________________ वायणा 1097 - अभिधानराजेन्द्रः - भाग 6 वायणा स्यै तथैव कारिकां वाचयेदिति योगः / एतासामसत्यभावे शेषा अपि अस्वजना वाचयेत् इमा वक्ष्यमाणा मुक्त्वा। ता एवाहतरुणी-पुराण-भोइय, मेहुणियं पुटवहसियवभिचारिं। एतासु होति दोसा, तम्हा य न वायए ताओ॥२५०।। तरुणीं पुराणां--पश्चात्कृतव्रतां पुनरभ्युपगतदीक्षां भोग्यांवेश्यां मैथुनिकीभार्या यया सह पूर्व हसितमासीत्व्यभिचारिणीपूर्वावस्थायां स्वैरिणीम् एतासु यस्माद्वाच्यमावासु पूर्वाभ्यासेनात्मपरसमुत्था दोषा भवन्ति तस्मात्ता न वाचयेत्। अत्रैव विशेषमाहवजकुड्डसमं चित्तं, जइ होज्जा वि दोण्ह वि। तहाऽवि संकितो होइ, एयातो वाययंतए / / 251 / / यद्यपि द्वयोरपि वाच्यवाचकयोश्चित्तं वज्रकुड्यसमंतथाऽप्येता वाचयन् शङ्कितः-शङ्खागोचरो भवति। तत एतासां वर्जनम्। पुव्वं तु किटिं असती-एमज्झिमें दोसरहिय वाएति। गणहरों अण्णयरो वा, विपरिणतो तस्स असतीए॥२५२।। पूर्वं तावत् किटी वृद्धा वाचयेत्, तस्यामसत्यां दोषरहितो गणधरो मध्यमा वाचयेत् / अथ गणधरः प्रयोजनान्तरेण व्याकुलस्तत-स्तस्य गणधरस्यासत्यभावे परिणतोऽन्यतरो वाऽपि वाचयेत्। तरुणेसु सयं वाए, दोसऽन्नयरेण वावि जुत्तेसु। विहिणा उ इमेणं तु, दव्वादीएण उजतंतो // 253 / / अथान्यतरः परिणतो न विद्यते, किंतु-सर्वेऽपि तरुणा वृद्धा अन्यतरेण दोषेण सविकारत्वादिना युक्तास्ततस्तरुणेषु शेषेषु वृद्धेषु चान्यतरेण दोषेण युक्तेषु सत्स्वनेन-वक्ष्यमाणेन विधिना गणधरः स्वयं वाचयेत्। किं विशिष्ट इत्याह-द्रव्यादिना यतमानः। तामेव द्रव्यादियतनामभिधित्सुराहदव्वे खेत्ते काले, मंडलिदिट्ठी तहा पसंगो य। एएसु जयणं वुच्छं, आणुपुटिव समासतो॥२५४|| द्रव्ये क्षेत्रे काले मण्डल्यां तथा दृष्टिप्रसङ्गे एवमेतेषु स्थानेषु यतनामानुपूर्व्या समासतो वक्ष्ये। तत्र प्रथमतो द्रव्ययतनामाहजं खलु पुलागदव्वं, तट्विवरीयं दुवे वि भुंजंति। पुटवुत्ता खलु दोसा, तत्थ निरोधे निसग्गे य॥२५५।। यत् खलु पुलाकम्--असारं द्रव्यं तद्विपरीतं द्वावपि; वाच्यो, वाचयिता चेत्यर्थः भुजाते, अन्यथा तत्र व्याख्यानमण्डल्यां मूत्रादिनिरोधे निसर्गे वा पूर्वोक्ताः खलु दोषाः,उक्ता द्रव्ययतना। क्षेत्रयतनामाहसुन्नघरे पच्छन्ने, उज्जाणे देउले सभाऽऽरामे। उभयवसहिं च मोत्तुं, वाएज्ज असंकणिज्जेसु / / 256 / / शून्यगृहाणि प्रच्छन्नान-विविक्तान् प्रदेशान्, तथा उद्यानानि देव- | कुलानि सभा आरामाश्च, तथा उभयवसति-संयतीवसतिं संयतवसतिं च मुक्त्वा शेषेष्वशङ्कनीयेषु स्थानेषु वाचयेत्। उभयनिजे वयणीए, सण्णि यहाभद्द तह य धुवकम्मी। आसण्णे सति अजा-णुवस्सए अप्पणो वाऽवि॥२५७।। उभयस्य-संयत्याः संयतस्य च निजे-स्वजने आसन्ने सति, यदिवावृतिन्या निजे, अथवा-संज्ञिनि श्रावके, यदि वायथाभद्रके, अथवाध्रुवकर्मणि-लोहकारादौ प्रत्यासन्ने सति वाचयेत् / अथान्यदर्शनीयं स्थानं न विद्यते, ततः अन्यस्य स्थानस्य असति आर्याणामुपाश्रये, अथवा आत्मन उपाचये,यत्र शय्यातरस्य संलोको भवति तत्र स्थितो वाचयति।गतं क्षेत्रद्वारम्। अधुना कालयतनाद्वारमाहजइ अस्थि वावणं दितो, अदाउं ताहे गच्छइ। अह तत्थि ताहे दाऊण, सुत्तइत्ताण पोरिसिं // 25 // यदि साधूनां सूत्रस्यार्थस्यच वाचनादाता समस्तिततः आचार्यों वाचनां साधूनामदत्त्वा गच्छति / प्रातरेव साध्वीनाम-शङ्कनीये स्थाने वाचनां दातुं गच्छतीति भावः। अथार्थपौरुषीदाता समस्ति न सूत्रपौरुषीदाता तदा सूत्रयतां संयतानां सूत्रपौरुषीं दत्त्वा गच्छति। अह विजइ ताहे जाहि, तो जाइ पढमाएँ उ। असतीए दोण्ह वी दाणे,इमा उ जयणा तहिं / / 256 // अथ सूत्रस्य दाता विद्यते नार्थस्य, साधवश्चार्थवन्तो हिअर्थाथिनोऽपि सन्ति ततः प्रथमपौरुष्यां संयतीनां वाचनाप्रदानाय गच्छति। द्वितीयस्यां तुपौरुष्यामागत्य संयतानामर्थ ददाति। अथ संयतानां सूत्रस्य अर्थस्य वा प्रदाता अन्यो न विद्यते, तदाऽन्यस्यासत्यभावे द्वयानामपि संयतानां संयतीनांचात्मन उपाश्रये एकस्मिन्तेन वाचना देया,तत्र द्वयानां वाचनादाने इयं वक्ष्यमाणा यतना। अत्र मण्डलीयतनाद्वारमापतितं तदेवाऽऽहकडिऽणंतरितो वाए,दीसंति जणेण दोऽविजह वग्गा। बंधंति मंडलिं ते,उ एकतो वाऽवि एकत्तो // 260|| ते संयताःसंयत्यश्च मण्डली बध्नन्ति। तद्यथा-एकतः संयतमण्डली, एकतः संयतीमण्डली, अपान्तराले चसंयतीनां व्यवधानाय कटो दीयते। तत्रापि प्रच्छन्ने प्रदेशे स्थिताः शङ्कादयो दोषा उक्तास्ते अत्रापि स्युस्तत आह-यत्र द्वावपि वर्गी संयतसंयतीसमुदायरूपावुपविष्टौ जनेन दृश्येते तत्र स्थितःकटेनान्तरितो वाचयति। एवं सति यो गुणस्तमाहलोगे वि पचतो खलु,वंदणमादीसु होति वीसत्था। दुग्गूढादी दोसा, विगारदोसायनो एवं // 261|| एवं क्रियमाणे सति लोकेऽपिशुद्धशीलसमाचारविषयः प्रत्यय उपजायते। येऽपिचवन्दनादिषु कार्येषु समागच्छन्ति तेऽपि द्वावपि वर्गी तथोपविष्टौ दृष्ट्वा विश्वस्ता भवन्तिा एवं च सतिये दुर्गुढादयः प्रच्छन्नप्रदेशादिभाविनो दोषाः, ये च परस्परं संयतसंयतीनां विकारदोषास्ते न भवन्ति / अथ कटोन विद्यते तदा वस्त्रेण चिलिमिली क्रियते।