________________ वाद 1076 - अभिधानराजेन्द्रः - भाग 6 वाद शेषपरिग्रहे तदपरिग्रहे सभ्यस्तत्समर्पणे वाऽग्रवादेऽधिकारः; तेन सभ्यसभापतिसमक्षमक्षोभेण प्रतिवादिनमुद्दिश्याऽवश्यं स्वसिद्धान्तबुद्धिवैभवानुसारितया साधुसाधनं स्वपक्षसिद्धयेऽभिधानीयम्। अथ क्षोभादेः कुतोऽपि प्रागेवाऽसौ वक्तुमशक्तो भवेत् तदानीं दूरीकृतसमस्तमत्सरविकारैः सभासारैरुभयोरपि वस्तुव्यवस्थापनदूषणशक्तिपरीक्षणार्थं तदितरस्याग्रे वादेऽभिषेकः कार्यः। अथवादिनस्तूष्णीम्भावादेव पराजितत्वेन कथापरिसमाप्तेः किमित-रस्याग्रवादाभिषेकेण? इति चेत् / स्यादेतत्,यदि प्रतिवादिनोऽपि पक्षो न भवेत, सति तु तस्मिन् वादीव तमसमर्थयमानोऽसौ न जयति, नापि जीयते, प्रौढिप्रदर्शनार्थं तु तद्गृहीतमुक्तभग्रवादमङ्गीकुर्वाणः श्लाघ्यो भवेत् ! उभावप्यनङ्गीकुर्वाणी तु भगवन्तरेण वादमेव निराकुरुत इति तयोः सभ्यैः सभाबहिर्भाव एवाऽऽदेष्टव्यः। तत्र वादीस्वपक्षविधिमुखेन वा, परपक्षप्रतिषेधमुखेन वा साधनमभिदधीत, यथा-जीवच्छशरीरंसात्मकं प्राणादिमत्त्वान्यथानुपपत्तेरिति, नेदं निरात्मकं तत एवेति। अत्र च यद्यप्यर्थान्तराद्यभिधानेऽपि वस्तुनः साधनदूषणयोरसंभवाद्न कथोपरमः, तथापि परार्थानुमाने वक्तुर्गुणदोषा अपि परीक्ष्यन्त इति न्यायात् स्वात्मनोऽश्लाघ्यत्वविधाताय यावदेवावदातं तावदेवाभिधातव्यम्। अन्यथा शब्दानित्यत्वं साधयितुकामस्य 'प्रागेव नाभिप्रदेशात् प्रयत्नप्रेरितो यायुः प्राणो नामोर्ध्वमाक्रामन्नुरः प्रभृतीनां स्थानानामन्यतमस्मिन् स्थाने प्रयत्ने विधार्यते, स विधार्यमाणः स्थानमभिहन्ति,तस्मात् स्थानाध्यनिरुत्पद्यते' इत्यादि-शिक्षासूत्रोपदिष्टशब्दोत्पत्तिस्थानादिनिरूपणां कर्णकोटरप्रवेश-प्रक्रियां च प्रकाश्य य एवंविधः शब्दः सोऽनित्यः कृतकत्यादिति हेतुमुपन्यस्य पुनः पटकुटादिदृष्टान्तमुत्पत्त्यादिमुखेन वर्णयतः प्रथमकक्षैवन समाप्येत, कुतः प्रतिवादिनोऽवकाशः? किञ्च-- परप्रतिपत्तये वचनमुच्चार्यत इति यावदेव परेणाऽऽकासितम्, तावदेव युक्तं वक्तुम्। लोकेऽपि वादिनोः करणावतीर्णयोरेकः स्वकीयकुलादिवर्णनां कुर्वाणः पराक्रियते, प्रकृतानुगतमेवोच्यतामिति चानुशिष्यते। किं पुनस्तदवदातम्? इति चेत्, यस्मिन्नभिहिते न भवति मनागपि सचेतसां चेतसि क्लेशलेशः; एते हि महात्मनो निष्प्रतिमप्रतिभाप्रेयसीपरिशीलनसुकुमारहृदयाः स्वल्पेनाप्यन्तिरादिसंकीर्तनेन प्रकृतार्थप्रतिपत्तौ विघ्नायमानेन ननामन क्लिश्यन्ति। तेन स्वस्वदर्शनानुसारेण साधनं दूषणं चाऽर्थान्तरन्यूनक्लिष्टतादिदोषाऽकलुषितं वक्तव्यम् / तत्रार्थान्तरं प्रागेवाऽभ्यधायिन्यूनं तु नैयायिकस्य चतुरवयवाद्यनुमानमुपन्यस्यतः। क्लिष्टं यथायत् कृतकं, कृतकश्चायं, यथा घटः तस्मादनित्यस्तत्तदनित्यम्, कृतकत्वाच्छब्दोऽनित्य इत्यादिव्यवहितसंबन्धम्। नेयार्थ यथा-शब्दोऽनित्यो द्विकत्वादिति, द्वौ ककारौ यत्रेति द्विकशब्देन कृतकशब्दो लक्ष्यते, तेन कृतकत्वादित्यर्थः / व्याकरणसंस्कारहीनं यथा-शब्दोऽनित्यः कृतकत्वस्मादिति / असमर्थ यथा अयं हेतुर्न स्वसाध्यगमक इत्यर्थेनाऽसौ स्वसाध्यघातक इति / अश्लीलं यथा- | नोदनार्थे चकारादिपदम्। निरर्थकं यथा-शब्दो वै अनित्यः कृतकत्वात् खल्विति। अपरामृष्टविधेयांशं यथा-अनित्यशब्दः कृतकत्वादिति, अत्र हि शब्दस्याऽनित्यत्वं साध्यं प्राधान्यात् पृथग निर्देश्यम्, न तु समासे गुणीभावकालुष्यकलङ्कितमिति / पृथग निर्देशेऽपि पूर्वमनुवाद्यस्य शब्दस्य निर्देशः शस्यतरः, समानाधिकरणतायां तदनुविधेयस्या-- नित्यत्वस्याऽलब्धास्पदस्य तस्य विधातुमशक्यत्वादित्यादि / तदेवमादिवदन वादी समाश्लिष्यते नियतमश्लाघ्यतया / प्रतिवादिनातु स्वस्यानुषङ्गि कश्लाघ्यत्वसिद्धये तत्प्रकाश्य साधनदूषणे यत्नवता भाव्यम्, न तु तावतैव स्वात्मनि विजयश्रीपरिरम्भः संभावनीयः / प्रकटिततीर्थान्तरीयकलङ्कोऽकलङ्कोऽपि प्राह-- वादन्याये दोषमात्रेण यदि पराजयप्राप्तिः पुनरुक्तवच्छुतिदुष्टार्थदुष्टकल्पनादुष्टादयोऽलकारदोषाः पराजयाय कल्पेरन्निति ननु वादी साधनमभिधाय कण्टकोद्धारं कुर्वीत वा, न वा? कामचार इत्याचक्ष्महे / तत्राऽकरणे तावद् न गुणो न दोषः / तथाहि- स्वप्रौढेरप्रदर्शनाद् न गुणः, परानुदावितस्यैव दूषणस्यानुद्धाराचन दोषः, उद्भावितं हि दूषणमनुद्धरन् दुष्ये। अथ कथं नदोषः? यतः सत्यपि हेतोः सामर्थ्य तदप्रतिपादानात् सन्देहे प्रारब्धासिद्धिः, इत्यवश्यकरणीयं दूषणोद्धरणमिति चेत् कस्यायं सन्दे-हः? वादिनः, प्रतिवादिनः सभ्यानां वा / न तावद् वादिनः, तस्या-सत्यपि सामर्थ्य तन्निर्णयाभिमानेनैव प्रवृत्तः, किं पुनः सति प्रतिवादिसभ्यसन्देहापोहाय तु सामर्थ्य प्रमाणेनैव प्रदर्शनीयम् ? तत्रापिप्रमाणान्तरेण सामर्थ्यांप्रदर्शने सन्देहः,प्रदर्शने तु तत्रापि प्रमाणान्तरेण तत्प्रदर्शनेनाऽनवस्था। अथ यथा स्वार्थानुमाने हेतोः साध्यमध्यवसीयते? हेतोश्च प्रत्यक्षादिभिः प्रतिपत्तिः,नचाऽनवस्था, तथा परार्थानुमानेऽपीति चेत्, तर्हि यथा प्रत्यक्षादेः कस्यचिदभ्यासदशायां स्वतः सिद्धप्रमाणतयाऽसनपेक्षितसामर्थ्यप्रदशनस्यापिगमकत्वम्, एवमन्ततो गत्वा कस्यचित् परार्थानुमानस्यापि तथैव तदवश्यमभ्युपेयम् इति गतं सामर्थ्यप्रदर्शननियमेन। अथ यत्रानभ्यासदशायां परतःप्रामाण्यसिद्धि, तत्रतत्प्रदर्शनीयमेवेति चेत्, यदि न प्रदर्श्यते किं स्यात्? 'ननूक्तमेवसन्देहात् प्रारब्धासिद्धिः, इति चेत् / तर्हि यथा सदपि सामर्थ्यमप्रदर्शितं न प्रतिवादिना प्रतीयते, तद्वत् सन्देहोऽपि प्रतिवादिगतोऽप्रदर्शितः कथं वादिना प्रतीयेत? स्वबुद्ध्योत्प्रेक्ष्यत इतिचेत्, इतरेणापि यदितत्सामर्थ्य स्वबुद्ध्यैवोत्प्रेक्ष्येत, तदा किं क्षुण्णं स्यात्? अथ वादिनः साधनसमर्थनशक्तिं परीक्षितुं न तदुत्प्रेक्ष्यते तर्हि प्रतिवादिनो दूषण-शक्तिं परीक्षितुमितरेणापि न सन्देहः स्वयमुत्प्रेक्ष्यते / अय द्वितीयकक्षायां दूषणान्तरवत्सन्देहमपि प्रदर्शयन् स्फोस्यत्येवदूषणशक्तिंप्रतिवादी, इति चेद्। तर्हि वाद्यपि तृतीयकक्षायां दूषणान्तरवत्सन्देहमपि व्यपोहमानः किं न समर्थ-नशक्तिं व्यक्तीकरोति? किञ्च केनचित् प्रकारेण सामर्थ्यप्रदर्शनात् कस्यचित् सन्देहस्यापोहेऽपितस्य प्रकारान्तरेण संभवतोऽनपोहे कथं प्रारब्धसिद्धिः? विप्रतिपत्तेरिव सन्देहस्यापि ह्यपरिमिताः प्रकाराः, इति