________________ वाउक्काइय 1063 - अभिधानराजेन्द्रः - भाग 6 वाउट्य त्युच्यते, अथवा-शुभाशुभफलसकलकलापपरिज्ञानान्नरकतिर्य-- मुख्यवृत्त्या पुञ्जणिकया वायुकरणं ज्ञातं नास्ति, परं गुर्वादीनां गनरामरमोक्षसुखस्वरूपपरिज्ञानाचापरितुष्यन्ननैकान्तिकादिगु- मक्षिकोड्डायनार्थ वायुकरणे लाभोऽस्ति न त्वलाभः, यतो मक्षिकोड्डायनं णयुक्ते संसारसुखे मोक्षानुष्ठानमाविष्कुर्वन् सर्वसमन्वागतप्रज्ञान गुरुभक्तिरेवेति // 146 / सेन०४ उल्ला० . आत्माऽभिधीयते, तेनैवंविधेनात्मना अकरणीयमकर्तव्यमिहपरलोक- वाउका(का)य-पुं०(वायुकाय) प्रचण्डवाते, स्था०३ ठा०३उ०। विरुद्धत्वादकार्यमिति मत्वा नान्वेषयेत्--नतदुपादानाय यत्नं कुर्यादि- वाउकारणं भंते ! वाउयाए चेव अणेगसयसहस्सखुत्तो उद्दाइत्ता त्यर्थः / किं पुनः तदकरणीयं नान्वेषणीयमिति? उच्यते-पापकर्म / उदाइत्ता तत्थेव भुजो भुलो पच्चायाति? हंता गोयमा! ०जाव (आचा०) (तद्व्याख्या 'पावकम्म' शब्दे पञ्चमभागे 877 पृष्ठे गता।) पचायाति / से भंते ! किं पुढे उद्दाति अपुढे उहाति? गोयमा! एतदेवाह-'तं परिणाय मेहावी' त्यादि तत्पापमष्टादशप्रकारं परिः- पुढे उद्दाइ नो अपुढे उद्दाइ। से भंते ! किं ससरीरी निक्खमइ समन्तात् ज्ञात्वा मेधावी मर्यादावान् नैव स्वयं षड्जीवनिकायशस्त्रं असरीरी निक्खमइ? गोयमा ! सिय ससरीरी निक्खमइ सिय स्वकायपरकायादिभेदं समारभेत नैवान्यैः समारम्भयेत्, न चान्यान् असरीरी निक्खमइ। से केणऽटेणं भंते ! एवं उच्चइ सिय समारभमाणान्समनुजानीयात्, एवं यस्यैते सुपरीक्ष्यकारिणः षड्जीव- ससरीरी निक्खमइ सिय असरीरी निक्खमइ? गोयमा ! निकायशस्वसमारम्भाः तद्विषयाः पापकर्माविशेषाः परिज्ञाता ज्ञपरिज्ञया वाउकायस्स णं चत्तारि सरीरया पण्णत्ता, तं जहा-ओरालिए प्रत्याख्यानपरिज्ञया चसएंव मुनिः प्रत्याख्यातकर्मत्वात्, प्रत्याख्या- वेउव्विए तेयए कम्मए, ओरालियवेउवियाई विप्प-जहाय ताशेषपापागमत्वात्, तदन्यैवंविधपुरुषवदिति। इतिशब्दोऽध्ययनपरि- तेयकम्मएहिं निक्खमति, से तेणऽटेणं गोयमा! एवं दुच्चइसमाप्तिप्रदर्शनाय ब्रवीमीति सुधर्मा स्वाम्याह-स्वमनीषिकाव्यावृत्तये सिय ससरीरी सिय असरीरी निक्खमइ। (सू०५६) भगवतोऽपनीतघ नघातिकर्मचतुष्टयस्य समासादिताशेषपदार्था- 'वाउकाए णं भंते!' इति अयंच प्रश्रो वायुकायप्रस्तावादिहितोऽन्यथा विर्भावकदिव्यज्ञानस्य प्रणताशेषगीर्वाणाधिपतेश्चतुस्त्रिशदतिशय- पृथिवीकायिकादीनामपि मृत्वा स्वकाये उत्पादोऽस्त्येव सर्वेषामेषां समन्वितस्य श्रीवर्द्धमानस्वामिनः उपदेशात्सर्वमेतदाख्यातंयदतिक्रान्तं कायस्थितेरसंख्याततयाऽनन्ततया चोक्तत्वात्। यदाह-"असंखोमयेति। आचा० १श्रु० ११०७उ०। ('मूलगुणपडिसेवणा' शब्देऽस्मिन्नेव सप्पिणीउस्सप्पिणीउ एगिदियाण उ चउण्हं / ता चेव ऊ अणंता, भागे 356 पृष्ठे एतस्य दर्पिकाकल्पिका च प्रतिसेवनोक्ता।) वणस्सईए उ बोद्धव्वा // 1 // " तत्र वायुकायो वायुकाय एवानेकशतवायुकायिकानां शरीरभेदानाह सहस्रकृत्वः 'उद्दाइत्त' ति अपहृत्यमृत्वा 'तत्थेव' त्ति वायुकाय एव तेसिणं भंते ! जीवाणं कति सरीरगा पन्नत्ता, गोयमा ! चत्तारि 'पच्चायाइ' त्ति 'प्रत्याजायते उत्पद्यते। पुढे उद्दाइ'त्तिस्पृष्टः स्वकायसरीरगा पन्नत्ता, तं जहा-ओरालिते वेउव्विते तेयए कम्मए शस्त्रेण परकायशस्त्रेण वा अपद्रवतिम्रियते 'नो अपुढे' त्ति सोपक्रमासरीरगा पडागसंठिया, चत्तारि समुग्घाया पण्णत्ता, तं जहा- पेक्षमिदं 'निक्खमइ' त्ति स्वकलेवरान्निःसरति, 'सिय ससरीरी' ति वेयणासमुग्घाते कसायसमुग्धाते मारणंतियसमुग्घाए वेउवि- स्यात्- कथञ्चित् 'ओरालिय-वेउव्वियाइं विप्पजहाये' त्यादि अयमर्थःयसमुग्धाते आहारो णिव्वा घाएणं छद्दिसिं वाघायं पडच सिय औदारिकवैक्रियापेक्षया अशरीरी तैजसकार्मणापेक्षया तु सशरीरी तिदिसिं सियचउद्दिसिं सिय पंचदिसिं उववातो देवमणुयनेर- निष्क्रामतीति / वायुकायस्य पुनस्तत्रैवोत्पत्तिर्भवतीत्युक्तम् / भ०२ इएसु णऽत्थि, ठिती जहण्णेणं अंतोमुहुत्तं उक्कोसेणं तिग्नि श०१ उ० वाससहस्साइंसेसंतं चेव एगगतिया दुअगतिया परित्ता असं- वाउक्खित्त-त्रि०(वातोत्क्षिप्त) समीरणोत्पाटिते, पिं०। खेला पण्णत्ता समणाउसो ! सेत्तं बायरवाउकाइया / सेत्तं | वाउचारण-पुं०(वायुचारण) पवनेष्वनेकदिग्मुखोन्मुखेषु प्रतिलोमानुवाउकाइया। (सू०-२६४) लोमवर्तितत्प्रदेशावलीमुपादाय गतिमत्स्खलितचरणविन्यासमातथा शरीरादिद्वारकलापचिन्तायां शरीरद्वारे चत्वारि शरीराणि स्कन्दति चारणभेदे, ग०२ अधि०| औदारिकवैक्रियतैजसकार्मणानि चत्वारः समुद्घाताः--वैक्रिय- | वाउजीव-पुं०(वायुजीव) वायुकायिकजीवे, "दुविहा वाउजीवासुहमा य, वेदनाकषायमारणान्तिकरूपाः स्थितिद्वारे जघन्यतोऽन्तर्मुहूर्त बायरा य" उत्त०३ अ०ा आचा०। वक्तव्यमुत्कर्षतस्त्रीणि वर्षसहस्राणि, आहारो नियाघातेन षड्दिशि वाउत्तरवडिंसग-न०(वायूत्तरावतंसक) तृतीये देवलोकविमाने, स०५ व्याघातं प्रतीत्य स्यात् त्रिदिशि स्याश्चतुर्दिशि स्यात् पञ्चदिशि लोकनि- समा ष्कुटादावपि बादरवातकायस्य संभवात्, शेष सूक्ष्मवातकायवत् उप- | वाउय-त्रि० (वातोद्भूत) वायुकम्पिते, चं० प्र० 18 पाहु०। संहारमाह-सेत्तं वाउकाइया' इति उक्ता वायुकायिकाः। जी०१प्रति०। "वाउद्भूयविजयवे जयंती-" वातोद्भूता-विजयसूचिका पुञ्जणिकया वायुकरणे लाभोऽलाभो वा? इति प्रश्नः, अत्रोत्तरम्- वैजयन्ती पार्श्वतो लघुपताकाद्वययुक्तःपताकाविशेषो वातो