाणि च-भरतादिक्षेत्राणि वर्षधरपर्वताश्चहिमवदादयस्तत्सीमाकारिणो वर्षधरपर्वताः समुदिताः, एकोनसप्ततिः प्रज्ञप्ताः, कथं? पञ्चसुमेरुषु प्रतिबद्धानि सप्त भरतहैमवतादीनि पञ्चत्रिंशद्वर्षाणि, तथा प्रतिमेरुषट्षट् हिमवदादयो वर्षधरास्त्रिंशत्तथा चत्वार एवैतेषु प्रकारा इति सर्वसंख्ययैकोनसप्ततिरिति। स०६८ सम०। वासध(ह)रपव्वय-पुं०(वर्षधरपर्वत) क्षुद्रहिमवदादिषु, जं०३ वक्षा स्था०। (एतद्वक्तव्यता 'वासधर' शब्दे।) वासध(ह)रसंठिय-पुं०(वर्षधरसंस्थित) हिमवदादिवर्षधरपर्खताकारे, भ०८ श०२ उ० वासपूजा-स्त्री०(वासपूजा) प्रत्यहं तीर्थकरपूजने, त्रिकालपूजाकरणे प्रभाते मालादिनिर्माल्यमपास्य सर्वस्नानेन वासपूजा क्रियतेऽन्यथा वेति? प्रश्नः, अत्रोत्तरम्-प्रभाते पुष्पमालादिनिर्माल्यमनपास्य श्राद्धा वासपूजां कुर्वन्तो दृश्यन्ते, सर्वस्नानकरणेऽप्येकान्तो ज्ञातो नास्ति, हस्तपादप्रक्षालनेन शुद्धयतीति // 167 / / सेन०४ उल्लाका वासपूयाफल-न०(वासपूजाफल) तीर्थकरपूजायाः माहात्म्यप्रदर्शने, दर्शा "अत्थि इहेव भारहे खित्तमज्झयारम्मितारहारनीहारवं उज्जलविजाहरनिवासनयरसोहियउभयमेहलाकलावो अणेगदेवदाणवनरिदवासभूमी चउद्दिसे पि भरहखेत्तमाणदंडोव्व विरायमाणो वेयड्डो नाम नगवरो / तत्थ दाहिणसेढिवरविलग्गमेहलावररयणभूयं देवनयरं व गयणंगणगामिनरनारिनियरोवसोहियं हत्थिणाउरं नाम नयरं / तत्थ दरियारिदप्पविमद्दणो कोयंडदंडो व्व सरासणनिवासो तोणीरमज्झं व अणेगमगणोवसेविज्जमाणपय-कमलो सजीवचावं वसत्तुसंताससंपायगो जियसत्तू नाम राया। तस्स णं रइ व्द इट्ठा सव्वलोयाणं सद्दाइ समुद्द व्व आवासो विसयगामाणं मयणकंदली नाम भज्जा, रई व अणंगस्स, सई व संकदणस्स अइहा राइणो / तीए सह विसयसुहमणुहवंतस्स अणेगमणो-रहसयसमायरिसियासयलसुहोदयसमप्पियवसंतो सुहसमुप्पायगा जाया मयणावली नाम कन्नगा। कारावियं च पुत्तजम्मेव अणेगविप्पोसयसयलकलाकलावकुसला पत्ताय सयलजणनयणाभिराम जोव्वर्ण / जाओ य चिंतावरो राया / जाओ "जाया जणयइ दुहियं, वरकाले जोव्वणे य पीमायं / दुहिया दुहसयहेऊ, सया वि नामेण वि कहेइ / / 1 / / " तओ चिंतासागरमवगाहमाणमवलोइऊण रायाणं भणियं मइसागरमंतिणा-सचिंतो व्य लक्खिज्जइ सामी एयमाय-णिऊण अदिन्नपडिवियणेण वि अइदीहं नीससिऊण पडियं नरवइणा 'माणी पियाविउत्तो, सुकई सुयणे सुयतु उ पिसुणो। कन्नापिऊ दरिद्दो, एए चिंताउरा होंति // 1 // " मंतिणा भणियं-देव ! किमेएण निरत्थएण चिंतासमुद्दमवगाहणेण, करेउ सामी दुहियाए सयवरमंडवो,मेलिज्जंतु सयलविज्जाहरभूगोयरनरसेहरकुमारा / दंसिज्जति पत्तेयं पत्तेयं सयलकलाकुसलपरमुत्तमगुणण्णवण्णणापुण्णा / एवं कए सामिस्स मणसमीहियं होहि। एवं ति पडिवजिऊण नरवइणा काराविओ चित्तशालिभंजिउवसोहियाणेगमणिरयणथंभसयसमसिओ पहाणमंचाइमंचकलिओ विचित्तचित्तभित्तिनयणाभिरामो फालिहामयसिलासयसंबद्धपरमरमणिज्जकुट्टिमतलोसयंवरमंडवो।तओआहूय उभयसेणिनिवासिणो सयलविज्जाहरकुमारा भूमिगोयरनरवइणो। कयमुचियकरणिज्जा निरूपियं मयणावलीएसयंवरमंडवेसमंगलदिवसं, ततोपच्छ्यदियहे य विविहनेवत्थियसरीरा नाणामणिकणगरयणविहूसियंगी चारु चामीयरचिंचइयपेरंवहयलालोवमण्हाणपरिहियसियसदसवसणा पहाणनारिकरयधरियउइंडपुंडरीया सरयभगब्भसुब्भससरलसुकुमालकंचणनिचयचारुचमरोवसोहियउभयपासिल्ला पहाणपरियणाणुगम्ममाणा। समागया मयणावली रंगमंडवे। ततो दविखणसुइणा परमविणीएण सयलकला कलावकुसलेण सव्वनरनाहविनायकुलनायगुणगणाइवुत्तन्तेण रइवल्लहकंचुइणा पहाणकंचणमयमणिरयणचिंचइयलीलालट्ठिहत्थेण भणिया। जहा सामि! एस णं गयणवल्लहपुराहियो वेयड्डगिरिसिहरसंठियउत्तरसेढिसयलविजाहररायनेयो सिंगारसिरिसेहरो नाम, सूरो चायं कयकोउओ। एसपुण सियमंदिरनयरसामी नररयणचूलो नाम पंडियपयंडचंडपा--संडखंडणो, एयं पुण पुरोवत्तीणं देवदिट्ठीए पसायं करेह रहनेउर-चक्कपुरवरभुत्तारं अणंगरहं जाणाहि। एवं परिवाडीए सव्वे विदंसिया राइणो। एवं तस्सव पुन्नेहिं परिपेरिया ते सुरपुरनिवासिणो सिंहर-हराइणो सयलसुहपरंपर व्व पक्खित्ता कंठम्मि वरमाला / जाओ बहलकोलाहलो, संजायं महाविभूईए पाणिग्गहणं, जाओय परोप्परं दढाणुराओ, उवभुंजइराइणो समीहियाई मणुयलोयसुहाई।अह अन्नया सुहंसंदोहामयमज्झगयाए केणइपुव्वदुक्कयकम्मपरिणइवसेण जाया अइसयदुरभिगंधा नियपरियणस्स नयरलोयस्स वि उव्वेयणिज्जा राइणो अइइट्ठा ठाणओ तीए पुण काराविओ महाडईए पुण सा उम्मुक्का तत्थ करेइ नासाबंधपुव्वयं परियणो सरीरट्टिई / खंतियदुरट्ठिया चेव रायनिउत्ता नरामयणावली विपासायसिहरसंठिया विजाहरिव्व पन्भट्ठविज्जारहंगधरणि व्व संभावियरयणिसमागमारायहंसि व्व उल्लूरियसरससरोवरसारतामरसविसरा परमदुहिया अच्चंतउव्विग्गमाणसा सोयसायरमज्झगया चिन्ताभरनिटभरा जाणुवरिउक्खियकरयलविणिहितवामकवोला विचिंतयंती नियकम्मपरिणइकडयविवागं चिट्ठइ / अहऽन्नयाए रयणीए पढमजामे समागयं सुयजुवाण मिहुणयं ठियं पच्चासन्नगवक्खंतरे / कहंतरे य भणिओ नि यसुईए, सामि ! कहेह किंचि कहाणयं / नजाइ निविण्णोवगयाणं रयणी, सुएण भणियंपिए! चरियं कप्पियं वा कहेमि। सुईए भणियं-लोयणाणंदणानि सुयाई चेव तुम्ह पाए पसायतु / अणेगहा समइविगप्पियाई कप्पियाइं च