SearchBrowseAboutContactDonate
Page Preview
Page 1124
Loading...
Download File
Download File
Page Text
________________ वारिज्जय ११००-अमिधानराजेन्द्रः - भाग 6 वालुयप्पमा वारिज्जय-न०(देशी) विवाहे, 'वारिज्जयं विवाहो'।पाइ० ना० 154 गाथा। वारिधाराचारण-पुं०(वारिधाराचारण) प्रावृषेण्यादिजलधाराविनिर्गत वारिधारावलम्बनेन प्राणिपीडामन्तरेण याति चारणभेदे, ग०२ अधिका वारिप्पवेसण-न०(वारिप्रवेशन) जले प्रक्षेपे, प्रश्न०१ आश्र० द्वार। वारिभद्दग-पुं०(वारिभद्रक) अब्भक्षे, शैवलाशिनि, नित्यं स्नानपानादि धावनाभिरतेवा। सूत्र०१ श्रु०७ अाभागवतविशेषे, सूत्र०१श्रु०७ अ०। वारिय-त्रि०(वारित) अहितान्निवारिते. पा०। ध० आo1 म०। नि० चू०। *वारयित्वा-अव्य० प्रतिषिध्येत्यर्थे, सूत्र०१ श्रु०६ अ०॥ वारिवसह-पुं०(वारिवृषभ) वहने, आव०५ अ०। वारिसिय-न०(वार्षिक) वर्षोद्भवे, आव०५ अ० धo। अथ वार्षिककृत्यानि यथा संघार्चनादीनि बहुविधानियतः श्राद्धविधावेकादशद्वारैः प्रतिपादितानि / गाथोत्तरार्द्धम्- "पइवरिसं संघचण 1, साहम्मिअभत्तिर जत्ततिगं 3 // 1 / / जिणगिहण्हवणं 4 जिणधण-वुड्डी 5 महपूय 6 धम्मजागरिया 7 / सुअपूआ 8 उज्जवणंह, तह तित्थपहावणा सोही ॥२॥"ध०२ अधिo वारिसेण-पुं०(वारिषेण) वसुदेवस्य धारिण्यां जाते पुत्रे, (स चारिष्टनेमेरन्तिके प्रव्रज्य षोडशवर्षाणि श्रामण्यं परिपाल्य शत्रुञ्जये सिद्ध इति अन्तकृद्दशानां चतुर्थे वर्गपञ्चमे अध्ययने सूचितम्) अन्त०। श्रेणिकस्य धारिण्यां जाते पुत्रे, (स च वीर-स्वामीनोऽन्तिके प्रव्रज्य पञ्च वर्षाणि श्रामण्यं परिपाल्य मृत्वा सर्वार्थसिद्धे उपपद्य महाविदेहे सेत्स्यतीति अनुत्तरोपपातिके प्रथमे वर्ग पञ्चमे अध्ययने सूचितम्।) अणु। भरतक्षेत्र जवीरजिनसमकालिके एरवतजे चतुविशेीर्थकरे, ति०। वारिसेणा-स्त्री०(वारिषेणा) देवकुरुषु विद्युत्प्रभवक्षस्कारपर्वतस्य कनककूटवास्तव्यायां दिकुमार्याम्, स्था०६ ठा०३ उ०। अधोलोक- वास्तव्यायां दिक्कुमार्याम्, स्था०८ ठा०३ उ०। ऊर्ध्वलोकवासिन्यां दिक्कुमार्याम्, आक० 1 अ०। जंगा तिला आ० चू०। जम्बूमन्दरस्योत्तरे रक्तावतीनदीसङ्गतायां महानद्याम्, स्था०५ ठा०३ उ०। शास्वतजिनप्रतिमायाम्, रा०ा तीन वारिहि-पुं०(वारिधि) समुद्रे, अष्ट० 26 अष्ट। वारी-स्त्री०(वारी) गजबन्धिन्याम्, "वारी करिधरणट्ठाणं'' पाइ० ना० 267 गाथा। वारुण-पुं०(वारुण) वरुणदेवस्वामिके अस्त्रादौ, सूत्र०१ श्रु०८ अ०। आर्द्रानक्षत्रस्वामिनि, अनु०॥ अहोरात्रस्य पञ्चदशे मुहूर्ते, जं०७ वक्ष०ा ज्यो०। कल्प०चं०प्र० वारुणिप्पभ-पुं०(वारुणीप्रभ) वरुणोदसमुद्रदेवे, स्था०४ ठा०४ उ०। सू०प्र०) वारुणी-स्त्री०(वारुणी) वरुणो देवता यस्याः सा वरुणी। भ०१०श०१ उ०। स्था०। विशे०। वरुणदैवत्यायां पश्चिमदिशि, आ०म० अ०1. उत्तररुचकपर्वतस्य रत्नसञ्चयकूटवास्तव्यायां दिक्कुमार्याम्, आ० क० १अ० / आ००। आ० म०। स्था०। नवमतीर्थकरप्रवर्तिन्याम्, ति०। प्रव०ा तथा कायोत्सर्गस्थितो निष्पद्यमानसुरेव बुडबुडाशब्दमव्यक्तरवं करोतीति वारुणीदोषः / वारुणीमत्तस्येव घूर्णमानस्य स्थानं वारुणीदोष इत्यन्ये / प्रव०५ द्वार / व्यक्तस्य वीरगणधरस्य मातरि,आ० चू०१ अ०। आ० म०) मदिरायाम, उत्त० 34 अ० स्था०। "कायंबरी पसन्ना हाला तह वारुणी मइरा।" पाइ० ना०६४ गाथा। वारुणोद-पुं०(वारुणोद) वारुणी-सुरा, तया समानं वारुणम्।वारुणमुदकं यस्मिन्स वारुणोदकः। लवणादिगणनया चतुर्थे समुद्रे, स्था०४ ठा०४ उ०। रा०ा ('वरुणोद' शब्दे अस्मिन्नेव भागे पृष्ठे वक्तव्यतोक्ता।) वारेऊण-अव्य०(वारयित्वा) प्रतिषिध्येत्यर्थे , "वारेऊण न कप्पइ, जिणाण थेराण उ गिहीणं" नि० चू० 1 उ०। वाल-पुं०(व्याल) दुष्टसर्प,बृ०१ उ०३ प्रक० श्वापदभुजङ्गे. ज्ञा०१ श्रु० 10 / आव० व्या आ० म० भ०॥ तं०। दुष्टगजे, व्यालाः सर्पा दुष्टगजाश्वोच्यन्ते। विशेऔ० आoकाजी०। भाराका जंगव्या कल्पा *वाल-पुं०। केशे केसा चिहुरा सिरोरुहा वाला'। पाइ० ना० 106 गाथा। वालअ-पुं०(वालक) अर्भके, "हिरिबेरो वालओ' पाइ० ना० 215 गाथा। वालग्गाहि(ण)-पुं०(व्यालग्राहिन्) सर्पग्रहणशीले, आव० 40 वालवि(ण)-पुं०(व्यालपिन्) व्यालान्-भुजङ्गान् पान्तीति व्यालपास्ते विद्यन्ते येषान्ते व्यालपिनः। सर्पवधबन्धाधुपजीविषु, प्रश्न०२ आश्र० द्वार। वालसतसंकणिज्ज-त्रि०(व्यालशतशङ्कनीय) भुजगादिभिर्भयङ्करे, प्रश्न०३ आश्र० द्वार। वालहि-पुं०(वालधि) लाङ्ले, लंगूलं वालही छिप्प' पाइ० ना० 128 गाथा। वालाइरक्खा-स्त्री०(व्यालादिरक्षा) श्वापदभुजगादिभ्यो गजादि-भ्यश्च व्यापाद्यमानस्य त्राणे, पञ्चा०२ विव० वालिअय-त्रि०(वालितक) भविष्यति काले, 'वालिअयं परिअत्तियं' / पाइ० ना० 265 गाथा! वालुंक-न०(वालुङ्क) वालुके, 'सीलुटुं चिडिभडं च वालुकं' पाइ० ना० 172 गाथा। वालुयप्पमा-स्त्री०(वालुकाप्रभा) तृतीयपृथिव्याम्-जी०। बालुयप्पभाए णं मंते ! पुढवीए अट्ठावीसुत्तरजोयणसयसहस्सबाहल्लाए उवरिं के वइयं ओगाहित्ता, हेहा के वइयं वजित्ता, मज्झे केवइए, के वझ्या निरयावाससयसहस्सा पण्णत्ता? गोयमा ! वालुयप्पभाए पुढवीए अट्ठावीसुत्तरजोयणसयसहस्सबाहल्लाए उवरि एग जोयणसहस्सं ओ
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy