________________ वाणमंतर 1072- अभिधानराजेन्द्रः - भाग 6 वाणारसी मकोशेऽधीतस्तथापीह पुष्पपत्रकृतो विशेषो भावनीयः। जमलिय' त्ति तिरियमसंखेजा भोमेजा नगरावाससयसहस्सा पण्णत्ता, ते णं यमलतया समश्रेणितया तत्तरूणां व्यवस्थितत्वात् सञ्जातयमलत्वेन भोमेजा नगरा बाहिं वट्टा अंतो चउरंसा एवं जहा-भवण-वासीणं यमलितम् "जुवलिय' त्ति युगलतया तत्तरूणां सञ्जातत्वेन युगलितम्। तहेव णेयवा, णवरं पडागमालाउला सुरम्मा पासाईया 'विणमिय' ति विशेषेणपुष्पफलभरेण नमितमिति कृत्वा विनमितम्। दरिसणिज्जा अभिरूवा पडिरूवा। (सू-१५०x) स०) वाण'पणमिय' त्ति तेनैव नमयितुमारब्धत्वात, प्रणमितं प्रशब्दस्यादि- मंतराणं भंते ! सव्वे समाहारा एवं जहा सोलसमसए दीवकुमाकर्मार्थत्वादिति' तथा सुविभक्ताः अतिविभक्ताः सुनिष्पन्नतया रुद्देसएन्जाव अप्पिट्ठियत्तिसेवं भंते ! ति। (सू०-६६१) भ० पिण्ड्योलुम्ब्यो मञ्जयश्च प्रतीताः ता एवावतंसकाः- शेखरकास्तान १९श०१० उ०॥ धारयति यत्तत्सुविभक्तपिण्डीमञ्जर्यवतंसकधरम्, ततः कुसुमितादीनां | वाणमंतरी-स्त्री०(वाणव्यन्तरी) व्यन्तरदेवस्त्रियाम, जी०। कर्मधारय इति। 'सिरीए' त्ति। श्रियावनलक्ष्म्या 'उवसोभमाणे 2 त्ति, से किं तं वाणमंतरदेवित्थियाओ? वाणमंतरदेवित्थियाओ इह द्विवचनम् आभीक्ष्ण्ये-भृशत्वे इत्यर्थः / 'आइण्ण' त्ति क्वचित्प्रदेशे अट्ठविधाओ पण्णत्ताओ।तं जहा-पिसायवाणमंतरदेवित्थिदेवानां देवीनां च वृन्दैरात्मीयात्मीया वा समर्यादानुल्लङ्घनेन व्याप्ता, याओ०जावसेत्तं वाणमंतरदेवित्थियाओ। (सू०-१५)जी०२ आशब्दोऽत्र मर्यादावृत्तिः, तथा क्वचित्तु-'विइण्ण' त्ति, तैरेववृन्दैनि प्रति जावाससीमोल्लङ्घनेन व्याप्ताः, विशब्दो विशेषवाची, 'उवत्थड' त्ति | वाणर-पुं०(वानर) मर्कटे, प्रश्न०१आश्र० द्वार। आ० चू०। अनु०। प्रव०॥ उपस्तीर्णा उपशब्दः सामीप्यार्थः स्तृञ् चाच्छादनार्थः, ततश्चोत्पत- पाइ० ना०ा "सो वाणरजूहवई कंतारे सुविहियाणुकंपाए" आव०४ द्विनिपतद्भिश्चानवरतक्रीडासक्तैरुपर्युपरिच्छादिताः, "संथड' त्ति अ० आ० का संस्तीर्णाः संशब्दः परस्परसंश्लेषार्थः, ततश्च क्वचित्तैरेव क्रीडमानैरन्यो- वाणह-स्त्री०(उपानह) मोचके, पादत्राणे, ध०२अधिol न्यस्पर्द्धया समन्ततश्वलद्भिराच्छादिता इति, 'फुड' त्ति स्पृष्टा आसन- वाणारसी-स्त्री०(वाराणसी)"करेणु-वाराणस्यो रणोयत्ययः" शयनरमणपरिभोगद्वारेण परिभुक्ताः , स्फुटा वा सप्रकाशा व्यन्तरसुर-- |8 / 2 / 116|| इति रस्थानेणः। प्रा०। काशीजनपदराजधान्याम्, स्था० निकरकिरणविसरनिराकृतान्धकारतया। 'अवगाढगाढ' त्ति / गाढं- १०ठा०३ उ०1 सूत्राज्ञा०। आव०। प्रज्ञा०। अन्ता प्रकका विपाती वाढमवगाढास्तैरेव सकलक्रीडास्थानपरिभोगनिहित-मनोभिरधोऽपि "नत्वा तत्त्वाख्यायिनं श्रीसुपार्श्व, श्रीपावं च ध्वंसिताशेषविघ्नम्। व्याप्ताः, गाढावगाढा इति वाच्ये प्राकृतत्वादवगाढगाढाः, इह च वाराणस्यास्तीर्थरत्नस्य कल्पं, जल्पामस्सत्कल्पनापोढकल्पम्।।१।।" देवत्वयोग्यस्य जीवस्याभिधानेन तदयोग्यः सामथ्यदिवसीयत एवेति। अस्त्यत्रैव दक्षिणे भरतार्द्ध मध्यमखण्डे काशीजनपदालंकृतिरुत्तर'अत्थेगइए नो देवे सिए' इत्येतस्यादावुक्तस्य पक्षस्य निर्वचनं कृतं वाहिन्या त्रिदशवाहिन्याऽलंकृतघनकनकरत्नसमृद्धा वाराणसी नाम द्रष्टव्यमिति, अथोद्देशकनिगमनार्थमाह- 'सेवं भंते ! भंते' त्ति यन्मया नगरी, गरीयसामद्भुतानां निधानम्। वारणा नाम्नी सरित् असिनाम्नी पृष्टं तद्भगवद्भिः प्रतिपादितं तदेवमित्थमेव भदन्त ! नान्यथा, अनेन च / द्वे अपि सरितावस्यां गङ्गामनुप्रविष्टे इति वारणासीति तदुक्तं भगद्वचने बहुमानंदर्शयति। द्विर्वचनं चेह भक्तिसंभ्रमकृतमिति। एवं कृत्वा नामास्याः प्रसिद्धम्, अस्यांसप्तमो जिनसत्तमः श्रीमान्सुपार्श्व ऐक्ष्वाकुप्रभगवान् गौतमः श्रमणं भगवन्तं महावीरं वन्दते नमस्यति चेति / भ०१ तिष्ठमहीपतिमहिष्याः पृथ्वीदेव्याः कुक्षाववतीर्य जन्मसुपादितत्रिभुवनश०१ उ०। पञ्चा० चं० प्र०। उत्त० जनवादितयशः पटहः स्वस्तिकलाञ्छितद्विशतधनुरुच्छ्रायः काञ्चनअथ व्यन्तरभेदानां नामान्याह च्छायकायः क्रमेण प्राज्यराज्यश्रियमनुभूय भूयः सांवत्सरिकं दानं प्रदाय सहस्राऽऽनवणे दीक्षां च कक्षीकृत्य विहृत्य छद्मस्थावस्थया नवमासी पिसाय 1 भूया २जक्खाय 3. रक्खसा किन्नराय५ किंपुरिसा केवलममलमासाद्य संमेतगिरिमेत्य निर्वृतः। त्रयोविंशश्वजिनेशः श्रीपार्श्वनाथ ६।महोरगाय७गन्धव्वा 8, अट्टहा वाणमन्तरा / / 208|| ऐक्ष्वाकाश्वसेनसू नुर्वामाकुक्षिसंभवः पन्नगलक्ष्मो नवकरोच्छ्रायो व्यन्तरा अष्टविधाः पिशाचापभूतारयक्षाश्च३पुना राक्षसाः 4 किन्नराक्ष५ नीलच्छविवपुस्तारान्तजन्माऽऽश्रमपदोद्याने कौमार एवोपात्तचारित्रभावः किंपुरुषाः६ महोरणाः 7 गन्धर्वाः८ एवमष्टप्रकारा व्यन्तरा ज्ञेयाः। उत्त० केवलमुत्पाद्य तस्मिन्नेव शैलेशीमवाप्य सिद्धः, अस्यामेव कुमारकाले 36 अ० भगवानेष एव मणिकर्णिणकायां पञ्चाग्नितपस्तप्यमानात्कमठऋषेरायतिव्यन्तराणां स्थानान्याह भाविनीं विपदमात्मनो विदितवानप्यन्तर्दारुणज्वलनज्वालाभिरर्द्धदग्धकेवइयाणं भंते! वाणमंतराऽऽवासापण्णत्ता? गोयमा! इमीसे दन्दशूकं जनन्या जनानां च संदर्य कुपथमथनमकार्षीत् / अस्यां णं रयणप्पभाए पुढवीए रयणामयस्स कंडस्स जोयणसहस्स- काश्यपगोत्रौ चतुर्वेदौ षट्कर्मकर्मठौ समृद्धौ यमलभ्रातरौ जयघोषवाहलस्स उवरि एगंजोयणसयं ओगाहेत्ता हेहाचेगंजोयणसयं विजयघोषाभिधानौ द्विजवरावभूताम्, एकदाजयः स्नातुंगङ्गामगात, तत्र वजेत्ता मज्झे अट्ठसु जोयणसएसु एत्थ णं वाणमंतराणं देवाणं / प्रदाकुना ग्रस्यमानंभेकमेकमालोक्यतत्सर्प चकुललेनोत्क्षिप्य भूमौपातित