SearchBrowseAboutContactDonate
Page Preview
Page 1099
Loading...
Download File
Download File
Page Text
________________ वात 1075 - अभिधानराजेन्द्रः - भाग 6 वाद ते सामुद्रिकाः, 'अन्नयन्नविवच्चासेणं' ति अन्योऽन्यव्यत्यासेन यदेके | वात(य)कण्ह-पुं०(वातकृष्ण) वत्सगोत्रान्तर्गतेऽवान्तरगोत्र-प्रवर्तक ईषत्पुरोवातादिविशेषेण वान्ति तदेतरे न तथाविधा वान्तीत्यर्थः / 'वेलं - ऋषी, स्था०७ ठा०३ उ०। नाइकमइ' ति, तथाविधवातद्रव्यसामर्थ्याद्वैलायास्तथास्वभाव- | वात(य)केत-न०(वातकेत) चतुर्थदेवलोकविमाने,स०५ सम० त्वाचेति / अथ वातानां वाने प्रकारान्तरेण वातस्वरूपत्रयं सूत्रत्रयेण वात(य)कूड-न०(वातकूट) स्वनामख्याते चतुर्थे देवलोकस्थे विमाने, दर्शयन्नाह-अस्थि ण' मित्यादि, इह च प्रथमवाक्यं प्रस्तावनार्थमिति स०५ समन नपुनरुक्तमित्याशङ्कनीयम्, 'अहारियं रियंति' त्ति, रीतं रीतिः; स्वभाव वात(य)क्खंध-पुं०(वातस्कन्ध) घनवाततनुवातेषु, स्था०२ठा० ४उ०) इत्यर्थः तस्यानतिक्रमेण यथा-रीतं रीयतेगच्छति, यदा स्वाभाविक्या | वात(य)णिसम्ग-पुं०(वातनिसर्ग) अधिष्ठानेन पवननिर्गमे,ला आव० गत्या गच्छतीत्यर्थः , 'उत्तराकिरिय' ति, वायुकायस्य हि मूलशरीर- आचान मौदारिकमुत्तरं तु वैक्रियमत उत्तरा-उत्तरशरीराश्रया क्रिया गतिलक्षणा वात(य)पइट्ठिय-त्रि०(वातप्रतिष्ठित) वातोपरिस्थिते, "वायपइट्ठिए यत्र गमने तदुत्तरक्रियम, तद्यथा-भवतीत्येवं रीयते-गच्छति, इह चैक- उदही" वातप्रतिष्ठित उदधिर्घनोदधिस्तनुवातोपरि स्थितत्वात्। भ० सूत्रेणैव वायुवानकारणत्रयस्य वक्तुं शक्यत्वे यत्सूत्रत्रयकरणं तद्विचित्र- १श०६ उ०ा स्था० त्वात् सूत्रगतेरिति मन्तव्यम् / वाचनान्तरे त्वाद्यं कारणं महावात- वात(य)परिगय-त्रि०(वातपरिगत) देहगतवायुप्रेरिते, वातपरिगते वा देहे वर्जितानाम, द्वितीयं तुमन्दवातवर्जितानाम्, तृतीयं तु चतुर्णा-मप्युक्त- सति बाह्यवातेन चोत्क्षिप्त इति। स्था०१ठा० ३उ०। मिति / भ०५ श०२ उ०। आ० चू०। "एत्थ अट्ठ वाया वण्णेयव्वा, तं वात(य)पलिक्खोभ-पुं०(वातपरिक्षोभ) वातोऽत्रवात्वा तद्वद्वातमिश्रजहा-पादीणवाए पदीईणवाए उदीणवाएदाहिणवाए, जो उत्तरपुरत्थिमे त्वात् परिक्षोभहेतुत्वात्स वातपरिक्षोभ इति / भ०६ श०५ उ०। णं वातो सो सत्तासुयो, जो दाहिणपुव्वे णं सो तुंगारो, जो दहिणावरेणं कृष्णराजौ, स्था०८ ठा०३उ०। सो बीयावो, अवरुत्तरे णं गज्जभो। एवमेते अट्ठ वाया अण्णेवि दिसासु | वात(य)फलहि-पुं०(वातपरिध) परिहननात् परिघोऽर्गला परिघ इव अट्ठ, तं जहा-उत्तरसत्तासु य पुरिमसत्तासुओ य तहा पुरिमतुंगारो परिघः। तमस्काये, स्था०४ ठा०२ उ०। वातोऽत्र वात्या तद्द्वातदाहिणतुंगारो तहा दाहिणवायवो अवरबीयावायाहिं / अवरगज्जभो मिश्रत्वात्परिघश्च दुर्लङ्घत्वात्सवातपरिघः। भ०६ श०५ उ०ा कृष्णराजौ, उत्तरगज्जभो य।'' इयमत्र भावना, अत्र चत्वारः शुद्धदिग्वातास्तद्यथा- स्था०५ ठा०३ उ० प्राचीनवातः प्रतीचीनवातः उदीचीनवातो दक्षिणवातश्च। तत्र यः प्राच्या वात(य)फलिहक्खोभ-पुं०(वातपरिघक्षोभ) वातं परिघवत् क्षोभवति दिशः समागच्छति स प्राचीनवातः, एवं शेषदिग्वातभावनाऽपि कार्या, हेतुमागं करोतीति वातपरिघक्षोभः। वात एव वा परिधस्तं क्षोभयति यः चत्वारः शुद्धविदिग्वातास्तद्यथा -उत्तरपूर्वस्यांसक्तासुको दक्षिणपूर्वस्यां स तथा परिघवद्वातक्षोभकारके, स्था०४ ठा०२ उ०) तुङ्गारो दक्षिणापरस्यां बीजापः अपरोत्तरस्यां गर्जाभः। एवमष्टौ शुद्धदि- वात(य)मंडलिया-स्त्री०(वातमण्डलिका) वातोल्याम्, जी०१प्रति०। विदिग्वाताः, अष्टावन्ये दिग्विदिगपान्तरालवर्तिनः। तद्यथा-उत्तरस्या प्रज्ञा० भ०! उत्तरपूर्वस्याश्चापान्तराले उत्तरसक्तासुकः उत्तरपूर्वस्याश्वापान्तराले | वात(य)मंडली-स्त्री०(वातमण्डली) मण्डलेनोर्द्धप्रवृत्ते वायौ, स्था०४ पूर्वसक्तासुकः पूर्वस्या दक्षिणपूर्वस्याश्चापान्तराले पूर्वतुङ्गारः | ___ठा०१ उ01 दक्षिणपूर्वस्या दक्षिणस्याश्चान्तरा दक्षिणतुङ्गारः दक्षिणस्या दक्षिणा- | वाता(या)इद्ध-त्रि०(वाताविद्ध) वातप्रेरिते, उपा०७ अ०) उत्ता परस्याश्च दक्षिणबीजापः / दक्षिणापरस्या अपरस्याश्चापरबीजापः / "वायावद्धिव्व हडो, अद्विअप्पा भविस्ससि'' ||6|| दश० २अ०। अपरस्या अपरोत्तरस्याश्चापरगर्जाभः / अपरोत्तरस्या उत्तरस्याश्चापा- नि०चू न्तराले उत्तरगर्जाभः / एवमेते षोडशः सप्तदश उत्कालिकावातः। आ० वातावि-०(वातापि) हर्षादगस्त्यमभ्यासादनतो विनष्ट स्वनामख्यातेम०१ अ01"आगासपइडिया वाया" वातो घनवाततनुवातलक्षणः / ___ऽसुरे, ध०१अधिo स्था०३ ठा०२ उ०।"पारुष्यसङ्कोचनतोदशूलश्यामत्वभङ्गव्यथचेष्ट- वाता(या)हयग-त्रि०(वाताहतक) वायुनेषच्छोषमानीते, उचा०७ अ०| भङ्गाः / सुसत्त्वशीतत्वखरत्वशेषाः, कर्माणि वायोः प्रवदन्ति तज्ज्ञाः वातिक-पुं०(वातिक) वातोऽस्यास्तीति वातिकः / सनिमित्ततो॥१॥" स्था०४ ठा०४ उ० ऽन्यथामेहने स्तब्धे सति स्त्रीसेवायामकृतायां वेदं धारयितुमशक्ते वात(य)इ-त्रि०(वातकिन्) वातो रोगविशेषोऽस्यास्तीति वातकी, नपुंसकभेदे, प्रव० 106 द्वार। विकटे, बृ०५ उ०। उच्छ्रितत्वे, स्था०३ वातंकीव वातकी / वातूले, "सवातकी नाथ ! पिशाचकी वा'" स्या०। ठा०३ उ० वात(य)कंटग-पुं०(वातकण्डक) बहिश्चित्रिते उपरिगपिच्छिले मध्ये | वातलिय-पं०(वातलिक) नास्तिके.दश०१० जलशून्ये करके, आ०म०१अ० जी०। जंग राण | वाद(य)-पुं० (वाद) वदनं वादः / विशे० / स्था० ।नं० / स०।
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy