SearchBrowseAboutContactDonate
Page Preview
Page 1127
Loading...
Download File
Download File
Page Text
________________ वासंतियामंडव 1103 - अभिधानराजेन्द्रः - भाग 6 वासक्खेव वासंतियामंडव-पुं०(वासन्तिकामण्डप) वासन्तिकालताम ये मण्डपे, जी०४ प्रति वासकोडि-स्त्री०(वर्षकोटि) शतलक्षभिर्वगुणिते संख्याभेदे, स्था०२ ठा०४ उ०। वासकोडाकोडि-स्त्री०(वर्षकोटिकोटि) वर्षकोटिभिर्गुणितायां वर्षकोटौ, ज्ञा०१ श्रु०६ अOF वासक्खेव-पुं०(वासक्षेप) गन्धघूर्णस्य शिरसि क्षेपे, महा। वासक्षेपमन्त्रःएताहे गोयमा ! इमाए चेव विजाए अहिमंतियाओ सत्त गंधमुट्ठीओ तस्सुत्तमंगे "नित्थारगपारगो भवेनासि" त्ति उचारेमाणेणं गुरुणा घेत्तवाओ। अउम् (ॐ णमो अरहओभगवओ महइ महावीरवमाणसामिस्स सिज्झउ मे भगवई महइ महाविज्जा वीरे वीरे महावीरे जयवीरे सेणदीरे वट्माणवीरे जए विजए जयंते अपराजिए अणीहए (ॐहीं स्वाहा) णमओ भगवओ अरहओ सइज्झउ म्ए भगवती महावि जज आ, वईर एवईर ए मह आई रए वद्धम् आणव्हर एजय अंत् ए, अपर् आइए, स्व् आह आ / उपचारो चउत्थभत्तेणं साहिग्जइ, एयाए विग्जाए सव्वगओ नित्थारगपारगो होइ, उवट्ठावणाए वा, गणिस्स अणुनाए वा सत्त वारा परिजवेयव्वा नित्थारग-पारगो होइ। उत्तिमट्ठपडिवन्ने (उट्ठिविणाए इत्यपि पाठः / ) वा अभिमंतिनइ आराहगो भवइ, विग्यविणायगा उवसमंति, सूरो संगामे पविसंतो अपराजिओ भवइ, कप्पसम्मतिए मंगलवहणीखेमवहणी हवइ। तहा साहू समणोवासगसद्धिगा सेसा सेसा सतसाहम्मियजणं चउविहेणं पि समणसंघेणं नित्थारगपारगो भवेजा। धन्नोसि पुग्नोसि सलक्खो सि तुमं ति उचारेमाणेणं गंधमुट्ठीओ घेत्तव्वा ओ। तओ जगगुरूणं जिणिंदाणं पूयगा दसाओगंधट्ठाऽमिलाणसियमल्लदामंगहाय सहत्थेणोभयखंधे समारोवयमाणेणं गुरुणा णीसंदेहमेवं माणियव्वं / जहा भो भो जम्मंतरसंचियगुरुगुरुपुनपन्भारसुलद्धसुविठत्त सुसहलमणुयजम्मदेवाणुप्पिया!खइयं च णरयगइदारं तुझं ति अबंधगो य अयसअकित्तीनीयगोत्तकम्मविसेसाणं,तुम ति भवंतरगयस्सवि उण दुलहो तुन्म पंच नमोक्कारो भाविजम्मंतरेसु, पंचनमुक्कारपभावओ य जत्थ जत्थोववज्जेजा तत्थ तत्थुत्तमा जाई, उत्तमं च कुलरूवारोग्गसंपयं ति एयं ते निच्छइओ भवेजा। (महा०३अ०) अउम् (ॐ णमो कुहबुद्धीणं ॐ णमोपयाणुसारीणं ॐ णमो संभिन्न सुईणं ॐ णमोखीरासबलद्धीणं, ॐणमोसव्वोस-हिलद्धीणंॐ णमोअक्खीणमहालकणं ॐ णमो भगवओ अरहओ महइ महावीरवद्धमाणधम्मतित्थंकरस्स ॐ णमो सव्वधम्मतित्थ-यराणं, ॐ णमो सव्वसिद्धाणं ॐ णमो सव्यसाहूणं, ॐ णमो भगवतो मइनाणस्स ॐ णमो भगवओ सुयनाणस्स ॐ णमो भगवओ ओहिनाणस्स ॐ णमो भगवओ मणपज्जवनाणस्स ॐ णमो भगवओ केवलनाणस्सॐ णमो भगवतीए सुयदेवयाए तिज्झउमे एयाहिवा विजा, ॐ णमो भगवओ ॐ णमो वं (ॐ णमो पं) आउअभिवत्तीसलक्खणं सम्मदंसणं ॐ णमो अट्ठारससीलंगसह-स्साहिटियस्स णीसम गेण्हइ णियाणणीसल णिसयसलगत्तेणं सरण्णसव्वदुक्खणिम्महणपरमनिव्वुइकरस्सणंपवयणस्सपरमपवित्तुत्तमस्सेति।) णअम्ओ उअउद्धईण्अम्, अउम् अम्ओ प्अय् आण्उसआरईणअम्, अउम् अम्ओ सअम्भइण्ण-सउईण्अम्, अउम् णअम्ओ खईरआसवलदईणअम्, अउम् अम्ओ सव्दओसहिलद्धईणअम्, अउम् अम्ओ अक्खई-अम् अहआणसलद्धईण्अम्, अउम् अम्ओ भगवओ अरहओ महइ महावीरवद्धमाणधम्मतित्थंकरस्स, अउम् णमओ सव्वधम्मतित्थंकराणं, अउम्णम् ओ सव्वसिद्धाणं अउम्णम् ओ सय्वसाहूणं अउम्णम्ओ भगवतो मइणआणस्स, अउम् णमओ भगवओ सुयणआणस्स, अउम् णम् ओ भगवओ ओह्हणआणस्स अउम् णमओ भगवतो, मणपज-वणआणस्स अउम् णम्ओ भगवओ केवलणाणस्स, अउम्णम्ओ भगवतीए सुयद्एवय्आए, सिज्झउमे एय् आहिवा विजा, अउम् णम्ओ भगवओ णम्ओ अम, अउम् ण्अमओ णम्ओ ओ औ अभिवत्तीसलक्खणं सम्मदंसणं, अउम् णम् अgआरसअसईल्अंगसहस्साहिट्ठियस्स, णईस अम गेण्हइ, ण्इआण-ईसल ण इसयसल्ल गत्तूण सअण्ण सव्वदुक्खणिम्महणपरमणिटबुइकरस्स णं पवयणस्स | एसा विजा सिद्धतिएहिं अक्खरेहिं लिहिया / एसा य सिद्धतिया लिवी, अमुणियसमय-सब्भावाणं सुयघरेहिं ण पण्णवेयव्वा, तह य कुसीलाणं च ||4|| इमाए पवरविद्याए सम्वहाउ अताणगं / अहिमंतेऊणसो विजा,खंतोदंतोजिइंदिओ॥५०॥ महा०१० तथा-श्रीवीरजन्मनि गुलपय॑टिकादिभोजनं लात्वाऽऽगच्छन्ति तदुपरि यतीनां वासक्षेपः कृतः शुद्ध्यति न वा इति? प्रश्नः अत्रोत्तरम्श्रीवीरजन्मनि गुलपप्पटिकादिभोज्योपरिसुविहितानांवासक्षेपपरम्परा नास्तीति / / 130|| सेन० 3 उल्ला०। तथा-प्रतिष्ठाधिकारे साधूनां वासक्षेपाक्षराणि क्व सन्ति? यदि च सन्ति तदा प्रतिष्ठावत्प्रतिदिनं ते वासक्षेपपूजां कथं न कुर्वन्ति? इति प्रश्नः, अत्रोत्तरम्-पञ्चचत्वारिंशदागमानां मध्ये आवश्यकबृहदवृत्तौ गणधरपदप्रतिष्ठाधिकारे साधूनां वासक्षेपाक्षराणि सन्ति, प्रतिदिनं वासक्षेपपूजाक्षराणि तुसाधूनां कुत्रापि नसन्तीति तद्विधानं कुतस्त्यमिति / / 247 / / सेन० 3 उल्ला०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy