SearchBrowseAboutContactDonate
Page Preview
Page 1111
Loading...
Download File
Download File
Page Text
________________ वादपचारंभग 1057- अभिधानराजेन्द्रः - भाग 6 वायग वाद(य)पचारंभग-पुं०(वादप्रत्यारम्भक) वादारम्भकं प्रति प्रतीपमार- वामप्पमाण-न०(वामप्रमाण) प्रसारितभुजयुगलमाने, औ०। जं० भमाणे, रत्ना० 8 परि०। वामरत्थ-पुं०(वामरथ्य) वामस्थाख्यय॑पत्ये, जं०७ वक्षा वादारंभग-पुं०(वादारम्भक) तत्त्वनिर्णिनीषुजिगीषुरूपे वादमात्रारम्भके, वामरत्थापण-पुं०(वामरथ्यापन) वामरथर्षियुवापत्त्ये, यद्गोत्रेऽभिरत्ना०८ परि० जिदादिगणनया द्वाविंशं नक्षत्रम्। जं०७ वक्षः। वादि(ण)-पुं०(वादिन) वादलब्धिसम्पन्ने, नि०चू० १उ०। (परवादिनिग्रहे वामलूर-पुं०(वामलूर) वल्मीके, "रप्फा वम्मीअ वामलूरा य'' पाइo क्रियमाणे गुणदर्शनम् 'अणुजाण' शब्दे प्रथमभागे 374 पृष्ठे उक्तम्।) ना० 171 गाथा। वाबाहा-स्त्री०(व्याबाधा) विविधा आबाधा व्याबाधा। आ०म० अ० वामलोअणा-स्त्री०(वामलोचना) रमण्याम, "रामा रमणी सीमंतिणी प्रकृष्टपीडायाम, भ०८ श०३ उ०। प्रज्ञा०| बहू वामलोअणा विलया।" पाइ० ना० 12 गाथा। वाम-न०(वाम) वा-मन् / धने, वास्तुके च। मनोहरे, प्रतिकूले, सव्य- | वामवट्ट-पुं०(वामवर्त) प्रतिकूलतया वर्तमाने, ध्य०३ उ०। भागस्थे, अधमे च। त्रि० सव्यदेहे, न०। कामदेवे, महादेवे, तन्त्रोक्ते वामवर्त्तद्वारमाहवेदाचारविरुद्ध मद्यादिपानरूपाचारे च। पुं० वाच० "प्रतिकूले, वाम, एहि भणिओ उ वचइ, क्चसु भणिओ दुतं समल्लियइ। पईव पचत्थिणो वामा।" पाइ०ना० 154 गाथा। जं जह भण्णति तं तह, अकरेंतो वामवट्टो उ॥७७८|| *व्याम-पुं० / व्यामीयते परिच्छिद्यते रज्ज्वाधनेनेति व्यामः / बहुल- यः शिष्य एहि-आगच्छेति भणितः सन् व्रजति, व्रजेति भणितः सन् वचनात् डजिति डच्प्रत्ययः। तिर्यग्बाहुद्यप्रसारणप्रमाणे, रा०ा जंग द्रुतं शीघ्र समालीयते, एवमन्यदपि कार्यं यद्यथा भण्यते तत्तथा अकुर्वाणो जी०। स्था०। वामवर्त्त उच्यते / बृ०१ उ०१ प्रक०। नि०चूला वामपार्श्ववर्तिनि, त्रिका वामण-न०(वामन) मडहकोष्ठे संस्थानभेदे, यत्र हि पाणिपादशिरोग्रीवं स्था०४ ठा०२ उ०। यथोक्तप्रमाणोपेतत्वात्पुनः शेष कोष्ठं तन्मडहं न्यूनाधिकप्रमाणं भवति। वामा-स्त्री०(वामा) योषिति, पाइ०ना० / पार्श्वजिनमातरि वाराणसीस्था०६ ठा०३ उ०। अनु० जी० सं०। नि० चूला यत्र तु हिहिलकायं राजस्याश्वसेनस्य भार्यायाम, कल्प०१ अधि०६ क्षण / स०ा प्रव०। हस्तपादादिकं यथोक्तप्रमाणोपेतमुर-उदरादिकं मडहं प्रमाणरहितं वामेगकुंडलधर-पुं०(वामैककुण्डलधर) वामे कर्णे एकमेव कुण्डलं भवति / कर्म०६ कर्म० भ०। कालानौचित्येनातिहस्व देहे, प्रश्न०१ धारयन्ति येते तथा / वामकर्णमात्रेण कुण्डलधरे दक्षिणे करणे आभरआश्रद्वार। पुं० स्वर्वशरीरे, प्रश्न०५ संव० द्वारा रा०नि०ा आचा०। | णान्तरधारिणि, औ०। जी०।। वैयाकरणभेदे, यद्रचितं व्याकणशास्त्रं विंशतेर्व्याकरणानामन्यतमम्। | वामोह-पुं०(व्यामोह) मूढतायाम्, पञ्चा०५ विव०। स्था०। कल्प०१ अघि०५क्षण। पार्श्वनाथस्य शासनयक्षे मतान्तरेण गजमुख- वाय-पुं०(वात) वायौ, जी०३ प्रति०४ अधिo नामके, स चौरगफणामण्डितशिराः श्यामवर्णः कूर्मवाहनश्चतुर्भुजो वाद-पुं०। पूर्वपक्षे, अष्ट० 5 अष्टका बीजपुर-कोरगयुक्तदक्षिणपाणिद्वयो नकुलभुजगयुक्तवामपाणियुगश्च / *व्याज-न०। कपटे,द्वा०१८ द्वा०। प्रव० 27 द्वार। *म्लान-त्रिकाम्लाने, “पव्वायं वसुआयं सुसिवायं मिलाणऽत्थे।" वामणअ-पुं०(वामनक) वामनके, "खव्वो हस्सोय वामणओ।" पाइ० | पाइ० ना०८३ गाथा। ना०१०६ गाथा। वायंत-त्रि०(वादयत्) वाद्यं कुर्वति, "गायंता वायंता नचंता" औ०। वामणिज-न०(वामनीय) गुणदोषं वा संसर्गान्तरेण वमति। संसर्गजे, स्था० / वायंतियववहार-पुं०(वागन्तिकव्यवहार) वागेवान्तःपरिसमाप्ति१० ठा०३ उग गिन्तिकस्तत्र भवो वागन्तिकः स चासौ व्यवहारश्चेति। वाड्मात्रनियवामणिया-स्त्री०(वामनिका) अत्यन्तहस्वदेहायां ह्रस्वोन्नतहृदय- मिते व्यवहारे, व्य० 4 उ०। कोषायां वा स्त्रियाम, औ०। भ०। दशा वायग-पुं०(वाचक) पूर्वगतं श्रुतं सूत्रमन्यच विनेयान् वाचयतीति वाचकः / वामदेवसूरि-पुं०(वामदेवसूरि) नेमिचन्द्रसूरिकृतपञ्चसंग्रहस्य दीपिका- पूर्वगतश्रुतधारिणि, बृ०६ उ०। वाचकःपूर्वधरोऽभिधीयते स च श्रीमानुनाम्न्याष्टीकायाः कर्तरि, जै० इ०। मास्वातिनामा महातार्किकः प्रकरणपञ्चशतीकर्ता चाचार्योऽभवत्। वामद्दण-न०(व्यामर्दन) परस्परेण बाह्वाद्यङ्गमोटने, ज्ञा०१ श्रु०१ अ०। पञ्चा० 6 विव०। उपाध्याये, विशे० आ०म०। (अथ स्वाभिमतकल्पना औ०। भग सामान्यविशेषोभयात्मकवाच्यवाचकभावसमर्थनपुरःसरं तीर्थान्त
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy