________________ वायायण 1069 - अभिधानराजेन्द्रः - भाग 6 वारिज्जमाण वायायण-पुं०(वातायन) गवाक्षे,'वायायणो गवक्खो' पाइ० ना०११६ | विसं पविखवावेइ। जाणि य मिट्ठपाणियाणि वावितलागाईणि तेसुय, जे गाथा। यरुक्खापुप्फफलोवगाताणि विविसेण संजो-एऊग युवकतो, इयरो वायाल-त्रि०(वाचाल) वाचाले, "वाउल्लो जंबुल्लो मुहुलो बहुजंपिरो य राया आगओ,सो तं विसभावियं जाणिऊण घोसावेइ खंधावारे-जो वायालो" पाइन्ना०६६ गाथा। एयाणि भक्खभोजाणितलागाईसुय मिट्ठाणिपाणियाणि एएसुय रुक्खेसु वार-न०(वार) दिने,आदित्यादिवारे, "तिथिरि च नक्षत्रं योगः करणमेव पुप्फफलाणि मिहाणि उवभुंजइ सो मरइ। जाणि एयाणि खारकडुयाणि च / पञ्चाङ्गम्"। द०प०। पङ्कप्रभायां नरकपृथिव्यामभिक्रान्तनरके, दुणापाणियाणि उवभुंजेह जेतं घोसणं सुणित्ता विरया ते जीविया इयरे मता, एसा दव्ववारणा / भाववारणाए दितृतस्स उवणओ-एवमेव स्था०६ठा०३ उ० रायत्थाणी-एहिं तित्थगरेहिं विसन्नपाणसरिसा विसय त्ति काऊण वारग-०(वारक) लघुघटरूपे, आ०म०१अ०। गडुके, उपा०७अ०।क्रमे, वारिया / तेसु जे पसत्ता ते बहूणि जम्मणमरणाणि पाविहिंति, इयरे व्य०१ उ०। परिपाट्याम्, निचू०१ उ० "अज्जाण वारओ पुण, संसाराओ उत्तरंति''||४||आव०४ अ० अकृत्यप्रतिसेवनां कुर्वतां मज्झिमओ होइ अइरित्ता" आर्याणामप्येवमेवान्तरं तासां जनमध्य प्रतिषेधने, बृ०१ उ०२ प्रक० एवोपाश्रयस्थानुज्ञातत्यात्, ससागारिकेवसन्तीनां प्रश्रवणव्युत्सर्जनान वारदत्त-पुं०(वारदत्त) राजगृहे नगरे स्वनामख्यातेराज्ञि, (सच वीरान्तिके न्तरमुदकस्पर्शनार्थं वारको मध्यमोपधावतिरिक्तो भवति। बृ० ३उ०। प्रव्रज्य द्वादश वर्षाणि संयम परिपाल्य विपुले पर्वते सिद्ध इति, षष्ठे वर्गे अनु० आ० कला ('णिग्गंथी' शब्दे चतुर्थभागे 2046 पृष्ठे उक्तं तासां नवमेऽध्ययने सूचितम्।) अन्ता वारकग्रहणम्।) नपुं०। गुप्तिगृहे, व्य०४ उ०। त्रि०ा अशुद्धपाठनिषेधके, वारधावण-न०(वारधावन) गड्यटधावने, दश०५ अ०१ उ०। नि० कल्पका औ०। ज्ञान वारबाण-पुं०(वारबाण) कञ्चुके, "कुप्पासो कंचुअओ गिधुलोवारबाणो वारगजग्गण-न०(वारकजागरण) वारकेण क्रमेण जागरणम्, एके जाग्रति य" पाइ०ना०६८ गाथा। अन्ये स्वपन्ति तदन्तरंतेजाग्रत्यन्ये स्वपन्ति इत्येवंरूपे क्रमिकजागरणे, वारसवय-न०(द्वादशव्रत) व्रतभेदे, द्वादशव्रतपौषधिकानां ‘चत्तारि व्य०४० अट्ठदस' सत्कपौषधिकानां चालोचनाप्रायश्चित्तप्रदानमुपधानानुवारण-न०(वारण) निषेधने, आ०म० 1 अ० व्या गजे, "दोघट्टोदन्ति सारेणान्यथा वेति? प्रश्नः, अत्रोत्तरम्-द्वादशव्रतपौषधिकादीनां प्रायवारणो" पाइ० ना० 10 गाथा। श्चित्तप्रदानं सामान्यतो जीवघातादौ यादृगापतति तदनुसारेण न वारणमअ-पुं०(वारणमद) हस्तिमदे,'वारणमओ दाण' पाइ० ना० 203 तूपधानाधुनुसारेणेति सम्भाव्यत इति॥२५।। सेन०१ उल्ला०। गाथा। वारसावत्त-पुं०(द्वादशावर्त) सूत्राभिधानगर्भे कायव्यापारविशेषे, आव० वारणा-स्त्री०(वारणा) वृञ् वरणे इत्यस्यण्यन्तस्य ल्युटि, वारणा भवति / 3 अ० अश्वलक्षणविशेषे च, द्वादशावर्ताश्च इमे वराहोक्ताः - "ये वारणं-वारणा। निषेधनायाम्, आव०। प्रपाणगलकर्णसंस्थिताः, पृष्ठमध्यनयनोपरिस्थिताः / ओष्ठ-सक्थिसा चनामादिभेदतः षोढा भवति। तथा चाह भुजकुक्षिपार्श्वगास्ते ललाटसहिताः सुशोभनाः॥१॥" जं०३ वक्षा नाम ठवणा दविए, खित्ते काले तहेव भावे अ। वाराह-त्रि०(वाराह) वाराहसम्बन्धिनि नवमतीर्थकरप्रथमशिष्ये, स०। एसो उ वारणाए, निक्खेवो छविहो होइ॥१२३७।। षष्ठबलदेवपूर्वभवजीवे, स०) तत्र नामस्थापने गतार्थे , द्रव्यवारणा तापसादीनां हलकृष्टादिपरि- | वाराही-स्त्री०(वाराही) वराहमिहिरनिर्मितज्योतिःशास्त्रसंहितायाम, भोगवारणा अनुपयुक्तस्य सम्यग्दृष्टा देशनायाम्, उपयुक्तस्य वा (तत्करणमुक्तम् ‘भद्दबाहु'शब्दे पञ्चमभागे 1370 पृष्ठे।) निहवस्यापथ्यस्य वा रोगिण इति इयं चोदनारूपा, क्षेत्रवारणा तु यत्र | वारि-स्त्री०(वारि) गजबन्धने, आ०क०१ अ आवाका नग जले, क्षेत्रे व्यावय॑ते-क्रियते वा क्षेत्रस्य वाऽनार्यस्येति, कालवारणा यस्मि- "अंबु सलिलं वर्ण वारि नीर उदयं दयं पयं तोयं'' पाइ० ना० 28 न्च्यावर्ण्यते-क्रियते वा कालस्य वा विकालादेः वर्षासुवा विहारस्येति, गाथा।''वार्यर्गलाभङ्ग इव प्रवृत्तः" इति रघुः। वाचि, सरस्वत्याम्, भाववारणेदानीम् वा सा च द्विविधा-प्रशस्ता, अप्रशस्ताचा प्रशस्ताः स्त्री०। वाचा प्रमादवारणा, अप्रशस्ता-संयमादिवारणा। अथवौघत एवोपयुक्तस्य वारिअ-त्रि०(वारित) प्रतिषिद्धि, "पडिसिद्धो वारिओ' पाइ० ना०२६३ सम्यग्दृष्टरिति तये-हाधिकारः, प्रतिक्रमणपर्यायता चास्याः स्फुटा। गाथा। आव०४ अ०। आ० चू०। कुसंसर्गाद्यकृत्यस्य निषेधने, ध०२ अधिol दारिखल-पुं०(वारिखल) प्रव्राजके,बृ०१ उ० 4 प्रक०। गला दृष्टान्तः-"इयाणिं वारणाए विसभोयणतलाएण दिलुतो-जहा एगो | वारिज-(देशी) विवाहे. दे०ना० 55 गाथा। राया परचक्कागमं अदूरागयं च जाणेत्ता गामेसुदुद्धदधिभक्खभोज्जाइसु वारिजमाण-त्रि०(वार्यमाण) निवर्त्यमाने,भ०१५ श०।