________________ वासग 1104 - अभिधानराजेन्द्रः - भाग 6 वासधर वासग-पुं०(वासक) 'वासृ' शब्दकुत्सायाम् / वासन्तीति वासकाः। भाषालब्धिसंपन्नेषु द्वीन्द्रियादिषु, आचा०१ श्रु०६ अ०१ उ०। वासग्ग-त्रि०(वर्षगत) आर्ष वा तथा रूपम् / वर्षलक्षणे कालपरिणा- | ममाश्रिते, उत्त०२ अ० वासघरय-न०(वासगृहक) शयनगृहे, कल्प०१ अधि०२ क्षण / ज्ञा०। नि००। वासणा-स्त्री०(वासना) अविच्युत्याहिते संस्कारे, आ०म०१ अ०) नं०] (वासना सौगतानां कर्मेति 'कम्म' शब्दे तृतीयभागे 247 पृष्ठे प्रतिक्षिप्तम्।) वासत्ताण-न०(वर्षत्राण) छत्रेधा "वासत्ताणे पणगं, चिलिमिलिपणगं दुगं च संथारे / दंडाई पणगं पुण, मत्तगतिगपायले-हणिआ॥१॥" वर्षात्राणे पञ्चकम्, तद्यथा-कम्बलमयं१ सूत्रमयं 2 तालपत्रसूची 3 लासपत्रकुटशीर्षकं 4 छत्रकं 5 चेति। इमानि च लोकप्रसिद्धप्रमाणानीति / ध०३ अधि०॥ वासघ(ह)र-पुं०(वर्षधर) वर्धितकरणेन नपुंसकीकृते अन्तः पुरमहल्लके, दशा०१ अ० वर्ष-क्षेत्रदिशेष धारयते-व्यवस्थापयते इति / हिमवदादिषु, अनु०। स्था०। वर्षधरौ समौदो वासहरपव्वया पण्णत्ता / तं जहा-बहुसमउल्ला, अविसेसमणाणत्ता। अन्नमन्त्रणाइवटुंति आयामविक्खंभुचत्तोव्वेहसंठाणपरिणाहेणं / तं जहा-चुलहिमवंते चेव, सिहरी चेव, एवं महाहिमवंते चेव, रुप्पी चेव, एवं णिसढे चेव, णीलबंते चेव। (सू०-८०) 'ज' इत्यादि वर्ष क्षेत्रविशेष धारयतो व्यवस्थापयत इति वर्षधरौ / 'चुल्ल' त्ति महदपेक्षया लघुर्हिमवान् चुल्लहिमवान, भरतानन्तरः शिखरी पुनर्यत्परमैरवतः, तौ च पूर्वापरतो लवणसमुद्रावबद्धावा-यामतश्च "चउवीस सहस्साइं,नव यसएजोयणाणवत्तीसं। चुलहिमवंतजीवा, आयामेणं कलवंच" ||1|| एवं शिखरिणोऽपिा तथा भरतद्विगुणविस्तारौ योजनशतोच्छ्रायौ, पञ्चविंशतियोजनान्यवगाढौ आयतचतुरस्रसंस्थानसंस्थितौ, परिणाहस्तुतयोः "पणयालीस सहस्सा, सयमेगन्नव य वारस कलाओ। अद्धं कलाएँ हिमवं-त परिरओ सिहरिणो चेव" त्ति ||1|| एवमिति यथा हिमवच्छिखरिणौ 'जंबूदीवे' त्यादिनाऽभिलापेनोक्तौ एवं महाहिमवदादयोऽपीति। तत्र महाहिमवान्लध्वपेक्षया ; सचदक्षिणतः, रुक्मी चोत्तरतः / एवमेव निषधनीलवन्तौ नवरभेतेषामायामादयो विशेषतः क्षेत्रसमासादवसेयाः। किञ्चित्तु तगाथाभिरेवोच्यते''पंचसएछव्वीसे, छच कलावित्थडम्भरहवासं। दससयवावन्नहिया, वारस य कलाओ हिमवंते॥१॥ हेमवए पंचऽहिया, इगवीससयाओ पंच य कलाओ। दसहियवायालसया, दस य कलाओ महाहिमवे // 2 // हरिवासे इगवीसा, चुलसीइसया कला य एक्का य। सोलससहस्स अट्ठय, वायाला दो कला निसढे // 3 // तेत्तीसंच सहस्सा, छच्च सया जोयणाण चुलसीया। चउरो य कला सकला, महाविदेहस्स विक्खंभो // 4 // जोयणसयमुविद्धो, कणगमया सिहरिचुल्लहिमवंता। रुप्पिमहाहिमवंता, दुसउच्चारुप्पकणगमया // 5 // चत्तारि जोयणसए,उव्विद्धा निसढनीलवंताय। निसहो तवणिज्जमओ, वेरुलिओ नीलवंतगिरी // 6 // उस्सेहचउब्भागो, ओगाहो पायसो नगवराणं। वट्टपरिही उतिगुणो, किचूणछभायजुतो त्ति // 7 // " चतुरस्रपरिधिस्तु आयामविष्कम्भद्विगुण इति / स्था०२ ठा०३ उ०। जम्बूद्वीपे मन्दरस्योत्तरतो दक्षिणतश्च त्रयोवर्षधराः। स्था०। जंबूमंदरस्स दाहिणेणं तओवासहरपव्वया पण्णत्ता,तं जहाचुलहिमवंते महाहिमवंते निसढे / जंबूमंदरस्स उत्तरेणं तओ वासहरपव्वया पण्णत्ता,तं जहा-णीलवंते रुप्पी सिहरी। (सू०१९७४)स्था०३ ठा०४ उ० संग्रहेण षट्जंबूदीवे छ वासहरपव्वया पण्णत्ता, तं जहा-चुलहिमवंते 1 महाहिमवंते 2 निसढे 3 नीलवंते 4 रुप्पी५ सिहरी ६।(सू०५२२+) स्था०६ठा०३ उ०। सप्त वर्षधराःजंबूदीवे सत्त वासहरपव्वया पण्णत्ता, तं जहा-चुलहिमवंते महाहिमवंते निसः नीलवंते रूपी सिहरी मंदरे / (सू०-७x) स०७ समस्था (क्षुद्रहिमवदादीनां व्याख्या स्वस्वस्थाने) एषां धनुःपृष्ठेचत्वम्महाहिमवंतरुप्पीणं वासहरपव्वयाणं जीवाणं धणुपिट्ठ सत्तावन्नं जोयणसहस्साई दोनिय तेणउए जोयणसए दस य एगूणवीसइभाए जोयणस्स परिक्खेवणं / / (सू०-५७) "जीवाणं धणुपिट्ठान्त" मण्डलं खण्डाकारं क्षेत्रं इहसूत्रे संवादगाथार्द्धम् "सत्तावन्न सहस्सा धणुपिट्ठतेणउय दुसय दस कल" ति॥ स०५७ समoll सम्वे विणं णिसहनीलवंता वासहरपव्वया चत्तारि चत्तारि जोयणसयाई उडं उच्चत्तेणं चत्तारि गाउयसयाई उठवेहेणं पण्णत्ता। (सू०-१०६४)स०३०० सम० ___ सम्प्रति वर्षधराणां विस्तारप्रतिपादनार्थमाहमरहेरवयप्पमिई, दुगुणादुगुणो उ होइ विक्खंभो। वासा वासहराणं, जावइ वासं विदेहेत्ति // 178|| भरतैरवतप्रभृतीनाम्, किमुक्तं भवति-जम्बूद्वीपस्य दक्षिणपार्चे भरतादीनामुत्तराभिमुखानाम् उत्तरपाचे, ऐरवतादीनांदक्षिणाभिमुखानां वर्षाणां वर्षधराणां च विष्कम्भं पूर्वस्मात् द्विगुणो द्विगुणस्तावदवसेयो यावदुभयेषां वर्ष 'विदेहाई' ति इयमत्र भावनाभरतैरवतापेक्षया द्विगुणविष्कम्भौ क्षुल्लहिमवचशिखरिणी, ताभ्यामपि द्विगुणविष्कम्भौ हैमवतहरण्यवती, ताभ्यामपि द्विगुणविष्कम्भौ महाहिमवद्क्मिपर्वती, ताभ्यामपि हरिवर्षरम्यकवर्षे द्विगुणविष्कम्भे, ततो निषधनी