SearchBrowseAboutContactDonate
Page Preview
Page 1122
Loading...
Download File
Download File
Page Text
________________ वायणा १०९८-अभिधानराजेन्द्रः - भाग 6 वायामित्त तथा चाह तस्मिन्, अध्यापनाचार्ये, आव०४ अ०| आ०चू० ! चिलिमिलिछेदे ठायइ, जह पासइ दोण्ह वी य वायंतो। वायणिय-त्रि०(वाचनीय) पाठनीये, स्था०३ ठा०४ उ०। दिट्ठीसंबंधादी, इमे य तहिमं न वाएजा / / 262 / / वायप्पभ-न०(वातप्रभ) चतुर्थे देवलोकस्थे विमानभेदे, स०५ सम०। प्रवाचयन गणधरश्चिलिमिल्या उपलक्षणमेतत्, कटस्य च छेदे पर्यन्ते वायमहण्णव-पुं०(वादमहार्णव) वेदान्तग्रन्थविशेषे,स्या०। तिष्ठति; यथा द्वावपि संयतसंयतीवर्गों पश्यति। तत्र ये संयताः संयतीनां वायरह-न०(वातरुह) अनन्तजीववनस्पतिभेदे, प्रज्ञा०१ पद। दृष्टीदृष्ट्याऽऽत्मीयया संबधन्ति ते दृष्टिसंबन्धा उच्यन्ते। आदिशब्दा- वायला-स्त्री०[ वात(य)ला ] सातवाहननृपति-सहचरवीरजन्मभुवि, न्मैथुनकादिपरिग्रहस्तानिमान् वक्ष्यमाणान्न वाचयेत्।। ती०३२ कल्पा सविकारा मेहुणादी, जया वि घितिदुब्बला। वायलेस-न०(वातलेश्य) चतुर्थदेवलोकीये विमानभेदे,स०५ सम०) अण्णेण वायए ते उ,निसिं च पडिपुंछणं / / 263|| वायव-त्रि०(वायव) वायुरस्यास्तीति वायवः / वातिके, "जाइ-बहिरे ये दृष्टा सविकारा ये च मैथुनिकादयो मैथुनिकोभर्ता आदि-शब्दा- जाइपंगुले हुंडेय वायवे णऽत्थिणं तस्सदारगस्स हत्था।" उपा०१ अ०) त्पुराणादिपरिग्रहः, ये चापि धृत्या दुर्बलास्तान् अन्येनोपाध्यायादिना वायवन्न-न०(वातवर्ण) चतुर्थदेवलोकविमाने, स०५ सम०। वाचयेत्। निशि रात्रौ वा तेषां सन्दिग्धस्थानप्रतिप्रच्छनम्। वायव्वा-स्त्री०(वायव्या) पश्चिमोत्तरविदिशि,स्था० १०ठा०३ उ०। विशे०। अहऽपणे य पवायंते, पढंति सव्वे तहिं अदोसिल्ला। वायस-पुं०(वायस) काके, आचा०१ श्रु० अ०४ उ० प्रश्न० / जी०। अणिसन्नथेरिसहिया,थेरसहाओ पवाएंतो॥२६॥ प्रज्ञा ज्ञा०ा अनु० भामेइ तहा दिठिं, चलचित्तो वायसुव्व उस्सग्गे'। अथान्य उपाध्यायादिः प्रवाचयन्न विद्यते तदा अस्मिन्नसति वाचयति, आव०५ अ०। दृष्टिं भ्रमयति चलचित्तो वायस इव इतस्ततो नयनसर्वे तत्र पठन्ति। ततो दोषवन्तस्तत्राऽपि संयत्यः पठयन्त्यः अनिषण्णा- गोलकभ्रमणं दिग्निरीक्षणं वा कुरुते उत्सर्गे इत्येवं लक्षणे कायोत्सर्गदोषे, अनुपविष्टा ऊर्दू स्थिता इत्यर्थः; येन परस्परं दृष्टिसंबन्धो न भवति, प्रव०४ द्वार। तथा स्थविराः सहिताः प्रवाचयन्नपि स्थविरसहायः प्रवाचयति येन वायसंजय-पुं०(वाक्संयत) अकुशलवाग्निरोधात्कुशलवाग्नि-रोधेन तत्सहायः सर्वानपि निभालयति। संयमवति,दश० 10 अ० संयत्योऽनिषण्णाः पठन्तीत्युक्तं तत्रापवादमाह वायसपरिमंडल-न०(वायसपरिमण्डल) वायसादीनां पक्षिणां यत्र जा दुब्बला होज्ज चिरं सझातो, स्थानादिकं स्वराश्रयेणाशुभफलं चिन्त्यते तादृशे निमित्तशास्त्रे, सूत्र० ताहे निसण्णा ण य उच्चसद्दा। २श्रु०२० पलंबसंघाडि न उज्जला य, वाया-स्त्री०(वाच) वचने, स्था० 10 ठा०३ उ०ा इदमित्थं करोमीअणुन्नया वासतिरंजली य॥२६५।। त्यात्मके वचसि, उत्त०१ अ० स्था०। विशे०। या शरीरेण दुर्बला भवति-वर्त्तते चिरं स्वाध्यायः कर्त्तव्यः तदा वाक्करणमाहनिषण्णा---उपविष्टा सती पठति, न च उच्चशब्देन; बृहता शब्देना- वयणं वागुचए वा,ऽणए त्ति वाय त्ति दव्वओ साय। लापकमुद्धोषयतीत्यर्थः / तथा संघाटिः प्रलम्बा पादगुल्फपर्यन्ता तज्जोग्गपोग्गलाजे, गहिया तप्परिणया भावो // 3526|| क्रियते नोज्ज्वला, तथा अनुन्नता पठति। किमुक्तं भवति-नोर्ध्वमुखा वचनं वागुच्यते वा अनयेति वाक्, सा च द्रव्यतो द्रव्यवाग् एतद्योग्या सती अन्यस्यान्यस्य मुखं विप्रेक्षमाणा पठति / तथा वासो-वस्त्रं तेन भावयोग्या भाषावर्गणाभ्यो गृहीताः पुद्गला इति / ये तु तत्परिणतातिरोहिताञ्जलिरालापकं गुरोः समीपे याचते। भाषात्वेन परिणता उच्यमानाः पुद्गलाः सा भावो भाववागिति। विशे० एयविहिविप्पमुक्को, संजतिवग्गं तु जो पवाएज्जा। सरस्वत्याम्, 'वाणी वाया भणिईसरस्सई भारई गिरा भासा।' पाइ०ना० मज्जायाऽतिकतं, तमणायारं वियाणाहि॥२६६।। 51 गाथा। एतेनानन्तरोदितेन विधिना विप्रमुक्तो यः संयतीवर्गं प्रवाचयेत् तं | वायामिओग-पुं०(वागभियोग) वाचाऽभियोगो वागभियोगः वचसा प्रेरणे, मर्यादातिक्रान्तमनाचारसहितं विजानीयात्। व्य०७ उ०। सूत्र०२ श्रु०६ अ० वायणाकप्प-पुं०(वाचनाकल्प) वाचनाग्रहणसामाचार्याम्-पं०भा०१ वायाम-पुं०(व्यायाम) व्यापारे, स्था०१ ठा०२ उ०ा यथा-लकुटभ्रामणम्। कल्प० पं००। नि०चू०१ उ०। वायणापडिसुणणा-स्त्री०(वाचनाप्रतिश्रवणा) सूत्रदानस्य श्रवणे, पञ्चा० | वायामण-न०(व्यायामन) व्यायामकरणे,जी०३ प्रति०१ अधि० 12 विव०॥ वायामित्त-न०(वाद्यात्र) केवलवाचि,"वायामित्तेण जत्थ, भट्टचरित्तस्स वायणारिय-पुं०(वाचनाचार्य) उपाध्यायादिसन्दिष्टोय उद्देशादि करोति | निम्यहं विहिणा। बहुलद्धिजुयस्स वि, कीरइगुरुशा तयङ्गच्छं' ग०२ अघि
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy