________________ वाउमूह 1066 - अभिधानराजेन्द्रः - भाग 6 वाउमूह तुर्दर्शकस्येति दृष्टान्तः / अत्रापि प्रयोगाभ्यां तात्पर्यमुपदर्शाते, तद्यथा- मात्रमेवैतत्,न ह्यतीन्द्रि येष्वर्थेष्वेकान्तेनैव युक्त्यन्वेषणपरैर्भाव्यम् / इह यो यदुपरमेऽपि यैरुपलब्धानामर्थानामनुस्मर्तास तेभ्यो व्यतिरिक्तो / विशे०। (परभववक्तव्यता 'परभव' शब्दे पञ्चमभागे 530 पृष्ठे गता।) दृष्टः, यथा गवाक्षरुपलब्धानामर्थानां गवाक्षोपरमेऽपि देवदत्तः, अनुस्म- इदानीमिहभवमङ्गीकृत्याऽऽह-अथवा-क्षणिकत्वमभ्युरति चायमात्मान्धवधिरत्वादिकालेऽपीन्द्रियोपलब्धानर्थान, अतः स . पगम्योक्तम्, अधुना तत् क्षणिकमेव न भवतीत्याहतेभ्योऽन्तिरमिति। तथा इन्द्रियेभ्यो व्यतिरिक्त आत्मा, तद्व्यापारे नय सव्वहेव खणि, नाणं पुटवोवलद्धसरणाओ। ऽप्यनुपलम्भात,इह यो यद्व्यापारेऽपि वैरुपलभ्यानर्थान् नोपलभते खणिओन सरह भूयं, जह जम्माणंतरविनट्ठो॥१६७३।। स तेभ्यो भिन्नो दृष्टः, यथा स्थगितगवा क्षोऽप्यन्यमनस्कतयाऽनुप नच सर्वथैव क्षणिकं ज्ञानं वक्तुंयुज्यते। कथञ्चित्तु क्षणिकतां भगवानयुक्तोऽपश्यं-स्तेभ्यो देवदत्त इति। पीच्छत्येव, इति सर्वथैव इत्युक्तम् / कस्मात्पुनर्ज्ञानं न क्षणिकम्? अपरमपि भूतेन्द्रियव्यतिरिक्तात्मसाधकमनुमानमाह इत्याह-पूर्वोपलब्धस्य बालकालाद्यनुभूतस्यार्थस्य वृद्धत्वाद्यउवलब्भन्नेण विगा-रगहणओ तदहिओ धुवं अत्थि। वस्थायामपि स्मरणदर्शनात् / न चैतदेकान्तक्षणिकत्वे सत्युपद्यते, पुवावरबातायण-गहणविगाराइपुरिसो व्य / / 1656 // कुतः? इत्याह-'खणिओ' इत्यादियः क्षणिको नायंभूतमतीतं स्मरति, इह ध्रुवं-निश्चितं तदधिकस्तेभ्य-इन्द्रियेभ्यः समधिकोभिन्नः समस्ति यथाजन्मानन्तरविनष्टः, एकान्तक्षणिकं चेष्यते ज्ञानम्, अतः स्मरणाजीवः, अन्येनोपलभ्यान्येन विकारग्रहणात्, इह योऽन्येनोपलभ्यान्येन भावप्रसङ्ग इति। विकारं प्रतिपद्यते सतस्मा भिन्नो दृष्टः, यथा प्रवरप्रासादोपरितनस्ततः क्षणिकज्ञानपक्षे दूषणान्तरमप्याहपदपरिपाटीं कुर्वाणाः पूर्ववातायनेन रमणीमवलोक्यापरवातायनेन जस्सेगमेगबंधण-मेगतेण खणियं य विण्णाणं। समागतायास्तस्याः करादिना कुचस्पर्शादिविकारमुपदर्शयन् देवदत्तः, सव्वखणियविण्णाणं, तस्साजुत्तं कदाचिदवि / / 1674 // तथा चायमात्मा चक्षुषाऽम्लीकामनन्तं दृष्ट्वा रसनेन हल्लासलालास्रावा यस्य वादिनो बौद्धस्य 'एकविज्ञानसन्ततयः सत्त्वाः' इति वचनाऽऽदिविकारं प्रतिपद्यते, तस्मात्तयोभिन्न इति। अथवा ग्रहणशब्दमिहा देकमेवाऽसहायं ज्ञानं तस्य' सर्वमपि वस्तु क्षणिकम्' इत्येवंभूतं विज्ञानं ऽऽदानपर्यायं कृत्वाऽन्यथाऽनुमानं विधीयते-इन्द्रियेभ्यो व्यतिरिक्त कदाचिदपि न युक्तमिति संबन्धः / इष्यते च सर्वक्षणिकताविज्ञानं आत्मा, अन्येनोपलभ्यान्येन ग्रहणात्, इह य आदेयं घटादिकमर्थम सौगतैः, 'यत् सत् तत् सर्वं क्षणिकम्' तथा,-'क्षणिकाः सर्वसंस्काराः' न्येनोपलभ्यान्येन गृह्णाति स ताभ्यां भेदवान् दृष्टः, यथा पूर्ववातायनेन इत्यादिवचनात्। एतच्च क्षणिकताग्राह-कज्ञानस्यैकत्वेन संभत्येव, यदि घटादिकमुपलभ्यापरवातायनेन गृह्णानस्ताभ्यां देवदत्तः, गृह्णाति च हि त्रिलोकीतलगतैः सर्वैरपि क्षणिकैःपदार्थः पुरः स्थित्वा तदेकं विज्ञानं चक्षुषोपलब्धं घटादिकमर्थं हस्तादिना जीवः, ततस्ताभ्यां भिन्न इति। जन्येत तदा तदेतज्जानीयात्-यदुत-'क्षणिकाः सर्वेऽप्यमी पदार्थाः' अथान्यदनुमानम् इति / न चैवं सर्वैरपि तैस्तजन्यते / कुतः ? इत्याह-'एगबंधणं' ति सर्वेदिओवलद्धा-णुसरणओ तदहिओऽणुमंतव्यो। यस्मादेकमेव प्रतिनियतं बन्धनं-निबन्धनमालम्बनं यस्य तदेकबन्धनं जह पंचमिन्नविना-णपुरिसविनाणसंपन्नो // 1660 / / ज्ञानम्, अतःकथमशेषवस्तुस्तोमव्यापिनी क्षणिकतामवबुध्येत? अपि सर्वेन्द्रियोपलब्धार्थानुस्मरणतः कारणात् तदधिकोऽस्तिजीवः। च-एकालम्बनत्वेऽपि यद्यशेषपदार्थविषयाणामपि ज्ञानानां युगपदृष्टान्तमाह-यथा पञ्च च ते भिन्नविज्ञानाश्च पञ्चभिन्न विज्ञानाः, इच्छा- दुत्पत्तिरिष्यते, आत्मा च तदर्थानुस्मर्ता, तदा स्यादशेषपदार्थक्षवशात् प्रत्येकं स्पर्श-रस-गन्ध-रूप-शब्दोपयोगवन्त इत्यर्थः, पञ्च- णिकतापरिज्ञानम्। न चाशेषार्थग्राहकानेकज्ञानानां युगपदुत्पत्तिरिष्यते। भिन्नविज्ञानाश्च ते पुरुषाश्च पञ्चभिन्न विज्ञानपुरुषास्तेषां यानि स्पर्शादि- किच-तदेकमप्येकार्थविषयमपि च विज्ञानं सर्वपदार्थगतां क्षणिकविषयाणि विज्ञानानि तैः सम्पन्नस्तद्वेत्ता यः षष्ठः पुरुषस्तेभ्यः पञ्चभ्यो तामज्ञास्यदेव यद्युत्पत्त्यनन्तरध्वंसि नाभविष्यत् / अविनाशित्वे हि भिन्नः / इदमत्र तात्पर्यम्-य इह यैरुपलब्धानामर्थानामेकोऽनुस्मर्ता स तदवस्थिततयोपविष्ट सदन्यमन्यं चार्थमुत्पत्त्यनन्तरमुपरमन्तं दृष्ट्वा तेभ्यो भिन्नो दृष्टः, यथेच्छाऽनुविधायिशब्दादिभिन्नजातीयविज्ञान- सर्वमेवास्मदर्जमस्मत्सजातीयवर्ज च वस्तु क्षणिकमेव' इत्यवबुध्येत, पुरुषपञ्चकात् तदशेषविज्ञानाऽभिज्ञः पुमान,इच्छानुविधायिशब्दादि- न चैतदस्ति / कुतः? इत्याह- ‘एगंतेण खणियं चे' ति यस्य च भिन्नजातीयविज्ञानेन्द्रियपञ्चकाशेषविज्ञानवेत्ता चायमेक आत्मा, तस्मा- बौद्धस्यैकान्तेन क्षणिक क्षणध्वंस्येव विज्ञानम्, न पुनश्चिरावस्थायि, तस्य दिन्द्रियपञ्चकाद् भिन्न एवेति / शब्दादिभिन्नविज्ञानपुरुषपञ्चकस्येव कथं सर्ववस्तुगतक्षणिकतापरिज्ञानं स्यात्? तस्मादक्षणिकमेव प्रमातृपृथगिन्द्रियाणामुपलब्धिप्रसङ्गतोऽनिष्टापादनात, विरुद्धोऽयं हेतुरिति ज्ञानमेष्टव्यम्। तच्च गुणत्वादनुरूपंगुणिनमात्मानमन्तरेण न संभवति। चेन्न; इच्छानुविधायिविशेषणात्, इच्छायाश्चेन्द्रियाणामसम्भवात्, सह- अतः सिद्धः शरीराव्यतिरिक्त आत्मेति। कारिकारणतयोपलब्धिकारणमात्रताया इन्द्रियष्वपि सद्भावात्, उक्तगाथोक्तमेव कञ्चिदर्थं भावयतिउपचारतस्तेषामप्युपलब्धेरविरोधाददोषः / किन-प्रतिपत्त्युपाय- जं सविसयनिययं चिय, जम्माणंतरहयं च तं किह णु /