________________ वायणा 1096 - अभिधानराजेन्द्रः - भाग 6 वायणा स्थलीधोटादिस्थाने; अत्रादिशब्दस्तेषामेव देवडङ्गराणामनेक- संयतवर्गे संयतीवर्गे वा एकैकस्मिन्नसंविग्रे एतेन द्वितीय तृतीयभङ्गो भेदख्यापनार्थः, ता व्रजन्ति, ते वा स्थलीघोटा देवडङ्गराऽपरपर्यायास्त- गृहीतव्यौ, अथवा-द्वयोरपि संयतसंयतीवर्गयोर-संविग्नयोरनेन प्रथमो त्रार्यिकोपाश्रये स्थलीसमीपे समुपयन्ति-गच्छन्ति, तथा वेश्यास्त्रीसंसर्गः भङ्गो गृहीतः, निक्षेपणे प्रायश्चित्तं चत्वारो गुरुका भवन्ति,नवरं तपःकालसदैव तासाम्, यदि वा-वेश्यागृहसमीपे तासामुपाश्रयः। विशेषिताः,प्रथमभङ्गे द्वाभ्यामपि विशेषिताः। अथ पुनः शुद्धेऽपि चतुर्थे संप्रति शालायन्त्रकाथिकत्वद्वाराण्याह भङ्गे इमे वक्ष्यमाणा दोषास्तर्हि तत्रापि क्षेपणे चत्वारो गुरुकाः / तह चेव हत्थिसाला, घोडगसालाण चेव आसन्ने। सम्प्रति तानेव दोषानाहजंति तह जंतसाला,काहीयत्तं व कुट्वंति॥२३८|| तरुणा सिद्धपुत्तादी,पविसंति नियल्लगाण निस्साए। तथा चैव हस्तिशालानां घोटकशालानां चासन्ने प्रदेशे हिण्डन्ते, यदि महतरियों न निवारे ति,जदि वियपडिसेविते किंचि॥२५३।। वा-तासां प्रत्यासन्ने उपाश्रये वसन्ति, तथा इक्ष्वादियन्त्र-शाला तरुणाः सिद्धपुत्रादयो निजकानामात्मीयानामार्यिकाणां निश्रयागच्छन्ति, तत्समीपे वा वसन्तिा व्रजद्वारं सुगमत्वान्न विवृतम्। काथिकत्वं वन्दनव्याजेन प्रविशन्ति, प्रवेशे च तत्रैव चिरकालमवतिष्ठन्ते; तान् वा कुर्वन्ति। महतरिका यदि न निवारयन्ति, येऽपि च तत्र वसतौ कांचिदार्यिकामासंप्रति स्थलीघोटद्वारे दोषमाह त्मीयां प्रतिसेवन्ते-पर्युपासन्तेपर्युपासीनाश्च चिरकालं तिष्ठन्ति तानपि थलिघोडादिनिरुद्धा, पसज्ज गहणं करेज तरुणीणं। न निवारयन्ति। यदि संका य होइ तहऽवि य, गोयरें किमु पाडिवेसेहिं // 23 // निक्खेवणे तत्थ गुरुगा, अह पुण होजा हु सा समुज्जुत्ता। स्थलीघोटादयोऽनेकप्रकारा देवडङ्गरा निरुद्धाः कृताः सन्तस्त चरणगुणेसुं निययं, वियक्खणा सीलसंपन्ना / / 244|| रुणीनां प्रसह्य बलात्कारेण ग्रहणं कुर्युस्ततो गोचरेऽपितत्र गतानांशङ्का तत्रापि निक्षेपणे प्रायश्चित्तं चत्वारो गुरुकाः / अथ पुनः सा महत्तरिका भवति, किं पुनस्तैः प्रातिवेशिकैस्तेषु प्रातिवेश्मिकेषु सुतरां शङ्का / एवं चरणगुणेषु नियतं विचक्षणा शीलसंपन्ना सती समुद्युक्ताअयुक्तं समस्तहस्तिशालादिष्वपि दोषविभाषा यथायोगं कर्तव्या। मपि वारयति। काथिकद्वारमेव सविस्तरं गृहनिषद्या तथा__बाधनाद्वारं चाह समा सीसपडिच्छीणं, चोयणासु अणालसा। सज्झायहुक्कजोगा, धम्मकहा विकहपेसणगिहीणं। गणिणी गुणसंपन्ना, ऽपसज्मपुरिसाणुगा॥२४५।। गिहिनिसिजं च बाहं-ति संथवं वा करेंती उ॥२४०|| शिष्याणां प्रातीच्छिकानां च समा, तथा चोदनासुशिक्षणासु अनलसास्वाध्यायेन मुक्तो योगो-व्यापारो यासांताः स्वाध्यायमुक्तयोगास्त- कृतोद्यमा 'गणिणी'-महत्तरिका गुणसंपन्ना तथा अप्रसह्यः--अप्रधृष्यो थाभूताः सत्यो गृहिणांधर्मकथानामाख्याने विकथानांच-स्त्रीकथादीनां यः पुरुषस्तदनुगता-तदनुसारिणी। करणे प्रेरणे च नानारूपे गृहिणामुधुक्ताः / तथा गृहनिषाद्यां बाधन्ते; संविग्गा भीयपरिसाय, उग्गदंडाय कारणे। गृहनिषद्यामुपविशन्तीत्यर्थः। संस्तवं वा--परिचयंवा गृहस्थैः सह कुर्वन्ति, सज्झायज्झाणजुत्ताय, संगहे य विसारया।।२४६|| उपलक्षणमेतत्, वस्त्राण्यन्नपानं वा गृहस्थानां ताः संयत्यो ददति, संविग्ना-सामाचार्यां सम्यगुक्ता, तथा भीता पर्षद् यस्याः सा अविरताश्च मण्डयन्ति, मण्डनोपदेशं वा तासां प्रयच्छन्ति। मण्डनकानि भीतपर्षत्, यतः कारणे उग्रदण्डा, तथा स्वाध्यायध्याने युक्ता संग्रहे च वा ददतीति। विशारदा। एवं तु ताहि सिट्टे, निक्खिवियव्वाउताउ कहियंति। विकथाविसोत्तियादीहिं, वजिया जाय निच्चयो। दोसु वि संविग्गेसुं, निक्खिवियव्वा भवे ताउ॥२४१॥ एयग्गुणोववेयाए, तीए पासम्मि निक्खिवे // 247 / / एवमुक्तेन प्रकारेण ताभिः-संयतीभिः शिष्टे-कथिते ताः क्व या च नित्यशः-सर्वकालं विकथाविश्रोतसिकादिभिः आदिशब्दात्निक्षिप्तव्याः? सूरिराह- द्वयोरपि संयतसंयतीवर्गयोः संविनयोस्ता ऋद्धिगौरवादिपरिग्रहः वर्जिता, एतद्गुणोपपेताया-स्तस्याः पार्वे भवन्ति निक्षेपप्तव्याः / अत्र संयतसंयतीवर्गयोः संविग्नासंविग्नभेदा- निक्षिपेत्। चत्वारो भङ्गाः, तद्यथा-संयताः सीदन्ति संयत्योऽपि सीदन्तीति प्रथमो एयारिसाए असती, वाएजाहि ततो सयं। भङ्गाः, संयताः सीदन्ति न संयत्य इति द्वितीयः,संयता नसीदन्ति किन्तु वायएंते इमा तत्थ, विही उ परिकित्तिया / / 248|| संयत्यः सीदन्तीति तृतीयः, न संयताः सीदन्तिनापि संयत्य इतिचतुर्थः / एतादृश्या गणिन्या अभावे स्वयं वाचयेत्। तस्मिश्च वाचयत्ययं वक्ष्यमाणो तत्र'दोसु वि संविग्गेसुं' इति चतुर्थो भङ्गो गृहीतः, शेषेषु भङ्गेषु निक्षेपणं विधिः परिकीर्तित। स्त्रीत्वं गाथायां प्राकृतत्वात्। प्रतिषिद्धम्। माया भगिणी धूया, मेहावी उज्जुया य आणत्ती। तथा च तत्र प्रायश्चित्तमाह एयासिं असईए, सेसा वाएग्जिमा मोत्तुं / / 246 / / संजतसंजतिवग्गे,संविग्गकेक अहव दोसुं तु। मातरं भगिनीं दुहितरं वा, कथंभूतामित्याह-मेधाविनीनिक्खेवणे हॉति गुरुगा, अह पुण सुद्धे वि मे दोसा / / 252 / / | प्रज्ञावतीम् ऋजुकामकुटिलाम् आज्ञप्ताम्-यदुपदिश्यते त