________________ वाणारसी 1074 - अभिधानराजेन्द्रः - भाग 6 वात या राजधानी वाराणसी-यत्राद्यत्वे यवनाः, तृतीया मदनवाराणसी, चतुर्थी विजयवाराणसीति / लौकिकानि च तीर्थानि अस्यां क इव परिसंख्यातुमीश्वरः अन्तर्वणं दन्तखातं तडागं निकषा श्रीपार्श्वनाथस्य चैत्यमनेकप्रतिमाविभूषितमास्ते,अस्याममलपरिमलभराकृष्टभ्रमरकुलसंकुलानि सरसीसुनानाजातीयानि कमलानि, अस्यां च प्रतिपदमकुतोभयाः संचरिष्णवो न वाध्यन्ते शाखामृगा मूकधूर्ताश्च / अस्याः क्रोशत्रितये धर्मध्यानसंनिवेशो यत्र बोधिसत्त्वस्योचैस्तरशिखरचुम्बितगगनमायतनम्। अस्याश्च सार्द्धयोजनद्वयात्परतश्चन्द्रावती नाम नगरी; यस्यां श्रीचन्द्रप्रभोर्गर्भावतारादिकल्याणकचतुष्टयमखिलभुवनजनतुष्टिकरमजनिष्ट / "गङ्गोदकेन च जिनद्वयजन्मना च, प्राकाशि काशिनगरी न गरीयसी कैः / तस्या इति व्यधित कल्पमनल्पभूतेः, श्रीमान् जिनप्रभ इति प्रथितो मुनीद्रः / / 1 / / " श्रीवाराणसीकल्पः। ती० 37 कल्प०। वाणिअय-पुं०(वणिज) वणिजे, 'आवणिआ वाणिअया।' पाइ० ना० 105 गाथा। वाणिज-न०(वाणिज्य) पञ्चसु वणिग्व्यापारेषु, ध०। वाणिज्यान्याहवाणिज्याका दन्तलाक्षा-रसकेशविषाश्रिताः॥१२॥ अथोत्तरार्द्धन पञ्च वाणिज्यान्याह-वाणिज्याका' इत्यादि, अत्राश्रितशब्दः प्रत्येक योज्यस्ततो दन्ताश्रितोदन्तविषया वाणिज्याकावाणिज्य; दन्तक्रयविक्रय इत्यर्थः / एवं लाक्षावाणिज्यारसवणिज्याकेशवणिज्याविषवणिज्यास्वपि तत्र दन्ता हस्तिनां, तेषामुपलक्षणत्वादन्येषामपि त्रसजीवावयवानां घूकादिनखहंसादिरोमचर्मचमरङ्गशङ्खशुक्तिकपर्दकस्तूरीपोहीसकादीनां वणिज्या चात्राकरे ग्रहणरूपा द्रष्टव्या, यत्पूर्वमेव पुलिन्दानां मूल्यं ददाति, दन्तादीन् मे यूयं ददतेति, ततस्ते हस्त्यादीन् घ्नन्त्यचिरादसौ वाणिजक एष्यतीति, पूर्वानीतांस्तु क्रीणातीति, त्रसहिंसा स्पष्टैवास्मिन् वाणिज्ये, अनाकरे तु दन्तादीनां ग्रहणे विक्रयेचन दोषः, यदाहुः-"दन्तकेशनखास्थित्वग्-रोम्णो ग्रहणमाकरे। साङ्गस्य वणिज्यार्थ, दन्तवाणिज्यमुच्यते॥१॥" ॥६॥धo| वाणी-स्त्री०(वानी) वने भवायाम्, नि०१ श्रु०३ वर्ग३ अ० वाणीर-पुं०(वानीर) वानीरे, "वंजुलो वेडसो य वाणीरो।" पाइ० ना० 144 गाथा। वात(ता)(य)-पुं०(वात) वायुकायिके, पं०सं०१द्वार ! जी०। भ०। वातानाहरायगिहे णगरे०जाव एवं वयासी-अत्थि णं भंते ! ईसिं पुरे / वाया पत्था वाया मंदा वाया महावाया वायंति? हंता अस्थि, | अस्थि णं भंते ! पुरच्छिमे णं ईसिं पुरे वाया पत्था वाया मंदा वाया महावाया वायंति, हंता अस्थि / एवं पञ्चत्थिमे णं दाहिणे णं उत्तरेणं उत्तरपुरच्छिमेणं पुरच्छिमदाहिणेणं दाहिणपच्छिमेणं पच्छिमउत्तरेणं / जया णं भंते ! पुरच्छिमेणं ईसिं पुरे वाया पत्था वाया मंदा वाया महावाया वायंति तयाणं पञ्चत्थिमेणं विईसिं पुरे वाया, जया णं पच्चत्थिमेणं ईसिं पुरे वाया तयाणं पुरच्छिमेण वि? हंता, गोयमा ! जया णं पुरच्छिमेणं तया णं पचत्थिमेण वि ईसिं जया णं पच्चत्थिमेण वि ईसिं तया णं पुरच्छिमेण वि ईसिं,एवं दिसासु विदिसासु / अत्थि णं भंते ! दीविच्चया ईसिं? हंता अत्थि। अत्थिणं भंते ! समुहया ईसिं? हंता अत्थि। जयाणं भंते ! दीविचया ईसिं तयाणं सा सामुद्दया वि ईसिं, जया णं सामुद्दयाईसिं तया णं दीविच्चया वि ईसिं? णो इणढे समढे। से केणऽतुणं भंते! एवं वुचति जया णं दीविच्चया ईसिंणो णं तया सामुद्दया ईसिं जया णं सामुद्दया ईसिं णो णं तया दीविच्चयाईसिं? गोयमा! तेसिणं वायाणं अन्नमन्नस्स विवच्चासेणं लवणे समुद्दे वेलं नातिक्कमइ से तेणटेणं० जाव वाया वायंति / अस्थि णं भंते ! ईसिं पुरे वाया पत्था वाया मंदा वाया महावाया वायंति? हंता अत्थि। कया णं भंते ! ईसिं०जाव वायंति? गोयमा! जया णं वाउयाए अहारियं रियंति तयाणं ईसिंजाव वायं वायंति। अत्थिणं भंते ! ईसिं? हंता अत्थि, कया णं भंते ! ईसिं पुरे वाया पत्था०? गोयमा ! जयाणं वाउयाए उत्तरकिरियं रियइतयाणं ईसिं०जाव वायंति। अस्थि णं भंते ! ईसिं? हंता अस्थि / कया णं भंते! ईसिं पुरे वाया पत्था वाया? गोयमा! जया णं वायकुमारा वायकुमारीओ वाअप्पणो वा परस्स दातदुभयस्स वा अट्ठाए वाउकायं उदीरेंति तया णं ईसिं पुरे वाया जाव वायंति, वाउकाए णं भंते ! वायकाय चेव आणमंति पाणमंति जहा खंदए तहा चत्तारि आलावगा नेयव्या अणेगसयसहस्स०पुढे उद्दाति वा,ससरीरी निक्खमति / / (सू० 180) 'रायगिहे, इत्यादि, अत्थि' त्ति अस्त्ययमों-यदुत-वातावान्तीति योगः, कीदृशाः? इत्याह- 'ईसिं पुरे वायं ' ति मनाक् तत्रेह वाताः 'पत्था वाय' त्ति पथ्या वनस्पत्यादिहिता वायवः ‘मंदा वाय' ति मन्दाः शनैः संचारिणो; महावाता इत्यर्थः 'महावाय? ति उद्दण्डवाता; अनल्पाः इत्यर्थः 'पुरच्छिमे णं' ति सुमेरोः पूर्वस्यां दिशीत्यर्थः, एवमेतानि दिगविदिगपेक्षयाऽष्टौ सूत्राणि / उक्तं दिग्-भेदेन वातानां वानम्; अथ दिशामेव परस्परोपनिबन्धेन तदाह-'जयाण' मित्यादि, इह च द्वे दिक् सूत्रे द्वे विदिक्सूत्रे इति। अथ प्रकारान्तरेण वातस्वरूपनिरूपणसूत्रम्, तत्र 'दिविचग' त्ति, द्वैष्या द्वीपसम्बन्धिनः 'सामुद्दय' त्ति, समुद्रस्यै