________________ वाकहण 1066 - अभिधानराजेन्द्रः - भाग 6 वाघाय वाकहण-न०(व्याकथन) धर्मकथायाम, आ०म०१अ०) वागरणी-स्त्री०(व्याकरणी) प्रतिपादिकायाम्, स्था०४ ठा०१ उ०। वाग-पुं०(वल्क) शणादिवृक्षत्वचि, बृ०१ उ01 वागरमाण-त्रि०(व्यागृणत्) व्याकुर्वति, स्था०३ ठा० 430 / वागजोगजुत्त-त्रि०(वाग्योगयुक्त) प्राणवायुना सर्वक्रियासु प्रवर्तिते, वागरित्ता-अव्य०(व्याकृत्य) प्रतिपाद्येत्यर्थे 'स०५५सम०। प्रश्न०२ आश्र० द्वार। वागलवत्थनिवसिय-त्रि०(वल्कलवस्त्रनिवसित) वल्कलं वल्कलस्तवागड-त्रि०(व्याकृत) लोकप्रतीतशब्दार्थे, संथा०। स्येदं वाल्कलं; तद् वस्त्रं निवसितं येन स वाल्कलवस्त्र-निवसितः / *व्यापृत-त्रिका व्यापारसक्ते, वहमानके, बृ०३ उ०। परिहितवाल्कलवस्त्रे, भ० 11 श०६ उ०! वागपणिहि-पुं०(वाक्प्रणिधि) वागनियमे, दश०५ अ०२ उ०। वागुरा-स्त्री०(वागुरा) मृगबन्धने, सूत्र०२ श्रु०२ अ० प्रतिका मृगवागमई-स्त्री०(वल्कमयी) वल्केषु कृतायाम्, वल्कमयेन वस्त्रेण दोरकेण | बन्धपाशे, प्रति०। अनु०। उपानद्विशेषे, यया पादयोरङ्गुलीश्छा-- वल्कलेन कृतायां चिलिमिल्याम्, नि० चू० 1 उ०। दयित्वा उपर्यपि छादयति। बृ०३ उ०। वागय-न०(वल्कज) वल्कनिष्पन्ने अतसीशणदुकूलादौ, पं०चू०१ | वागुरिय-पुं०(वागुरिक) वागुरया-मृगादिबन्धनरज्ज्वाचरति वागुरिकः / कल्प प्रति०। लुब्धके, सूत्र०२ श्रु०२ अ० स्था०ा प्रश्ना मृगधातके, बृ०१ वागरण-न०(व्याकरण) व्याक्रिये प्रश्नान्तरमुत्तरतयाऽभिधीयते निर्णाय उ०३ प्रका कत्वेन यत्तत्तथा / स० परप्रनितार्थोत्तररूपे (औ०) निर्वचने, स्था० वाघाइम-न०(व्याधातिम) व्याहननं व्याघातः-पर्वतादिस्खलनम्, तेन १ठा०उ०ा आ०म० भ० ज्ञा०। उपा०ानं० पृष्टाऽपृष्टार्थकथने, कल्प०३ निर्वृत्तं व्याघातिमम्।"भावादिमः" // 64 / 21 // इतीमप्रत्ययः / चं० अधि०६ क्षण। पा०ा यथाऽवस्थितार्थ-प्रज्ञापने, आचा०१ श्रु०५१०६ प्र०१८ पाहु०। पर्वतादिकारणिके,सू०प्र०२८ पाहु०। सितव्याघ्रादिकृते उ०ा उपदेशे, आचा०१ श्रु०१अ०१3०। (पाणिनीयव्याकरणे एव नाग्रह मरणभेदे, "वाघाइयमाएसो, अबरद्धो होज्ज अण्णतरणंतो। सलिमहिइति 'पाणिणि' शब्दे पञ्चमभागे 846 पृष्ठे उक्तम.) (यथा समवसर- सीयएहओ, एयं बाघाइयं मरणं'' आचा० १श्रु०८ अ०/ णेऽनेकेषां प्रश्रानां युगपदुत्तरं भगवान् ददाति तथोपरिष्टात् 'समोसरण' | वाघाय-पुं०(व्याधात) व्याहनं व्याघातः। स्खलने, सू० प्र० 17 पाहु०। शब्दे वक्ष्यते) व्याक्रियन्तेलौकिकाः वैदिकाःसामयिकाश्च शब्दा अनेनेति चं०प्र०ा पञ्चा०। विलोपे, व्य०१० उ०॥ संहारणे, नं० विनाशे, आचा० व्याकरणम् / शब्दशास्त्रे, तच प्रथममृषभदेवेन शक्रेन्द्र प्रति कथित- १श्रु०६अ०५ उ० परिमन्थे, बृ०४ उ० प्रज्ञा-पनाद्वितीयपदेबादराग्नेमिति ऐन्द्रं व्याकरणं जातम्। आ०म०१ अ० प्रश्नका व्याकरणा-निच रधिकारे-'वाघायं पडुचपञ्चसुमहाविदेहेसु एतत्पदव्याख्याने व्याघातो विंशतिः-ऐन्द्र जैनेन्द्र सिद्धहेमचन्द्र 3 चान्द्रपाणिनी-य५ सारस्वत नामातिस्निग्धोऽतिरूक्षो वा कालः, तस्मिन्सति अग्निव्यवच्छेदात्, ततो 6 शाकटायन७ वामन विश्रान्त बुद्धिसागर 10 सरस्वतीकण्ठाभरण , यदा पञ्चसु भरतेषु पञ्चस्वैरवतेषु सुषमसुषमा सुषमदुःषमा वर्तते 11 विद्याधर १२कलापक 13 भीमसेन 14 शैव 15 गौड 16 नन्दि 17 तदाऽतिस्निग्धः कालो दुष्षमदुष्षमायां चातिरूक्ष इत्यग्निव्यवच्छेद जयोत्पल 18 मुष्टिव्याकरण 16 जय-देवाभिधानानि 20 / कल्प०१ इत्युक्तमस्ति, अत्र च प्रथमारके तृतीयारके च बादराग्रिनिषेधो भणितो अधि०१क्षण आ०चू०आव०। आ०म० औof नि०। अष्टौऐन्द्रादीनि न द्वितीयारके, तेन द्वितीयारकेऽग्निर्भवति न वा? किञ्च सुषमदुष्माव्याकरणानिन केवलं पाणिनीये एवाग्रहः कार्यः। आव०२अाव्याकरणं यामत्राग्निनिषेधः प्रोक्तः, अगणिस्स यउट्ठाणं' इत्यादिना चाग्निसंभवः संस्कृतशब्द-व्याकरणं प्राकृतशब्दव्याकरणं प्रश्नव्याकरणं च / / प्रोचे, तदेतत्कथं सङ्गच्छते? किश्न-उत्सर्पिण्यां द्वितीयारके कियति अन्यच्च ये केचन अबुद्धा धर्म प्रत्यविज्ञातपरमार्था व्याकरणशुष्कत- गते बादराऽग्निरुत्पस्यते? कियति गते च तस्मिन् नीति-प्रवृत्तिस्तत्प्रकादिपरिज्ञानेन जातावलेपाः पण्डितमानिनोऽपिपरमार्थवस्तुतत्त्वानव- वर्त्तकश्च को भविष्यतीति? प्रश्नः, अत्रोत्तरम्-प्रज्ञापनेत्यत्र प्रज्ञापनाबोधादबुद्धा इत्युक्तम्, न च व्याकरणपरिज्ञानमात्रेण सम्यक्त्वव्यति- पुस्तकपाठानुसारेण प्रथमद्वितीयतृतीयारकेषु कालस्यातिस्निग्धता रेकेण तत्त्वावबोधो भवतीति, तथा चोक्तम्-"शास्त्रावगाहपरिधट्टन- प्रोक्ताऽस्तीति का शङ्का? तथा तृतीयारकेऽतिस्निग्धातायामुक्तातत्परोऽपि, नैवाबुधः समभिगच्छति वस्तुतत्त्वम् / नानाप्रकाररसभा- यामपितत्प्रान्ते'अगणिस्स यउहाणं' इत्यादिभणनंतु अल्पस्या विवक्षवगताऽपि दर्वी, स्वाद रसस्य सुचिरादपि नैव वेत्ति॥१॥" सूत्र०१ श्रु० णान्न वाधाविधायि, तथोत्सर्पिण्या द्वितीयारकस्यादौ पुष्करसंवर्तादि८ अ० प्रश्ने सति निर्वचनतापादमाने पदार्थे, "समणे णं भगवं महावीरे पञ्चमेघवर्षणे बादरवनस्पतिप्रादुर्भवने विलनिर्गतमनुष्यासादिनिएगदिवसेणं एगनिसिजाए चउवनाई वागरणाई वागरित्था" 'वागरित्थ' वृत्तिरूपा नीतिर्विहिताग्रामादिनिवेशाश्चादिग्रहणादग्न्यादिसम्भवेपाकादित्ति व्याकृतवान् / तानि चाप्रतीतानि। स०५४ सम०। निवर्त्तनंच प्रागजातजातिस्मरणात्प्रथमकुलकराद्विमलवाहना द्वितीयारक