________________ वायग 1085- अभिधानराजेन्द्रः - भाग 6 वायणा रीयप्रकल्पिततदेकान्तगोचरवाच्यवाचकभावनिरासद्वारेण तेषां प्रभावैभवाऽभावनिरूपणम् ‘आगम' शब्दे द्वितीयभागे 66 पृष्ठे गतम्।) वायगवर-पुं०(वाचकवर) वाचकप्रधाने, प्रज्ञा०१ पद। वायगवरवंस-पुं०(वाचकवरवंश) वाचकवराः-प्रधानवाचकास्तेषां वंशः-प्रवाहो वाचकवरवंशः। पूर्वधाराणां क्रमभाविपुरुषपूर्वप्रवाहे, नं०1 "वायगवरवंसाओ, तेवीसइमेण धीरपुरिसेणं / दुद्धरधरेण मुणिणा, पुव्वसुयसमिद्धबुद्धीणं // 1 // " प्रज्ञा०१ पद। वायज्झयण-न०(वाताध्ययन) द्विगृद्धिदशानांप्रथमेऽध्ययने, स्था०१० ठा०३ उ०। वायड-त्रि०(व्याकृत) प्रकटार्थे , ध०३ अधि० *प्रावृत-त्रि०। अनावृते, विशे। ती०। वायडाग-पुं०(वाग्डाक) मुकुलिसर्पभेदे,प्रज्ञा०१ पद। वायद्धि-स्त्री०(वागृद्धि) वाक्संपत्तौ, आ०म० १अ०। वायण(णा)संपया-स्त्री०(वाचनासंपद्) गणिसंपर्दोदे, व्या संप्रति वाचनासंपदं चतुःप्रकारामाहवायणमेया चउरो, विजियोद्देसणसमुदिसणयाय। परिनिव्वयप्पियावा,निजवणाचेव अत्थस्स॥२६१॥ वाचनाया भेदाश्चत्वारस्तद्यथा--विचिन्त्य सम्यक् योग्यतां परिनिश्चित्योद्देशनम्१, विचिन्त्यैव समुद्देशसमुद्देशनता च२, तथा परिनिर्वाप्य वाचयति 3, अर्थस्य निर्यापना / तत्र विचिन्त्योद्देशनमाहतेणेव गुणेणं तु, वायइयव्वा परिक्खिउं सीसा। उदिसति वियाणेउं,जंजस्स जोग्ग तंतस्स // 26 // अयमस्या वाचनाया योग्योऽयमयोग्य इति। तेनैव वाचनाविषयेण गुणेन शिष्याः परीक्ष्य वाचयितव्या नान्यथा / ततो यत् यस्य योग्यं तत्तस्य विज्ञाय उद्दिशति। अत्रैव प्रकारान्तरमाहअपरीणामगमादी, वियाणिउं अभायणे नवाएति। जह आममट्टियघडे, अंबेव ण छुब्मती खीरं // 263 / / अपरिणामकादीन् आदिशब्दादतिपरिणामिकपरिग्रहः छेदसूत्राणामभाजनानि विज्ञाय न वाचयति-नोद्दिशतीत्यर्थः / यथा आमे-अपक्के मृत्तिकाघटे,पक्वे वा अम्ले न क्षीरं क्षिप्यते। जइ छुन्भती विणस्सइ, नस्सइ वा एवमपरिणामादि। नोदिसे छेयसुत्तं,समुद्दिसे वाऽवितंचेव॥२६५|| यद्यम्ले क्षीरं क्षिप्यते तदा विनश्यति, यदि वा-आममृत्तिकाघटे घटस्य भङ्गतो नश्यति। एवमपरिणामादौ छेदसूत्रं विनश्यति नश्यति वा-ततो नोद्दिशति, एषा विचिन्त्योद्देशनता, समुद्दिशेदपि तदेव योग्यं नान्यत् एषा विचिन्त्य समुद्देशनता। परिनिव्वविया वाए, जत्तियमेत्तं तु तरइ ओघेत्तुं। जागहदिटुंतेणं, परिचिते तावतमुद्दिसति॥२६५।। परिनिर्वाप्य वाचयति, किमुक्तं भवति-जाहकदृष्टान्तेन यावन्. मात्रमवग्रहीतुं शक्नोति तावन्मात्रमग्रेतनपरिचिते उद्दिशति एषा परिनिर्वाप्य वाचनता / व्य० 10 उ०। (अर्थस्य निर्यापणा 'अत्थणिज्जवणा' शब्दे प्रथमभागे 506 पृष्ठे गता।) से किं तं वायणासंपदा? वायणासंपया चउविधा पण्णत्ता,तं जहा-विजयं उदिसति विजयं वाएति परिणिव्वावियं वाएइ अत्थणिज्जवए यावि भवति / सेत्तं वायणासंपदा। 'से किं त' मित्यादि, कण्ठ्यम् / गुरुराह-'वायणे' त्यादि वचना संपञ्चतुर्धा प्रज्ञप्ता / विदित्वोदिशति 1, विदित्वा समुद्दिशति 2, परिनिर्वाप्य वाचयति 3, अर्थनिर्यापकश्चापि भवति४, तत्र विधित्वोदिशति यथा योगविधिक्रमेण सम्यग् योगेनाधीष्वैवमुद्दिशति 1, समुद्दिशति वा यथा- योगसामाचार्यव स्थिरपरिचितम् कुर्विदमिति। वदतीति, अन्यथा अपारिणामिकादावपक्वघटनिहितजलोदाहरणेन दोषसंभवात्, अथवा-आमभाजने वा निक्षिप्तं क्षीरं विनश्यतिएवमयोग्यदत्तं सूत्रं विनश्यतीति 2, परितः-सर्वप्रकारं निर्वापयति, निरो निदिग्धादिभृशार्थदर्शनात् भृशं गमयते, पूर्वदत्तालापकादिसर्वात्मना स्वात्मनि परिणमयतः शिष्यस्य सूत्रगताशेषविशेषग्रहणकालं प्रतीक्ष्य शक्त्यनुरूपप्रदानेन प्रयोजकत्वमनुभूय परिनिर्वाप्यवाचयति-सूत्रं प्रददाति 3, अर्थः-सूत्राभिधेयं वस्तुतस्य निरितिभृशं यापना निर्वाहणा पूर्वापरसांगत्येन स्वयं ज्ञानतोऽन्येषां च कथनतो निर्गमयति निर्यापयतीति निर्यापकः / चापिशब्दौ विचारादिद्योतको 4, 'सेत्त' मित्यादि सुगमम् / दशा०४ अ०। उत्त० स्था०। ध००/ वायणा-स्त्री०(वाचना) वाचनं वाचना। गुरुभ्यः श्रवणे, अधिगमे, विशे० स्था०। गुरुप्रदत्तेनैव सूत्रस्य परिपाटीरूपे,विशे०। गुरुसमीपे सूत्राक्षराणां ग्रहणे, उत्त०२६ अ० वाचनाफलम्वायणाए णं भंते ! जीवे किं जणयइ? वायणाए णं णिज्जरं जणयइ। सुयस्स य अणासायणयाए वट्टइ, सुयस्स अणासायणयाए वट्टमाणे तित्थधम्म अवलम्बइ, तित्थधम्म अवलम्बमाणे महानिज्जरे महापजवसाणे भवइ / / (सू०-१९) हे पूज्या वाचनया वाचयतीति वाचना–पाठना तया जीवः किं जनयति? गुरुराह-हे शिष्य ! वाचनया-सिद्धान्तवाचनेन निर्जरां कर्मशाटनं जनयति, तथा पुनः श्रुतस्य अनाशातनायां प्रवर्तते, तत्र च प्रवर्त्तमानो जीवस्तीर्थो गणधरस्तस्यधर्माः आचारः श्रुतप्रदानरूपस्तीर्थधर्मास्तम् अवलम्बते, ततस्तीर्थधर्मम् अवलम्बमानस्तीर्थधर्मम् आश्रयन् महानिर्जरो भवति / महती निर्जरा यस्य स महानिर्जरोमहाकर्मविध्वंसको भवति / पुनर्महापर्यवसानः महत्-प्रशस्यं मुक्त्यवाप्त्या