________________ मणपज्जवणाण 86 - अभिधानराजेन्द्रः - भाग 6 मणपज्जवणाण अंतरदीवगगब्भवक्कं तियमणुस्साणं? गोयमा ! कम्मभूमियगम्भवक्कं तियमणुस्साणं नो अकम्मभूमियगब्भवकं तियमणुस्साणं नो अंतरदीवगगब्भवक्कं तियमणुस्साणं / जइ कम्मभूमियगब्भवक्कं तियमणुस्साणं किं संखिज्जवासाऽऽउयकम्मभूमियगम्भवकं तियमणुस्साणं असंखिज्जवासाउयकम्मभूमियगडभवक्कं तियमणुस्साणं ? गोयमा ! संखिज्जवासाउयक भूमियगब्भवक्कं तियमणुस्साणं, नोअसंखिञ्जवाउयक - म्मभूमियगमवक्कंतियमणुस्साणं / जइ संखिज्जवासाउयकम्मभूमियगमनं तियमणुस्साणं किं पज्जत्तगसंखिज्जवासाउयकम्भूमियगब्भवक्कंतियमणुस्साणं, अपञ्जत्तगसंखिजवासाउयकम्मभूमियगम्भवक्कंतियमणुस्साणं ? गोयमा ! पजत्तगसंखिजवासाउयकम्मभूमियगम्भवक्कं तियमणुस्साणं, नो अपज्जतगसखिज्जवासाउयकम्मभूमियगब्भवकं तियमणुस्साणं / जइ पज्जत्तगसंखिज्जवासाउयकम्मभूमियगन्भवतियमणुस्साणं किं सम्मद्दिट्ठिपज्जत्तगसंखिज्जवासाउयकम्मभूमियगडभक्कं तियमणुस्साणं, मिच्छद्दिट्ठिपज्जत्तगसंखिजवासाउयकम्मभूमियगब्भ-- वक्कंतयमणुस्साणं, सम्मामिच्छदिट्ठिपज्जत्तगसंखिज्जवासाउयकम्मभूमियगम्भवक्कंति-यमणुस्साणं? गोयमा ! सम्मद्दिट्ठिपज्जत्तगसंखिज्जवासाउयकम्मभूमियगब्मवक्कंतियमणुस्साणं नो मिच्छादिहिपजत्तगसंखिज्जवासाउयकम्मभूमियगढभवक्कं तियमणुस्साणं नो सम्मामिच्छदिट्ठिपज्जत्तगसंखिज्जवासाउयकम्मभूमियगढभक्कं तियमणुस्साणं / जइ सम्मदिट्ठिपज्जत्तगसंखिज्जवासाउयकम्मभूमियगब्भवतियमणुस्साणं किं संजयसम्मद्दिछिपज्जत्तगसंखिज्जवासाउअकम्मभूमियगब्भवकं तियमणुस्साणं असंजयसम्मद्दिट्ठिपजत्तगसंखिज्जवासाउयकम्मभूमियगन्भवतियमणुस्साणं संजयाऽसंजयसम्मद्दिहिपज्जत्तगसंखिजवासाउयकम्मभूमियगम्भवक्कं तियमणुस्साणं ? गोयमा ! संजयसम्मद्दिट्ठिपज्जत्तगसंखिज्जवासाउयकम्मभूमियगब्भयकतियमणुस्साणं, नो असंजयसम्मद्दिविपज्जत्तगसंखिज्जवासाउयकम्मभूमियगडमयवतियमणुस्साणं, नो संजयाऽसंजयसम्मविहिपज्जत्तगसंखिञ्जवासाउयकम्मभूमियगभवकं तियमणुस्साणं / जइ संजयसम्मदिट्ठिपज्जत्तगसंखिज्जवासाउयकम्मभूमियगब्भवकं तियमणुस्साणं, किं पमत्तसंजयसम्मतिट्टिपज्जत्तगसंखिजवा-साउयकम्मभूमियगन्मवक्कं तियमणुस्साणं अपमत्तसंजयसम्मद्दिट्ठिपजत्तगअसंखिजवासाउयकम्मभूमियगब्भवक्कंतियमणुस्साणं ? गोयमा ! अपमत्तसंजयसम्मदिट्ठिपज्ज त्तगसंखिज्जवासाउयकम्मभूमियगम्भवकं तियमणुस्साणं, नो | पमत्तसंजयसम्मद्दिछिपज्जत्तगसंखेजवासाउयकम्मभूमियगम्भवकं तियमणुस्साणं / जइ अपमत्तसंजयसम्मविहिपज्जत्तगसंखेज्जवासाउयकम्मभूमियगब्भवक्कं तियमणुस्साणं किं इड्ढीपत्तअपमत्तसंजयसम्मतिट्ठिपज्जत्तगसंखेजवासाउयकम्मभूमियगन्भवतियमणुस्साणं अणिवीपत्तअपमत्तसंजयसम्मविहिपजत्तगसंखिजवासाउयकम्मभूमियगब्भक्कंतियमणुस्साणं ? गोयमा ! इड्डीपत्तअपमत्तसंजयसम्मद्दिट्ठिपज्जत्तयसंखेजवा साऽऽउयकम्मभूमियगब्भवक्कं तियमणुस्साणं नो अणिड्डीपत्तअपमत्तसंजयसम्मदिट्ठिपजत्तगसंखेज्जवासाउयकम्मभूमियगब्भवतियमणुस्साणं मणपज्जवनाणं समुपज्जइ। (सूत्र-१७) अथ किं तत् मनः पर्यायज्ञानम् ? एवं शिष्येण प्रश्ने कृते सति ये गौतमप्रश्नभगवन्निर्वचनरूपा मनः पर्यायज्ञानोत्पत्तिविषयस्वामिमार्गणाद्वारेण पूर्वसूत्राऽऽलापकास्तान् वितथप्ररूपणाशङ्काव्युदासाय प्रवचनबहुमानिविनयजनश्रद्धाऽभिवृद्धये च तदवस्थानेव देववाचकः पठति-'जावइयातिसमयाहारगस्स' इत्यादि नियुक्तिगाथासूत्रमिय, 'मणपज्जवनाण भंते !, इत्यादि मनः पर्यायज्ञान प्राग्निरूपितशब्दार्थम् 'ण' इति वाक्यालङ्कार, 'भंते त्ति' गुर्जामन्त्रणे, 'किमिति' परप्रश्ने, मनुष्याणामुत्पद्यते इति प्रकटार्थममनुष्याणामुत्पद्यते इति, 'अमनुष्याः' देवाऽऽदयः तेषामुत्पद्यते ? एवं भगवता गौतमेन प्रश्ने कृते सति परमार्हन्त्यमहिम्ना विराजमानस्त्रिलोकीपतिर्भगवान् वर्द्धमानस्वामी निर्वचनमभिधत्ते-'गोयमा ! मणुस्साण इत्यादि। हे गैतम ! स्त्रे दीर्घत्वं 'सेलोपः संबोधने हस्यो वेति' (डोदी? वा / / 8 / 3 / 38 / / ) इति प्राकृतलक्षणासूत्रे वाशब्दस्य लक्ष्यानुसारेण दीर्घत्वसूचनात अवसेय, यथा-'भो वयस्सा!' इत्यादौ, मनुष्याणामुत्पद्यते नाऽमनुष्याणां तेषां विशिष्टचारित्रप्रतिपत्त्यसम्भवात् / अत्राऽऽह-ननु गौतमोऽपि चतुर्दशपूर्वधरः सर्वाक्षरसन्निपाती संभिन्नश्रोताः सकलप्रज्ञापनीयभावपरिज्ञानकुशलः प्रवचनस्य प्रणेता सर्वज्ञदेशीय एव / उक्त च-"संखातीतेऽवि भये, साहइ ज वा परो उ पुच्छेजा। न य णं अणाइससी, वियाणई एस छउमत्थो।।१।।" ततः किमर्थं पृच्छति ? उच्यते-शिष्यसंप्रत्युयार्थः, तथाहि-तमर्थ स्वशिष्येभ्यः प्ररूप्यं तेषां संप्रत्ययार्थ तत्समक्षं भूयोऽपि भगवन्तं पृच्छति, अथवा-इत्थमेव सूत्ररचनाकल्पः ततो न कश्चिद्दोष इति / पुनरपि गौतम आह-यदि मनुष्याणामुत्पद्यते तर्हि किं संमूञ्छिममनुष्याणामुत्पद्यते, किं वा-गर्भव्युत्क्रान्तिकमनुष्याणामुत्पद्यते ? तत्र मूर्छा' मोहसमुच्छ्ययोः। संमूर्छन समूच्र्छा भावे छत्रप्रत्ययः, तेन निर्वृत्ताः संमूञ्छिमाः, ते च वान्ताऽऽदिसमुद्भवाः, तथा चोक्त प्रज्ञापनायाम्-''कहिणं भंते ! समुच्छिममणुस्सा संमुच्छति ? गोयमा ! अंतोमणुस्सखेते पणयालीसाए जोयणसयसहस्से सु अड्डाइजेसु दीवसमुद्देसु पन्नरससु कम्मभूमीसु तीसाए अकम्मभूमीसु छप्पण्णाए