SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ मणपज्जवणाण 86 - अभिधानराजेन्द्रः - भाग 6 मणपज्जवणाण एतदव च राकलतिर्यग्लाकमध्यं, तौ च द्वी सर्वलघू प्रतरावगुलाऽसस ययभारवाहल्यावलोकसंवर्तितौ रज्जुप्रमाणी। तत एतयोरुपर्यन्येऽन्ये प्रतराः तिर्यग् अद्भुलासङ्ख्येयभागवृझ्या वर्द्धमानास्तावद द्रष्टव्यायावदूर्दध्वलाकमध्यम्, तत्र पञ्चरज्जुप्रमाणः प्रतरः,तत उपर्यन्येऽन्ये प्रतरास्तिर्थगडलासङ्ख्येयभागहान्या हीयमानास्तावदवसेया यावल्लोकान्ते रनुप्रमाणः प्रतरः, इह ऊद्ध्वलोकमध्यवर्तिनं सर्वोत्कृष्ट पञ्चरजुप्रमाण प्रतरमवधीकृत्याऽन्य उपरितना अधस्तनाश्च कमेण हीयमानाः हीयमानाः सर्वेऽपि क्षुल्लकप्रतरा इति व्यवह्रियन्ते यावल्लोकान्ते तिर्यग्लोके च रजुप्रभाणप्रतर इति, तथा तिर्यग्लोकमध्यवर्तिसर्वलघुक्षुल्लकप्रतररयाधस्तिर्य गङ्गु लाऽसख्ये यभागवृद्ध्या वर्द्धमानाः वर्द्धमानाः प्रतरास्तावद्वक्तव्या यावदधोलोकाऽन्ते सर्वोत्कृष्टः सप्तरज्जुप्रमाणः प्रतरः, तं च सप्तरजुप्रमाणम् प्रतरमपेक्ष्यान्ये उपरितनाः सर्वेऽपि क्रमण हीय नानाः क्षुल्लकप्रतरा अभिधीयन्ते यावत्तिर्यग्लोकमध्यवर्ती सर्वलघुः क्षुल्लकप्र तरः एषा क्षुल्लकप्रतरप्ररूपणा। तत्र तिर्यग्लोकमध्यवर्तिनः सर्वलपुरजुप्रमाणात् क्षुल्लक प्रतरादारभ्य यावदधो नवयोजनशतानि तावदस्यां रत्नप्रभायां पृथिव्यां ये प्रतराः ते उपरितनक्षुल्लकप्रतारा भण्यन्ते, तेषामपि चाधस्ताद् ये प्रतरा यावदधोलौकिकग्रामषु सर्वान्तिमः प्रतरः तेऽधस्तनक्षुल्लकप्रतराः, तान यावदधः क्षेत ऋमतिः पश्यति, अथवाअधोलोकस्य उपरितनभागवर्तिनः क्षुरनकपत्रा उपरितना उच्यन्ते, ते चाधोलौकिकग्रामवर्त्तिप्रतरादारभ्य ताबदवसेयाः यावनिर्यगलोकस्यान्तिमोऽधस्तनः प्रतरः, तथा तिर्यग्लोकन्य मध्यभागादारभ्याऽधोवर्तिनःक्षल्लकप्रतरा अधस्तना उच्यन्ते. तत उपरितनाश्चाधस्तनाश्च उपरितनाधस्तनाः तान् उपरितनाधस्तनान् सावत् ऋजुमतिः पश्यति / अन्ये त्वाहुः-अधोलोकस्योपरिवर्तिन. उपरितनाः, ते च रार्वतिर्यग्लोकवर्तिनो, यदिवातिर्यग्लोकस्थाओ नयोजनशतवर्तिनो द्रष्टव्याः,ततस्तेषामेवोपरितनानां क्षुल्लकप्रताराक्ष संबन्धिनो ये सर्वान्तिमाधस्तनाः क्षुल्लकप्रतराः तान् यावत्पश्यते, अरिंमश्च व्याख्याने तिर्यग्लोकं यावत् पश्यतीत्यापद्यते, तमान युक्तम, अधोलौकिकग्रामवर्तिसज्ञिपश्शेन्द्रियमनोद्रव्याऽपरिच्छेदप्रसङ्गात्। अथवाअधोलौकिकग्रामेष्वपि संज्ञिपञ्चेन्द्रियमनोद्रव्याणि परिच्छिनति। यत उक्तम् -'"इहाधोलौकिक्ग्रामान, तिथलोकविवर्तिनः / मनोगतांस्त्वसौ भावान्, वेत्ति तद्वर्त्तिनामपि / / 1 / / ' तथा 'रहूं जावेत्यादि' तथा ऊर्द्धव यावत् ज्योतिश्चक्रस्योपरितनस्तिर्यग सावदन्तोमनुष्यक्षेत्रे - मनुष्य-लोकपर्यन्त इत्यर्थः / एतदेव व्याचष्टेअर्धतृतीयषु द्वीपषु पञ्चदशसु कर्मभूमिषु त्रिशति चाऽकर्मभूमिषु घट्पञ्चश सङ्खयेषु चान्तरद्वीपेषु सज्ञिना, ते चापान्तरालगतावपि तदायुष्कर्मवेदनादभिधीयन्ते नच तेरिहाधिकारस्ततो विशेषणमाहपञ्चेन्द्रियाणां, पञ्चेन्द्रियाश्चोपपातक्षेत्रमागता इन्द्रियपर्याप्तिपरिसमाप्तौ मनः पर्या त्या अपर्याप्ता अपि भवन्ति। न च तैः प्रयोजनमतो विशेषणान्सारमाहण्यप्तिानाम् अथवासंज्ञिनो हेतुवादोपदेशेन विकलेन्द्रिया अपि भण्यन्ते, ततस्तद्व्यवच्छेदा ये पञ्चेन्द्रियग्रहणं, ते चापर्याप्तका अपि भवन्ति तस्तव्यवच्छेदार्थं पर्याप्तग्रहणं, तेषां मनोगतान् भावान् जानाति पश्यति, तदेव मनोलब्धिसमन्वितजीवाऽऽधारक्षेत्र विपुलमि- | तरी तृतीयं येषुतानि अर्द्धतृतीयानि अङ्गुला नि, तानि च ज्ञानाधिकारदुच्छ्याइलानि द्रष्टव्यानि। यत उक्तं चूर्णिकृता-''अड्डाइजऽगुलग्गहणमुस्सेहंऽगुलमाणओ नाणविसयत्तणओय न दोस त्ति।" तैरर्द्धतृतीयलैरभ्यधिकतरं तचैकदेशमपि भवति, तत आहविपुलतरं विस्तीर्णतरम्। अथवा-आयामविष्कम्भाभ्यामभ्यधिकतरं बाहल्यमाश्रित्य विपुलतरम् अधिकतरम्, अतिशुद्धतरं वितिमिरतरमिति च प्राग्वत्, जानाति पश्यति तात्थ्यात् तद्व्यपदेश इतितावत् क्षेत्रगतानि मनोद्रव्याणि जानाति पश्यतीत्यर्थः / (कालओ णमित्यादि) सुगम, यावदुक्तस्वरूपमनः पर्यायज्ञानप्रतिपादिका गाथा। तस्या व्याख्या-मनः पर्यायज्ञानं प्राग्निरूपितशब्दार्थ , पुनः शब्दो विशेषणार्थः। स च रूपिविषयत्वक्षायोपशमिकत्वप्रत्यक्षत्वाऽदिसाम्येऽप्यवधिज्ञानादिदं मनः पर्यायज्ञानं स्वाम्यादिभेदाद्भिन्नमिति विशेषयति / तथाहि-अवधिज्ञानमविरतसम्यग्दृष्टरपि भवति द्रव्यतोऽशेषरूपिद्रव्यविषयं, क्षेत्रतो लोकविषयं कतिपयलोकप्रमाणक्षेत्रापेक्षया अलोकविषयं च, कालतोऽतीतानागतासङ्ख्येयोत्सपिण्यवसर्पिणीविषयं, भावतोऽशेषेषु रूपिद्रव्येषु प्रतिद्रव्यमसंख्येयपर्यायविषयं मनः पर्यायज्ञानं पुनः संयतस्याऽप्रमत्तस्यामर्षोषध्याद्यन्यतमर्द्धिप्राप्तस्य द्रव्यतः संज्ञिमनोद्रव्यविषयं, क्षेत्रतो मनुष्यक्षेत्रगोचरम्, कालतोऽतीतानागतपल्योपमा संख्येयभागविषयं, भावतो मनोद्रव्यगतानन्तपर्यायलम्बन, ततोऽवधिज्ञानादिन्नम्, एतदेव लेशतः सूत्रकृदाह-'जनमनःपरि चिन्तितार्थप्रकटन' जायन्ते इति जनाः तेषां मनांसि जनमनांसि तैः परिचिन्तितश्चासावर्थश्च जनमनः परिचिन्तितार्थस्तं प्रकटयति प्रकाशयति जनमनः परिचिन्तितार्थप्रकटनं, तथा मनुष्यक्षेत्रनिबद्ध, नतद्वहिर्व्यवस्थितप्राणिद्रव्यमनोविषयमित्यर्थः, तथा गुणाः-क्षान्त्यादयः, ते प्रत्ययः-कारणं यस्य तद् गुणप्रत्यय, चारित्रवतोऽप्रमत्तसयतस्य। नं०। तदेवं क्षेत्रतस्तद्विषय उक्तः, अथ द्रव्यतः, कालतः, भावतश्च तद्विषयमाहमुणइ मणोदव्वाइं, नरलोए सो मणिज्जमाणाई। काले भूयभविस्से, पलियाऽसंखिज्जभागम्मि।।८१३।। दव्वमणोपज्जाए, जाणइपासइय तग्गएणते। तेणावभासिए उण, जाणइ वज्झेऽणुमाणेणं / / 814 / / रा मनः पर्यायज्ञानी मुणतिअवगच्छति। कानि? इत्याह मनश्चिन्ताप्रवर्तकानि द्रव्याणि मनोद्रव्याणि / तानि किं मनोयोग्यान्यप्याकाशस्थानि जानाति? न, इत्याहनरलोके तिर्यग्लोके मन्यमानानि रांज्ञिभिर्जीवः कायमनोयोगेनगृहीत्वा मनोयोगेन मनस्त्वेन परिणमितानीत्यर्थः / तदयं द्रव्यतो विषय उक्तः / अथ कालतो भावतश्च तमाहकाले' इत्यादि, भावतस्तावज्जानाति, पश्यति च / कान् ? इत्याह-चिन्तानुगुणन् सर्वपर्यायराश्यनन्तभागरूपानन्तान् रूपाऽऽदीन् पर्यायान्। कस्य संबन्धिनः? इत्याह-मनस्त्वपरिणतानन्तस्कन्धसमूहमयस्य द्रव्यमनसः, न तु भावमनसः, तस्य ज्ञानरूपत्वात्, ज्ञानस्य चामूर्तत्वात्, छास्थस्य चामूर्तविषयाऽयोगादिति / ताश्च तद्गतानेव मनोद्रव्यस्थितानेव जानाति, न पुनश्चिन्तनीयबाह्यघटाऽऽदिवस्तुगतानिति भावः / न च वक्तव्यमेते मनोद्रव्यसंबन्धिन एव
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy