________________ वाउभूइ १०६८-अभिधानराजेन्द्रः - भाग 6 वाकवासि शरीरादर्थान्तरभूतमस्मदभ्युपगतमात्मानं समस्तव्यवहारसिद्धये प्रति- विज्ञानघनाख्यः पुरुष एवायं भूतेभ्योऽर्थान्तरमित्यादिव्याख्या पूर्ववदेव। पद्यस्वेति। अत एव प्रागुक्तम्-शरीरतया परिणतो भूतसंघातोऽयं विद्यमानकर्तृकः, नन्वेवंभूतस्यात्मनः कथं भूतानि ज्ञानानि प्रवर्तन्ते, कस्माच हेतो- आदिमत्प्रतिनियताकारत्वात्घटवद्, यश्चतत्कर्तास तदतिरिक्तो जीवः स्तानि जायन्ते? इत्याह-- इति। भूतातिरिक्तात्मप्रतिपादकानि च वेदवाक्यानि तवापि प्रतीतान्येव / तस्स विचित्तावरण-क्खओवसमजाइचित्तरूवाई। तद्यथा- "सत्येन लभ्यस्तपसा ह्येष ब्रह्मचर्येण नित्यं ज्योतिर्मयो खणियाणि य कालंतर-वित्तिणियमइविहाणाई॥१६८०॥ विशुद्धोऽयं पश्यन्तिधीरायतयः संयतात्मानः" इत्यादि। तदेवं सर्वेषामतेर्मतिज्ञानस्य विधानानि-नानाभेदरूपाणि तस्य यथोक्तरूप- मपि वेदवाक्यानां भूतातिरिक्तस्य जीवस्य प्रतिपादकत्वाद् भूतेभ्योस्यात्मनः प्रवर्तन्ते। कथंभूतानि? इत्याह-विचित्रो योऽसौ मतिज्ञाना-- ऽतिरिक्तं जीवं प्रतिपद्यस्वेति। वरणक्षयोपशमस्ततो जातानि अत एव स्वकारणभूतक्षयोपशम- एवं भगवता संशयेऽपनीते सति वायुभूतिः किं कृत्वान्? इत्याहवैचित्र्याद् विचित्ररूपाणि तथापर्यायरूपतया क्षणिकानि, द्रव्यरूपतया छिन्नम्मि संसयम्मि, जिणेण जरामरणविप्पमुक्केणं / तु नित्यत्वात् कालान्तरवृत्तीनिा उपलक्षणं चमतिविधानानि, श्रुताऽ- सो समणो पटवइओ, पंचहिं सह खंडियसएहिं / / 1656|| वधिमनःपर्यायविधानान्यपि यथासंख्यं श्रुताऽवधिमनःपर्यायज्ञाना व्याख्या पूर्ववत्। विशे० वरणक्षयोपशमवैचित्र्याद् विचित्ररूपाणि यथासंभवं तस्य द्रष्टव्यानि। वाउय-त्रि०(व्यापृत) व्यापारवति,ज्ञा०१श्रु०८ अ० औ०) केवलं ज्ञानं त्वेकमेवाविकल्पं केवल-ज्ञानावरणक्षयादेव द्रष्टव्यमिति। वाउरिय-पुं०(वागुरिक) वागुरा-मृगबन्धनं तया चरन्तीति वागुरिकाः। एतदेवाऽऽह मृगव्याधे, अनु०। आ०म० / स्था०। निचो संताणो सिं, सव्वावरणपरिसंखए जंच। वाउल-त्रि०(वातूल) 'उ<-हनूमत्कण्डूय-वातूले ||8/11121|| इत्यूत केवलमुदियं केवल-भावेणाणंतमविगप्पं / / 1681|| उत्त्वम् / वाउलो / प्रा०ा वातशब्दात् अस्त्यर्थे ऊलच् / वातरोगयुक्ते 'सिं' ति एतेषां च मतिज्ञानादिविधानानामविशेषितज्ञानमात्ररूप उन्मत्ते,समूहार्थेऊलच्। वातसमूह,पुं०ावाचा सन्तानो नित्योऽव्यवच्छिन्नरूपः, केवलज्ञानं त्वविकल्पं भेदरहितमुदित वाउलग्ग-न०(व्याकुलाग्र) सेवायाम्, "निचं वियवाउलगं कुणंति" - माख्यातं भगवद्भिः। यतः सर्वस्यापि निजावरणस्य क्षय एव तदुपजायते। 'नित्यं वाउलग्गति' सेवां कुर्वन्ति विदधति। जीवा० 26 अधि०। अतोऽविकल्पं केवलभावेनानन्तकालावस्थायित्वात्, अनन्तार्थविषय वाउलणा-स्त्री०(व्याकुलना) धर्मकथादिभिराचार्यस्य समयक्षेपे, व्य० त्वाचानन्तमिति। विशे०।पुनर्वा-युभूतिः संदिहानः-अनुपलब्धिविषयं 4 उ01 प्रश्नं कृतवान् स च 'अणुव-लद्धि' शब्दे प्रथमभागे 411 पृष्ठे दर्शितः।) वाउलिय-त्रि०(व्याकुलित) आकुलीभूते, बृ०३ उ० प्र०) अतोऽस्य कर्मानुगतस्य संसारिणो जीवस्यामूर्तत्वाद् नभस इव, कार्मणस्य तु सौक्ष्म्यात् परमाणोरिव सतोऽनुपलब्धिः, नासतः / कथं वाउलियसलिला-स्त्री०(व्याकुलितशलिला) विलोलितजलायाम, पुनरेतज्ज्ञायते-नासत आत्मनोऽनुपलब्धिः, किन्तु-सतः? इति चेत्। प्रश्न०३ आश्र० द्वार। उच्यते अनुमानैस्तत्सत्त्वस्य साधितत्वादिति। वाउली-स्त्री०(वातोलि) वात्यायाम, ज्ञा०१ श्रु०१ अ०। आचा० वेदोक्तद्वारेणाऽपि देहव्यतिरिक्तमात्मानं साधयितुमाह वाउल्ल-त्रि०(व्याकुल) "सेवादौ वा" ||8||6|| इति वा लस्य द्वित्वम् / देहाणण्णे व जिए, जमग्गिहोत्ताइ सम्गकामस्स। प्रा० असमञ्जसे, भ०७ श०६ उ०ा क्षुब्धे,प्रश्र०३ आश्र0 द्वार। वेयविहियं विहण्णइ, दाणाइफलं च लोयम्मि // 1685|| *वातूल-त्रि० / वातरोगयुक्ते, 'वाउल्लो जम्बुल्लो मुहुलो बहुजं पिरो य शरीरमात्रे जीवे सति गौतम ! यत् स्वर्गकामस्य वेदविहितमग्नि | वायालो।' पाइ०ना०६६ गाथा। होत्राद्यनुष्ठानंत विहन्यते, देहस्य वह्निनाऽत्रैवभस्मीकरणात्, जीवाभावे वाउल्लिया-स्त्री०(व्याकुलिका) रूपके, अनु०। कस्यासौ स्वर्गो भवेत्? इति भावः / दानादिफलं चानुभवितुरभावात् वाउसत्थ-न०(वायुशस्त्र) वायव्ये शस्त्रे, सूत्र० १श्रु०८ अ०२३०। कस्य भवेत् ? इति। विरुद्धवेदपदश्रवणनिबन्धनश्चैष वायुभूते वशरीर- वाउसिय-न०(वाकुश्य) वकुशत्वे, कश्मलचारित्रत्वे ग्लानत्यादिकारणं योर्भेदाभेदविषयः संशयः। विनाऽपि हस्तपादादिक्षालनशीलत्वे, जीता अतो वेदपदार्थकथनद्वारेणापि तमपाकुर्वन्नाह *वाकुशिक-पुं०। विभूषणशीले, औ०। विण्णाणघणाईणं, वेयपयाणं तमत्थमविदंतो। वाओस-त्रि०(व्याक्रोश) उबुद्धे, विशे० देहाणण्णं मन्नसि, ताणं च पयाणमयमत्थो॥१६६५।। | वाकवासि(ण)-पुं०(वल्कवासिन्) वल्कवाससि वानप्रस्थे, औ०।