________________ वालुयप्पभा ११०१-अभिधानराजेन्द्रः - भाग 6 वास गाहित्ता हेर्ट एगं जोयणसहस्सं वञ्जित्ता, मज्झे छट्वीसुत्तरे 'अजाणू' / या तु संशयवतः सा विचिकित्सेति / 'परियावज्जण ति' जोयणसयसहस्से / एत्थ णं वालुयप्पभा पुढविनेरइयाणं पर्यापादनं पर्यापत्तिरासेवेति यावत्, साऽप्येवमेवेति। 'जाण त्ति' ज्ञः स पण्णरस निरयावाससयसहस्सा भवन्तीति मक्खायं / जी०३ च ज्ञानात्स्यादित्युक्तमत्।स्था०३ ठा० 4 उ0) आचा०ा विजातीयेभ्यः प्रति०१ उo सर्वथा व्यवच्छेदे,स्याका वाव-अव्य० (वाव) वाशब्दार्थे, आ०म० अ०। 'वावि त्ति' वा निवाओ वावम्फ-धा०(कृ०) श्रमकरणे, 'श्रमे वावम्फः // 8/468 // श्रमविषयस्य वासद्दत्थो। वाव इत्ययं शब्दो निपातः, सच वाशब्दार्थः- 'अशरीरं वाव कृयो 'वावम्फ' इत्यादेशो भवतीति वावम्फादेशः / वावम्फइ / श्रमं सन्तं प्रियाप्रिये न स्पृशतः' / विशे०। करोति! प्रा०४ पाद। वावग-त्रि०(व्यापक) व्याप्तिकर्तरि, तत्सत्त्वेऽवश्यं वर्तमाने आधारभेदे, वावरणसाला-स्त्री०(व्यावरणशाला) यत्राग्निकुण्डस्वयंवरहेतो–र्नित्यमेव यथा-तिलेषु विद्यते तैलम्। आ०म०१० ज्वलति। एवंभूतायां शालायाम, बृ०२ उ०। (विशेषोऽत्र 'वसहि' शब्दे 654 गतम्।) वावट्टिय-त्रि०(ध्यावर्तित) पुजीकृते,ध०२ अधि०। वावहारिय-पुं०(व्यावहारिक) व्यवहारनिष्पन्ने,स०६५सम०। वावड-त्रि०(व्यापृत)"प्रत्यादौडः" ||1 / 206|| इति तस्य डः प्रा०। वावादिय-त्रि०(व्यापादित) मारिते, स्था०४ ठा०३ उ०॥ व्यापारिते, संघा०१ अघि०१प्रस्ता०नि० चूल आ०म०। व्यापारयुक्ते वहमानके, बृ०३ उ०। वावाय-पुं०(व्यापाद) परपीडायाम्, द्वा०८ द्वा० वावार-पुं०(व्यापार) करणे, आ०म०१ अ०। आवला आ०चूला *व्याकृत-त्रि०। स्पष्टे, प्रकटार्थे , दश०७अ०॥ वावारिय-त्रि०(व्यापारित) नियुक्ते, उत्त०८ अ०। *व्यापद्-स्त्री०। उपद्रवे, व्य०१ उ०। वाविद्ध-त्रि०(व्याविद्ध) विपर्यस्तरत्नमालागतरत्न इव विपर्यस्ते, वावडया-(देशी) अक्षणिकायाम, 'वावडया अक्खणिआ' पाइ० ना० आ०म०१ अ०। निरुद्धे, 'वावि (दिद्धेसोया' गर्भ न धरति व्यादिग्धं 161 गाथा। व्याविद्धं वा वातादिव्या विद्यमानमप्युपहतशक्तिकं श्रोत उक्तरूपं वावण्ण-त्रि०(व्यापन्न) विनष्टे, प्रज्ञा० 1 पद / प्रश्न० / विशरारुभूते, यस्याः सा व्यादिग्धश्रोता च्याविद्धश्रोता वा गर्भ न धरति।स्था०५ ठा०२ प्रश्न० 5 संव० द्वार / प्रज्ञा०। शकुनिशृगालादिभक्षणद्वीभत्सतां गते, उ०। आ०म०॥ ज्ञा०१ श्रु०१२ अ०॥ वाविय-त्रि०(व्यापृत) विविक्ते, विशे०। स्था०। वावण्णदंसण-पुं०(व्यापन्नदर्शन) व्यापन्नं विनष्ट दर्शनं येषान्ते व्यापन्न वाविया-स्त्री०(वाविता) सकृद्धान्यवपनवत्याम, स्था०४ ठा०४ उ०) दर्शनाः। निहवादिषु, ज्ञा०१ श्रु०१२ अध०) वावी-स्त्री०(वापी) चतुरस्राकारे जलाशयविशेषे, स्था०४ ठा०३ उ०। वावण्णसोया-स्त्री०(व्यापन्नश्रोतस्) व्यापन्न-विनष्टं रोगतः श्रोतोगर्भा अनु०। ज्ञा०ा औ० भ०। नि००। प्रज्ञा० जी०। जं० रा०ा प्रज्ञा०। शयच्छिद्रलक्षणं यस्याः सा तथा। नष्टगर्भाशयच्छिद्रे, स्था०५ ठा०२ उf पुष्करावर्ते जलाशयविशेषे, प्रश्न०१ आश्र० द्वार / (वापीनां वर्णकः वावत्त-त्रि०(व्यावृत्त) शुभव्यापारवति, स्था०५ ठा०१ उ०। 'पुक्खरिणी' शब्दे पञ्चमभागे 666 पृष्ठे उक्तः।) वावत्ति-स्वी०(व्यापत्ति) व्यावर्त्तनं व्यावृत्तिः। कुतोऽपि हिंसाधवद्यानिवृत्तौ, | वास-न०(वर्ष) वत्ससंवत्सरसंबदित्यादिपर्यायाः। हैम०। 'लुप्त-यर-व स्थान श ष-सां श-ष-सां-दीर्घः' // 8:1 / 43 // इति रलोपे दीर्घः / प्रा०) तिविहा वावत्ती पण्णत्ता,तं जहा-जाणू अजाणू वितिगिच्छा। भरतादिक्षेत्रे, स्था०२ ठा०४ उ०। एवमज्झोववज्जणा परियावज्जणा। (सू०२१८) वर्षाणि आह'तिविहेत्यादि' व्यावर्तन-व्यावृत्तिः / कुतोऽपि हिंसाद्यवद्यानिवृत्ति- जंबूमंदरस्स पव्वयस्स दाहिणेणं तओवासा पन्नत्ता, तंजहारित्यर्थः, सा च ज्ञस्य हिंसादेर्हेतुस्वरूपफलविदुषो ज्ञानपूर्विका व्यावृत्तिः भरहे हेमवए हरिवासे। जंबूमंदरस्स उत्तरेणं तओवासा पण्णत्ता, सा तदभेदात् 'जाणु' त्ति गदिता। या त्वज्ञस्या-ज्ञानात् सा 'अजाणू' तंजहा-रम्मगवासे हेरन्नवए एरवए। स्था०२ ठा०४ उ०) इत्यभिहिता / या तु विचिकित्सातः-- संशयात् सा निमित्तनिमित्तिनोर (धातकीखण्डे द्वौ वर्षो 'धायइसंडदीवं' शब्दे चतुर्थभागे 2743 भेदाद्विचिकित्सेत्यभिहिता / व्यावृत्तिरित्यनेनानन्तरं चारित्रमुक्तं पृष्ठादारभ्य व्याख्यातो।) तद्विपक्षश्वाशुभाध्यवसायानुष्ठाने इति, तयोरधुना भेदानतिदेशत आह- जंबूदीवे दीवे छ वासा पण्णत्ता , तंजहा-भरहे एरवए हेमवए एवमित्यादि सूत्रे / एवमिति व्यावृत्तिरिव त्रिधा "अज्झोववजण ति" हेरण्णवए हरिवासे रम्मगवासे। (सू०५२२४) स्था०६ठा०३ उ०। अध्युपपादनं क्वचिदिन्द्रियार्थे अभ्युपपत्तिरभिष्वङ्ग इत्यर्थः; तत्र जानतो जंबदीवेणं भंते ! दीवे कति वासा पण्णत्ता? गोयमा! सत्त विषयजन्यमनर्थ या तत्राध्युपपत्तिः सा 'जाणू' / यात्वजानतः सा वासा पण्णता, तं जहा-भरहे१ एरवए 2 हेमवए 3 हेरण्णवए