________________ वाघाय 1070- अभिधानराजेन्द्रः - भाग 6 वाणमंतर स्य प्रान्ते प्रवृत्तमिति हैमवीरचरित्रे प्रोक्तमस्ति॥२६२|| सेन०३ उल्ला०। परीताः 'संखधमग' त्ति 'शंख ध्मात्वा ये 'जम' ति यद्यन्यः कोऽपि वाघायरूव-त्रि०(व्याघातरूप) परिक्षयस्वभावे, सूत्र०१श्रु०११ अ० नाऽऽगच्छतीति 'कूलधम्मग' त्ति ये कूले स्थित्वा शब्दं कृत्वा भुञ्जते वाघारियपाणि-त्रि०(व्याधारितपाणि) लम्बितभुजे, अवलम्बितबाही, 'मियलुद्धय' त्ति प्रतीता एव 'हत्थितावस' त्ति ये हस्तिनं मारयित्वा प्रव०६७ द्वार। तेनैव बहुकालं भोजनतो यापयन्ति 'उडुंडग' त्ति ऊर्धीकृतदण्डा ये वाघुण्णिय-त्रि०(व्याघूर्णित) चञ्चले, ज्ञा० १श्रु० 110 सञ्चरन्ति "दिसापेक्खिणो' त्ति उदकेन दिशः प्रोक्ष्य ये फलपुष्पादिवाघल-पुं०(व्याघ्र) विक्रमवत्सराणामष्टमनवमशतकेषु जाते क्षत्रिय समुचिन्वन्ति 'वाकवासिणो ' त्ति वल्कलवाससः 'चेलवासिणो' त्ति जातिविशेषे, "अणहिल्लपट्टनगरे भीमदेवानन्तरं वाघेला अत्तए लूणप्प व्यक्तम्, पाठान्तरे 'पेलवासिणो' ति समुद्रवेलासन्निधिवासिनः सायवीरघवलवीसलदेवसारंगदेवकण्णदेवा नरिंदा संजाया, ततो 'जलवासिणो' त्तिये जलनिमग्ना एवासतेशेषाः प्रतीताः नवरं जलाभि सेयकविणगाया' इति ये अस्नात्वा न भुञ्जते स्नानाद्वा पाण्डुरीभूतगात्रा अल्लावुद्दीणसुरत्ताणाण आणा पयट्टा" ती०२५ कल्पा इति वृद्धाः / (पाठान्तरे) जलाभिषेककठिनं गात्रं भूताः प्राप्ता येते तथा वाड-न०(वाट) वृत्यादिपरिक्षिप्तगृहसमूहे, उत्त० 34 अ०। कण्टक 'इंगालसोल्लियं' ति अङ्गारैरिव पक्वम् ‘कंडुसोल्लिय' ति कन्दुपक्वमिवेति वाटिकायाम्, उत्त० 22 अ० आचा०। प्रश्न० / पाटकेति संज्ञाप्रसिद्धे, 'पलिओवमवाससयसहस्समब्भहियं ति मकारस्य प्राकृतप्रभवत्वानि०चू०३उ०। द्वर्षशतसहस्राभ्यधिकमित्यर्थः। अथवा-पल्योपमं वर्षशतसहस्रमभ्यवाडधाणग-न०(वाटधानक) स्वनामख्याते लघुनगरे, “दधि-वाहन धिकं च पल्योपभादित्येवं गमनिकः / 'पव्वझ्या समण' त्ति निर्ग्रन्था पुत्रेण, राज्ञा च करकण्डुना। वाटधानकवास्तव्याश्चाण्डाला ब्राह्मणी इत्यर्थः 'कंदप्पिय' त्ति कन्दपिकाःनानाविध-हासकारिणः 'कुकुइय' कृताः॥१॥" इति तत्रत्याश्चाण्डालाः करकण्डुना ब्राह्मणी-कृताः। त्ति कुकुचेन कुत्सितावस्पन्देन चरन्तीति कौकुचिकाः, ये हि भूनयनआ०क० 4 अग वदनकरचरणादिभिर्भाण्डा इव तथा चेष्टन्ते यथा स्वयमहसन्तएव परान् वाढ-न०(वाढ) अत्यर्थे , 'वाढन्ति भाणिऊणं' वाढमित्यभिधायात्यर्थं हासयन्तीति 'मोहरिय'त्ति मुखरा नानाविधा असम्बन्धाभिधायिनस्त करोम्यादेशं शिरसि स्वाम्यादेशमित्युक्त्वा। आ०म०१ अ०। उत्त०। एव मौखरिकाः 'गीयरइपिय' त्ति गीतेन या रती रमणं क्रीडा सा प्रिया वाढंकार -पुं०(वाढंकार) एतन्नान्यथेति कथने, विशे० नं०। आ०म० येषां गीतरतयो वा लोकाः प्रिया येषां ते तथा-'सामण्णपरियाग' ति वाण-पुं०(वाण) वण-घञ्। मार्गणे, प्रश्र०४ आश्र० द्वार। शरे, गवां स्तने, श्रामण्यपर्याय; साधुत्वमित्यर्थः / पाउणंति त्ति प्रापयन्ति; पूरयन्तीदैत्यभेदे, केवले, वह्निकाण्डावयवे, भद्रमुञ्चे राज्ञि, कादम्बरीग्रन्थकारके त्यर्थः // 11 // औ०। कविभेदे च नीलझिण्ट्याम् / स्त्री०। वाच०। आचा०] "अयसिकुसुमेइ वाणमंतर-पुं०(व्यन्तर) देवभेदे, प्रज्ञा०१पदाअन्तरं नामअव-काशः, वा वाणकुसुमेइ वा' प्रज्ञा०१० पद 4 उ०। तचेहाश्रयरूपं द्रष्टव्यम्, विविधं भवननगरावासरूपमन्तरं येषां ते *वान-त्रि०। वनेषु भवे, स० 800 सम० भ०। आव०! व्यन्तराः / तत्र भवनानि रत्नप्रभायाः प्रथमे रत्नकाण्डे उपर्यधश्च प्रत्येक दाणपत्थ-पुं०(वानप्रस्थ) वनेऽटव्यां प्रस्था-प्रस्थानमवस्थानं वा योजनशतमपहाय शेषेऽष्टयोजनशतप्रमाणे मध्य-भागे भवन्ति, वनप्रस्था। साऽस्ति येषाम, तस्यां वा भवा वानप्रस्थाः। वने भवा वाना नगराण्यपि तिर्यग्लोके / तत्र तिर्यग्लोके यथा-जम्बूद्वीपद्वाराधिपतेप्रस्था वा स्थितिः / वाना प्रस्था येषां ते वानप्रस्थाः / वनतापसेषु, विजयदेवस्यान्यस्मिन् जम्बूद्वीपे द्वादशयोजनसहस्रप्रमाणा नगरी, लोकप्रसिद्धतृतीयाश्रमवर्तिषु, नि०१ श्रु०३ वर्ग३ अ० "वानप्पत्थ आवासाः त्रिष्वपि लोकेषु तत्र ऊर्ध्वलोके पण्डकवनादाविति, अथवात्ति' वने-अटच्या प्रस्था-प्रस्थानं गमनमवस्थानं वा वनप्रस्था सा विगतमन्तरं मनुष्येभ्यो येषां ते व्यन्तराः, तथाहि मनुष्यानपि चक्रवर्तिअस्ति येषां तस्यां वा भवा वानप्रस्थाः। ब्रह्मचारी गृहस्थश्च, वानप्रस्थो वासुदेवप्रभृतीन् भृत्यवदुपचरन्ति केचिढ्यन्तरा इति मनुष्येभ्यो विगतायतिस्तथा' इत्येवंभूततृतीयाश्रमवर्तिनः 'होत्तिय' ति अग्रिहोत्रिकाः न्तराः, यदि वा-विविधमन्तरं शैलान्तरं कन्दरान्तरं वनान्तरं वा 'पोत्तियं' ति वस्त्रधारिणः 'कोत्तिय' त्ति भूमिशायिनः 'जन्नुइ' त्ति आश्रयरूपं येषां तेव्यन्तराः, प्राकृतत्वाच्च सूत्रेवाणमन्तरा इति पाठः। यज्ञयाजिनः 'सड्डई' त्ति श्राद्धाः 'थालइ'त्ति गृहीतभाण्डाः। 'हुबउट्ट' यदि वानमन्तरा इति पदसंस्कारः; तत्रेयं व्युत्पत्तिः–वनानामन्तराणि त्ति कुण्डिकाश्रमणाः 'दन्तुक्खलिय' त्ति फलभोजिनः 'उम्मजक' त्ति वनान्तराणि तेषु भवा वानमन्तराः। पृषोदरादित्वादुभयपदपदान्तरालउन्मजनमात्रेण ये स्नान्ति। 'संमज्जग' त्ति यन्मज्जनस्यैवासकृत्करणेन वर्तिमकारागमः। प्रज्ञा०१ पद: ये स्नान्ति 'निममज्जक' त्ति स्नानार्थं निमग्ना एव ये क्षणं तिष्ठन्ति जीवे णं भंते ! असंजए अविरए अप्पडिहयपच्चक्खाय'संपक्खल' ति मृत्तिकादिघर्षपूर्वकं येऽङ्ग क्षालयन्ति 'दक्खिणकूलग' पाव-कम्मे इओ चुए पेच्चा देवे सिया ? गोयमा ! अत्थेत्ति थैर्गङ्गाया दक्षिणकूल एव वस्तव्यम्, 'उत्तरकूलग' ति उक्तवि- | गइए देवे सिया अत्थेगइए नो देवे सिया / से केणटेणं