SearchBrowseAboutContactDonate
Page Preview
Page 1095
Loading...
Download File
Download File
Page Text
________________ वाणमंतर 1071 - अभिधानराजेन्द्रः - भाग 6 वाणमंतर जावइओ चुए पेच्चा अत्थेगइए देवे सिया, अत्थेगइए नो देवे सिया ? गोयमा ! जे इमे जीवा गामाऽऽगरनगरनिगमरायहाणिखेडकब्बडमडंबदोणमुहपट्टणसमसन्निवेसेसु अकामतण्डाए अकामछुहाए अकामबंभचेरवासेणं अकामसीतातवदंसमसगअण्हाणगसेयजल्लमलपंकपरिदाहेणं अप्पतरं वा भुजतरं वा कालं अप्पाणं परिकिलेसंति अप्पाणं परिकिलेसित्ता कालमासे कालं किच्चा अन्नयरेसु वाणमंतरेसुदेवलोगेसु देवत्ताए उववतारो भवंति। केरिसाणं भंते ! तेसिं वाणमंतराणं देवाणं देवलोगा पण्णत्ता ? गोयमा / से जहानामए इह मणुस्सलोगम्मि असोगवणेइ वा सत्तवण्णवणेइ वा चंपयवणेइ वा चूयवणेइ वा तिलगवणेइ वा लाउयवणेइ वा निग्गोहवणेइ वा छत्तोववणेइवा असणवणेइ वा सणवणेइ वा अयसिवणेइ वा कुसुंभवणेइ वा सिद्धत्थवणेइ वा बंधुजीवगवणेइ वा णिचं कुसुमियमाइय-- लवइयथवइयगुलइयगोच्छियजमलियजुवलियविणमियपणमियसुविभत्तपिंडिमंजरिवडेंसगधरे सिरीए अतीवर उवसोभेमाणे 2 चिट्ठइ, एवामेव तेसिं वाणमंतराणं देवाणं देवलोगा जहन्नेणं दसवाससहस्सद्वितीएहिं उक्कोसेणं पलिओवमट्टितीएहिं बहूहिँ वाणमंतरेहिं देवेहिं तद्देवीहि य आइण्णा वितिकिण्णा उवत्थडा संथडाफुडाअवगाढगाढसिरीए अतीव अतीव उवसोभेमाणा चिटुंति, एरिसगाणं गोयमा! तेसिं वाण-मंतराणं देवाणं देवलोगा पण्णत्ता, से तेणऽटेणं गोयमा! एवं वुच्चइ जीवे णं असंजए०जाव देवे सिया ! सेवं भंते ! भंते ! त्ति, भगवं गोयमे समणं भगवं महावीरं वंदति नमसति वंदित्ता नमंसित्ता संजमेणं तवसा अप्पाणं भावेमाणे विहरति / (सू०१९) 'जीवेण' मित्यादिव्यक्तं,नवरम् 'असंजए' त्ति असा, धुः संयमरहितो वा, अविरए, त्ति प्राणातिपातादिविरतिरहितः विशेषेण वा तपसि रतो यो न भवति सोऽविरतः, अप्पडिहए' त्यादि, प्रतिहतंनिराकृतमतीतकालकृतं निन्दादिकरणेन प्रत्याख्यातंच वर्जितमनागतकालविषयं पापकर्मप्राणातिपातादि येनस प्रतिहतप्रत्याख्यातपापकर्मा तन्निषेधादप्रतिहतप्रत्याख्यातपापकर्मा, अनेनातीतानागतपापकर्मनिषेध उक्तः / असंयतोऽविरतश्चेत्यनेन वर्तमानपापासंवरणमभिहितम्, अथवा-(न) नैव प्रतिहतं, तपोविधानेन मरणकालाद् आरात्क्षपितंप्रत्याख्यातं च मरणकालेऽप्याश्रवनिरोधेन पापकर्म येन स तथा; अथवा-(न)नैव प्रतिहतंसम्यग्दर्शनप्रतिपत्तितः प्रत्याख्यातं च सर्वविरत्यङ्गीकरणतः पापकर्म-ज्ञानावरणाद्यशुभं कर्म येन स तथा, 'इओ' ति इतः-प्रज्ञापकप्रत्यक्षात्तिर्यग्भवान्मनुष्यभवादाच्युतो-मृतः 'पेद्य' त्ति जन्मान्तरे देवः स्यात्? इति प्रश्नः, 'जे इमे जीवे' त्ति ये इमे | प्रत्यक्षासन्नाः पञ्चेन्द्रियतिर्यचो मनुष्या वा 'गामे' त्यादि ग्रामादिष्वधिकरणभूतेषु, तत्र ग्रामोजनपदप्रायजनाश्रितः स्थानविशेषः' आकरोलोहाद्युत्पत्तिस्थानं नकर-कररहितं निगमो--वणिग्-जनप्रधानं स्थानं राजधानी--यत्र राजा स्वयं वसति खेटे-धूलि-प्राकारं कर्बट-कुनगरं मडम्बंसर्वतो दूरवर्तिसन्निवेशान्तरं द्रोण-मुख-जलपथस्थलपथोपेतं पत्तनं-विविधदेशागतपण्यस्थानं, तच्च द्विधा जलपत्तनं स्थलपत्तनंचेति, रत्नभूमिरित्यन्ये, आश्रमं तापसादिस्थानं सन्निवेशो-घोषादिः,एषां द्वन्द्वस्ततस्तेषु, अथवा-ग्रामादयो ये सन्निवेशास्ते तथा तेषु 'अकामतण्हाए' त्ति अकामानांनिर्जराधनभिलाषिणां सतां तृष्णातृड् अकामतृष्णा तया, एवमकामक्षुधा, 'अकामबंभचेरवासेणं' ति अकामानां निर्जराद्यनभिलाषिणां सताम् अकामो निरभिप्रायो ब्रह्मचर्येण स्त्र्यादिपरिभोगाभावमात्रलक्षणेन वासोरात्रौ शयनमकामब्रह्मचर्यवासः अतस्तेन, 'अकामअण्हाणगसेयजल्लमलपंकपरिदाहेणं' ति अकामा येऽस्नानकादयस्तेभ्यो यः परिदाहः स तथा तेन, तत्र स्वेदः--प्रस्वेद याति च लगति चेति जल्लो-रजोमानं मलः-कठिनीभूतं रज एव पङ्कोमल एव स्वेदनार्दीभूत इति, 'अप्पतरो वा भुञ्जतरो वा कालं' ति प्राकृतत्वेन विभक्तिविपरिणामादल्पतरं वा भूयस्तरं वा बहुतरं कालं यावत् वाशब्दौ देवत्वं प्रत्यल्पेतरकालयोः समताऽभिधानार्थों, केवलं देवत्वे सामान्यतः सत्यपि अल्पतरकालमकामनिर्जरावतामविशिष्ट तत्स्याद् इतरेषां तु विशिष्टमिति, अप्पाणं परिकिलेसंति' त्ति विवाधयन्ति, 'कालमासे' त्ति कालोमरणं तस्य मासः-प्रक्रमादवसरः कालमासस्तत्र 'कालं किच्च' त्ति मृत्वा 'वाणमंतरेसु' त्ति वनान्तरेषुवन-विशेषेषु भवा अवर्णागमकरणाद्वानमन्तराः, अन्ये त्याहुः-वनेषु भवा वानास्ते च ते व्यन्तराश्चेति वानव्यन्तरास्तेषामेते वानमन्तरा वानव्यन्तरा वाऽतस्तेषु देवलोकेषु-देवाश्रयेषु देवत्ताए उववत्तारो भवति' त्ति ये इमे इत्यत्र यच्छब्दोपादानात्ते देवतयोपपत्तारोभवन्तीतिद्रष्ट-व्यम्। 'तेसिं ति ये देवलोकेष्वकामनिर्जरावन्तो देवतयोत्पद्यन्ते तेषामिति से जहाभए ति से' त्ति अथ' यथा येन प्रकारेण नामेति संभावने, वाक्यालङ्गारे वा 'ए' इत्यामन्त्रणार्थोऽलङ्कारार्थ एव 'इहं' ति इह मर्त्यलोके 'असोगवणेइव' त्ति अशोकवनम्, इतिशब्द उपप्रदर्शने, अनुस्वारलोपः सन्धिश्च प्राकृतत्वात्, ‘वा' इति विकल्पार्थः, अथवा-- 'असोगवणे' इत्यत्र प्रथमैकवचनकृत एकारः इवशब्दस्तुवाक्यालङ्कारे, अशोकादयस्तुप्रसिद्धा एव नवरं 'सत्तवन्न' ति सप्तपर्णः-सप्तच्छदइत्यर्थः, कुसुमिय' त्ति संजातकुसुमं 'माइय' तिमयूरितसंजातपुष्पविशेषमित्यर्थः,'लवइय' तिलवकितसंजातपल्लवलवमड्कुरवदित्यर्थः। 'थवइय' त्तिस्तवकितं संजातपुष्पस्तवकमित्यर्थः, 'गुलइय'त्तिसञ्जातगुल्मकं,गुल्मंचलतासमूहः 'गुच्छ्यि' ति संजातगुच्छम, गुच्छश्च पत्रसमूहः, यद्यपिचस्तवकगुच्छ्योरविशेषोना
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy