SearchBrowseAboutContactDonate
Page Preview
Page 1088
Loading...
Download File
Download File
Page Text
________________ वाउदय 1065 - अभिधानराजेन्द्रः - भाग 6 वाउभूइ द्भूतविजयवैजयन्ती। भ०६ श०३३ उ०। सू०प्र०। रा०ाजी01 वाउप्पइया-स्त्री०(वातोत्पतिका) पक्षिजातिभेदे, प्रश्न०१ आश्र० द्वार। वाउप्पवेस-पुं०(वायुप्रवेश) गवाक्षे, और वाउन्भाम-पुं०(वातोद्भ्राम) अनवस्थितवाते, जी०१ प्रति०। प्रज्ञा०। वृष्ट्यव्यभिचारिणि प्रदक्षिणं दिक्षु भ्रमति प्रशस्ते वाते, अनु०। वाउभक्खि(ण)-पुं०(वायुभक्षिन्) वायुमात्रभक्षकेवानप्रस्थे, नि०। औ० वाउभूइ-पुं०(वायुभूति) गौतमगोत्रे इन्द्रभूतेतरि वीरजिनस्य तृतीये गणधरे, स०१ सम० आ०म०। अथ तृतीयगणधरस्य वायुभूतेर्वक्तव्यतामभिधित्सुराह-- ते पव्वइए सोउं,तइओ आगच्छई जिणसगासं। वचामी वंदामी, वंदित्ता पज्जुवासामि।।१६४५।। ताविन्द्रभूत्य-ग्निभूती प्रव्रजितौ श्रुत्वा तृतीयो-वायुभूतिनामा द्विजोपाध्यो जिनसकाशमागच्छति, सातिशयनिजबन्धुद्वयनिष्क्रमणाकर्णनाज्झगिति विगलिताभिमानो भगवति संजातसर्वज्ञप्रत्ययः सन्नेवमवधार्याऽऽगतः-व्रजामितत्राहमपि वन्दे भगवन्तं श्रीमन्महावीरम्, वन्दित्वा च पर्युपासेपर्युपास्ति करोमि तस्य भगवत इति। अपरञ्च किं विकल्प्य समागतोऽसौ इत्याहसीसत्तेणोवगया, संपयमिंदग्गिभूइणो जस्स। तिहुयणकयप्पणामो, स महाभागोऽभिगमणिलो / / 1646 / तदभिगमण वंदणो-वासणाइणा होञ्ज पूयपावोऽहं। वोच्छिण्णसंसओवा, वोत्तुं पत्तो जिणसगासे॥१६४७।। पूतपापो-विशुद्धपापः; अपगतपाप इत्यर्थः, शेषं सुगमम्। ततः किम्? इत्याहआभट्ठो य जिणेणं, जाइजरामरणविप्पमुक्केणं / नामेण य गोत्तेण य, सव्वण्णू सव्वदरिसीणं / / 1648|| व्याख्या पूर्ववदिति, इत्थं सगौरवं साञ्जसमाभाषितोऽपि भगवता सकलत्रैलोक्यातिशायिनीं तस्य रूपादिसमृद्धिमभिवीक्ष्य क्षोभादसमर्थों हृद्गतसंशयं प्रष्टुं विस्मयात् तूष्णीमाश्रितः पुनरपि उक्तः। किम्? इत्याहतज्जीव तस्सरीरं, ति संसओ न वि य पुच्छसे किंचि / वेयपयाण य अत्थं,नयाणसी तेसिमो अत्थो॥१६४६॥ हे आयुष्मन्! वायु भूते! 'तदेवं वस्तुजीवस्तदेव च शरीरम्न पुनरन्यत्' इत्येवंभूतस्तव संशयो वर्त्तते, नाऽपिचतदपनोदार्थ किञ्चिद्मां पृच्छसि / ननुयज्ञवाटान्निर्गच्छता त्वयाऽभिहित-मासीत्-'बोच्छिण्णसंसओवा' इति, तत् किमिति न किञ्चित् पृच्छसि? अयं च संशयस्तव विरुद्धवेदषदश्रवणनिबन्धनो वर्तते। तेषां च वेदपदानामर्थं त्वं न जानासि, तेन संशयं कुरुषे। तेषां चायं वक्ष्यमाणलक्षणोऽर्थ इति। यथा च वायुभूतेरयं संशयस्तथा विशेषत एव भाष्यकारो भावयन्नाहवसुहाइभूय समुदय, संभूया चेयण त्ति ते संका। पत्तेयमदिवाऽवि हु, मजंगमउ व्व समुदाये // 1650 / / जह महंगेसु मओ, दीसुमदिट्ठोऽवि समुदए होउं। कालंतरे विणस्सइ, तह भूयगणम्मि चेयण्णं / / 1651 / / वसुधा-पृथ्वी, आदिशब्दादप्तेजोवायुपरिग्रहः, वसुधादय एव भवन्तीति कृत्वा भूतानि वसुधादिभूतानि, तेषां समुदयः-परस्परमीलनपरिणतिर्वसुधादिभूतसमुदयः, तस्मात् प्रागसती संभूता संजाता चेतनेत्येवंभूता तव शङ्का। सा चचेतनापृथिव्यादिभूतेषु प्रत्येकावस्थायामदृष्टाऽपि धातकीकुसुमगुडोदकादिषु मद्याङ्गेषु मद इव तत्समुदाये संभूतेति प्रत्यक्षत एव दृश्यते। तदेवमन्वयद्वारेण चेतनाया भूतसमुदायधर्मता दर्शिता / अथ व्यतिरेकद्वारेण तस्यास्तां दर्शयितुमाह-- 'जह मजंगेसु' इत्यादि, यथा च मद्याङ्गेषु मदभावः प्रत्येकावस्थायामदृष्टोऽपि तत्समुदाये भूत्वा ततः कियन्तमपि कालं स्थित्वा कालान्तरे तथाविधसामग्रीवशात् कुतश्चित् विनश्यति, तथा भूतगणेऽपि प्रत्येकमसञ्चैतन्य भूत्वा ततः कालान्तरे विनश्यति / ततोऽन्वयव्यतिरेकाभ्यां निश्चीयते-- भूतधर्म एव चैतन्यम्। इदमत्र हृदयम्-यत् समुदायिषु प्रत्येकं नोपलभ्यते तत्समुदाये चोपलभ्यते तत्समुदायमात्रधर्म एव, यथा-मद्यागसमुदायधर्मो मदः / स हि मद्याङ्गेषु विष्वग्नोपलभ्यते, तत्समुदाये चोपलभ्यते, अतस्तद्धर्मः, एवं चेतनाऽपि भूतसमुदाये भवति, पृथग् न भवति, अतस्तद्धर्मः। धर्मधर्मिणोश्चाभेद एव भेदेघटपटयोरिवधर्मिधर्मभावाप्रसङ्गात् / तस्मात् स एव जीवस्तदेव च शरीरम् / वाक्यान्तरेषु पुनः शरीराद् भिन्नः श्रूयते जीवः, तद्यथा-'न हि वै सशरीरस्य प्रियाऽप्रिययोरपहतिरस्ति, अशरीरं वा वसन्तं प्रियाप्रिये न स्पृशतः' इत्यादि। ततस्तव संशय इति। अत्रोत्तरमाहपत्तेयमभावाओ, न रेणुतेलं व समुदये चेया। मज्जंगेसु तु मओ, वीसुं पिन सव्वसो नऽत्थि / / 1652 / / 'न समुदये चेय त्ति' न भूतसमुदायमात्रप्रभवा चेतना, 'पत्तेयभावाउ' त्ति भूतप्रत्येकावस्थायां; तस्या अंशतोऽपि सर्वथाऽनुपलब्धेरित्यर्थः / किं यथा किं प्रभवं न भवति? इत्याह-न रेणुतेल्लं व ति यथा प्रत्येक सर्वथाऽनुपलम्भाद्; रेणुकणसमुदाय-प्रभवं तैलं न भवतीत्यर्थः / प्रयोगः-ययेषु पृथगवस्थायां सर्वथा नोपलभ्यते तत् तेषां समुदायेऽपि न भवति, यथा-सिकताकण-समुदाये तैलम्। यत्तु तेषां समुदाये भवति न तस्य पृथग्व्यवस्थि तेषु सर्वथाऽनुपलम्भः, यथैकैकतिलावस्थायां तैलस्य सर्वथा नोपलभ्यतेच भूतेषु प्रत्येकावस्थायां चेतना, तस्माद्नासौ तत्समुदायमात्रप्रभवा, किन्त्वर्थापत्तेरेवान्यत् किमपिजीवलक्षणं कारणान्तरं भूतसमुदायातिरिक्तं तत्र संघट्टितम्, यत इयं प्रभवतीति प्रतिपत्तव्यम् / आह-प्रत्येकावस्थायां सर्वथाऽनुपलम्भात् इत्यनै-कान्तिकोऽयं हेतुः, प्रत्येकावस्थायां सर्वथानुपलब्धस्यापि मदस्य मद्याङ्गसमु
SR No.016148
Book TitleAbhidhan Rajendra Kosh Part 06
Original Sutra AuthorN/A
AuthorVijayrajendrasuri
PublisherRajendrasuri Shatabdi Shodh Samsthan
Publication Year2014
Total Pages1492
LanguageHindi
ClassificationDictionary
File Size
Copyright © Jain Education International. All rights reserved. | Privacy Policy