________________ वास 1102 - अभिधानराजेन्द्रः - भाग 6 वासंतियामउल हरिवासए 5 रम्मगवासे 6 महाविदेहे 7 / जं०६ वक्षण जम्बूद्वीपस्य दक्षिणे भागे भरतमाहिमवतस्तस्यैवोत्तरे भागे ऐरवतं जम्बूद्वीपे सप्त वर्षाणि 'जंबूदीव' शब्दे चतुर्थभागे 1372 पृष्ठे प्रतिपादि- शिखरिणः परत इति एवमिति-भरतैरवतवत् एतेनाभिलापेन "जंबुद्दीवे तानि।) दीवे मन्दरसे' त्यादिना उधारणेनापरं सूत्रद्वयं वाच्यम्, तयोश्चायं विशेषः। धातकीखण्डे सप्त वर्षाणि-- - "हेमवएचे त्यादि, तत्र हैमवतंदक्षिणतः हिमवन्महाहिमवतोर्मध्ये हैरण्यधायइखंडदीवपुरच्छिमद्धे णं सत्तं वासा पण्णत्ता, तं जहा वतमुत्तरतः रुक्मिशिखरिणोरन्तः हरिवर्ष दक्षिणतो महाहिमवन्निषधभरहे०जाव महाविदेहे। (सू०-५५५+) स्था०७ ठा०३ उ०॥ योरन्तः रम्यकवर्षश्चोत्तरतो नीलरुक्मिणोरन्तरिति।स्था०२ ठा०३ उ०॥ क्षेत्रप्रकरणमाह पुष्करवरद्वीपे द्वितीये वर्षे, स्था०२ ठा०३ उ०) जंबुद्दीवे दीवे मंदरस्स पव्वयस्स उत्तरदाहिणणं दो वासा ('पुक्खरवरदीव' शब्दे पञ्चमभागे६६६ पृष्ठे गताएतद्वक्तव्यता।) पण्णत्ता, तं जहा-बहुसमतुल्ला अविसेसमणाणत्ता अन्नमन्नं *वर्ष-पुं०। वृष्टी, विशे०नि० चू०। स्था०। वर्षोऽल्पतरोवृष्टिस्तुमहतीति णाइवदृति आयामविक्खंभसंठाणपरिणाहेणं,तंजहा-भरहे चेव तयोर्भेदः / भ०३श०७ उ०। जलसमूहे, ज्ञा०१ श्रु०१ अ० आचा० एरवए चेव एवमेएणं अहिलावेणं नेयव्वं, हेमवए चेव हेरनवते ध०। मेघे, भ०१६श०८ उ० चेव हरिवासे चेव रम्मयवासे चेव। (सू०-८६४) पुरुषो वर्षो वर्षति सुगमं चैतत्, नवरमिह जम्बूद्वीपप्रकरणं परिपूर्णचन्द्रमण्डलाकारं पुरिसे णं भंते ! वासं वासतिनो वासतीति?, हत्थं वा पायं वा जम्बूद्वीप तन्मध्ये मेरुम् उत्तरदक्षिणतः क्रमेण वर्षाणि च स्थापयित्वा, बाहुं वा ऊरं वा आउट्टावेमाणे वा पसारेमाणे वा कइ किरिए? तद्यथा--''भरहं हेमवयं ति य, हरिवासं ति य महाविदेहं ति / रम्मय गोयमा ! जाव च णं से पुरिसे वासं वासइ वासं णो वासतीति एरन्नवयं, एरवयं चेव वासाई' ति / तथा वर्षान्तरेषु वर्षधरपर्वातान् हत्थं वाजाव ऊरं वा आउट्टावेति वा पसारेति वा ताव च णं कल्पयित्वा, तद्यथा..."हिमवंत 1 महाहिमवंत-२, पव्वया निसढनील- से पुरिसे काइयाए० जाव पंचहि किरियाहि पुढे / (सू०-५८५) वंताय 4 / रूपो 5 सिहरी 6 एए वा सहरगिरी मुणेयव्व" ति॥१॥ सर्वमेवं 'पुरिसेण' मित्यादि वासंवासई वर्षो-मेधो वर्षति नो वा वर्षो वर्षतीति बोद्धव्यमिति। मन्दरस्य मेरोरुत्तरा च दक्षिणा च उत्तरदक्षिणे तयोरुत्तर- ज्ञापनार्थमिति शेषः। अचक्षुरालोके हि वृष्टिराकाशे हस्तादिप्रसारणादेव दक्षिणयोरिति / वाक्ये उत्तरदक्षिणेनेति स्याद् एनप्रत्ययविधानादिति, गम्यत इति कृत्वा हस्तादिकमाकुण्टयेद्वा, प्रसारयेद्वाऽऽदित एवेति // द्वे वर्षे -क्षेत्रे प्रज्ञप्ते जिनैः। समतुल्यशब्दः सदृशार्थः / अत्यन्तंसमतुल्ये भ०१६ श०८ उ०। प्रावृट्काले, सूत्र० 1 श्रु० 4 अ०२ उ० प्रव०। बहुसमतुल्ये प्रमाणतः अविशेषे अविशेषलक्षणे नग-नगर-नद्यादि- द्वादशमासात्मके कालभेदे, दर्श०५ तत्त्व। कृतविशेषरहिते अनानात्वे अवसर्पिण्यादिकृतायुरादिभावभेदवर्जिते। *व्यास-पुं० विस्तरे, रत्ना०७ परि०ा स्था०। कृष्णद्वैपापने, आव०२ किमुक्तं भवतीत्याह-अन्योन्यं-परस्परन्नातिवर्तेते, इतरेतरंन लवयेते अ० द्वीन्द्रियजीवभेदे, प्रज्ञा०१ पद। जी०। इत्यर्थः / कैरित्याह-आयामेन-दैर्येण विष्कम्भेनपृथुत्वेन संस्थानेन- | वास-पुं० समवस्थाने, सूत्र०१श्रु०७ अ० अधिष्टाने, स्था०५ ठा०२ आरोपितज्याधनुराकारेण परिणाहेन-परिधिनेति, इह चद्वन्दैकवद्भावः उ० "तत्थन कप्पइ वासो, आहाराजत्थ नऽस्थिपंच इमे। राया वेज्जो कार्य इति / अथवा-बहुसमतुल्ये आयामतः / तथाहि-भरतपर्यन्त- धणियं, न वेइया रूवजक्खा य॥१॥" व्य०१ उ०1"सुचिरतरमुषित्वा श्रेणीयम्, "चोद्दस यसहस्साई, सयाइँचत्तारिएगसयराई। भरहद्भुत्तर- बान्धवैर्दिप्रयोगः, सुचिरमपि हि रत्वा नास्ति भोगेषु तृप्तिः / सुचिरमपि जीवा, छच कला ऊणिया किंचि"||१|| कला च योजनस्यैकोन- सुपुष्टं याति नाशं शरीरं, सुचिरमपि विचिन्त्यो धर्म एकः सहायः विंशतितमो भाग इति 144716/16 / ऐरवतेऽप्येवम्। तथा अविशेषो // 1 // " सुगन्धिसरद्रव्यनिष्पन्ने कृत्रिपाकृत्रिमभेदभिन्ने गन्धे, दर्श०१ विष्कम्भतस्त-थाहि-"पंचसए छव्वीसे, छच कलावित्थडं भरहवासं | तत्त्व / सुगन्धद्रव्यनिष्पन्ने शुष्कपेषंपिष्ट गन्धे, पिं०। ध० पौषधिकः ति, 526 9/16 अयमेव चैरवतस्यापीति, अनानात्वे संस्थानतः पट्टपट्टिकालिखितप्रतिमां वासेन पूजयतिनवा? इति प्रश्नः, अत्रोत्तरम्अन्यो-न्येनातिवर्तेते, परिणाहतः परिणाहश्च ज्याधनुः पृष्ठयोर्यत्प्रमाणं पौषधिकः कारणं विना पट्टादिकं न पूजयतीति ज्ञेयमिति॥३४१|| सेन० तत्र ज्याप्रमाणमुक्तम्, धनुः पृष्ठप्रमाणं त्विदम्-''चोद्दस य सहस्साई. 3 उल्ला पंचेव सयाइँ अट्ठवीसाइं। एगारस य कलाओ, धणुपुटुं उत्तरद्धस्स''। *वासस्-ना वस्त्रे, "चेलं वासं वसणं च अंसुअं अम्बरं वत्थं।" पाइ० यथा भरतस्यैरवतस्यापितथैवेति 14528 11/16 एकार्थिकानि | ना०६६ गाथा। चैतानि पदानि, भृशार्थत्वाच्च न पुनरुक्ततेति। उक्तञ्च-"अनुवादादर- | वासंतिया-स्त्री०(वासन्तिका) पुष्पप्रधाने वृक्षविशेषे, जं०१ वक्ष०ा प्रश्रा वीप्साभृशार्थविनियोगहेत्वसूयासु। ईष-त्संभ्रमविस्मय-गणनास्मरणे | आचा०। ज्ञा०। प्रज्ञा०। आ०म०। औ०।। नपुनरुक्तमिति॥" तद्यथा-भरहे चेवेत्यादि। उत्तरदाहिणेणं तिएतस्य | वासंतियामउल-न०(वासंतिकामुकुल) वासन्तिकाकोरके, प्रश्न०१ पाठस्य यथासंख्यन्याया-नाश्रयणात् यथा सत्यन्यायाश्रयणाच्च / आश्र०द्वार।