________________ वाउक्काइय १०६०-अभिधानराजेन्द्रः - भाग 6 वाउक्काइय एगतसिणिद्धम्मी, पोरिसिमेगं अचेयणो होई। न यथाऽन्येषां वायुः स्पर्शवानेवेति प्रयोगार्थश्च गाथया प्रदर्शितः। बिझ्याए संमीसो,तइयाइसचेयणो वत्थी॥१३॥ प्रयोगश्चायम्-चेतनावान् वायुः अपरप्रेरिततिर्यगनियमितगतिमत्त्वात् मज्झिमनिद्धे दो पो-रिसी उ अचित्त मीसओ। गवाश्वादिवत, तिर्यगेव गमननियमाभावादनियमितविशेषणोपादानाच चउत्थीए सचित्तो,पवणो दइयाइमज्झगओ||१४|| परमाणुनानेकान्तिकासंभवस्तस्य नियमितगतिमत्त्वात्, 'जीवपुद्गलयोः अनुश्रेणिगति' रिति / (तत्त्वा०अ०२सू०२७) वचनात, एवमेष वायुः पोरिसितिगमचित्तो, निद्धजहन्नम्मि मीसगचउत्थी। घनशुद्धवातादिभेदोऽशस्त्रोपहतश्चेतनावानवगन्तव्य इति।आचा० 1 श्रु० सचित्तपंचमीए, एवं लुक्खे वि दिणवुड्डी॥१६॥ १अ०७ उ० व्या विशे०। सूत्र०। इह कालः सामान्यतो द्विविधः, तद्यथा-स्निग्धो रूक्षश्च। तत्रयः सजलः परिमाणद्वारमाहसशीतश्च स स्निग्धः, उष्णोरूक्षः, स्निग्धोऽपि त्रिधा तद्यथा-एकान्त जे बायरपज्जत्ता, पयरस्स असंखभागमित्ताते। स्निग्धो मध्यमोजघन्यश्च। तत्र एकान्तस्निग्धः अतिस्निग्धः। रूक्षोऽपि सेसा तिण्णि विरासी, वीसंलोया असंखेज्जा॥१६८|| त्रिधा-तद्यथा-जघन्यो मध्यमः उत्कृष्टः। उत्कृष्टो नाम अतिशयेन ये बादरपर्याप्तका वायवस्ते संवर्तितलोकप्रतरासंख्येयभागवर्तिरूक्षः, तत्र एकान्तस्निग्धकाले वस्तिगतो वायुकायः, उपलक्षणमेतत्, प्रदेशराशिपरिमाणाः, शेषास्त्रयोऽपि राशयो विष्वक् पृथगसंख्येयतेन द्रतिस्थोऽपि एकां पौरुषीं यावद-चेतनो भवति / द्वितीयस्यास्तु लोकाकाशप्रदेशपरिमाणा भवन्ति / विशेषश्चायमत्रावगन्तव्यः बादरापौरुष्याः प्रारम्भेऽपि मिश्रः, स च तावद्यावत्परिपूर्णा द्वितीया पौरुषी, प्कायपर्याप्तकेभ्यो बादरवायुपर्याप्तका असंख्येयगुणाः, बादराप्कायातृतीयस्यां तुपौरुष्यामादित एव सचित्तः, ततऊर्ध्वं सचित्त एव। मध्यमे पर्याप्तकेभ्यो बादरवायुकायापर्याप्तका असंख्येयगुणाः, सूक्ष्माप्कायापतु स्निग्धकाले द्वे पौरुष्यौ यावदचित्तस्तृतीयस्यां तु पौरुष्यां मिश्रः यप्तिकेभ्यः सूक्ष्मवाय्वपर्याप्तका विशेषाधिकाः, सूक्ष्माप्कायपर्याप्तकेभ्यः चतुर्थ्यां सचेतनः। जघन्ये च स्निग्धकाले दृत्यादिमध्यगतो वायुः सूक्ष्मवायुपर्याप्तका विशेषाधिकाः। पौरुषीत्रिकं याव-दचित्तः, चतुर्थपौरुष्यां मिश्रः, पञ्चम्यां तु सचेतनः। उपभोगद्वारमाहएवं रूक्षेऽपि द्रष्टव्यम्, केवलं तत्र दिनवृद्धिः कर्त्तव्या / सा चैवम् वियणधमणाभिधारण, उस्सिचणफुसणआणु पाणू य। जघन्यरूक्षकाले वसत्यादिगतः पवनो दिनमेकमचित्तो द्वितीये दिने वायरवाउकाए, उवभोगगुणा मणुस्साणं // 16 // मिश्रस्तृतीये सचित्तः, मध्यमरूक्षकाले दिनद्वयमचित्तस्तृतीयदिने मिश्र व्यजनभस्वाऽऽध्माताभिधारणोसिञ्चनफूत्कारप्राणापानादिभिर्बादरश्वतुर्थदिने सचेतनः, उत्कृष्टरूक्षकाले दिनत्रयमचित्तश्चतुर्थदिने मिश्रः वायुकायेनोपभोग एव गुण उपभोगगुणो मनुष्याणामिति। आचा०१ श्रु० पञ्चमदिने सचित्तः। 1 अ०७ उ०। (वायुकायपरिभोगः 'महव्वय' शब्देऽस्मिन्नेव भागे 183 संप्रत्यचित्तवायुकायप्रयोजनमाह-- पृष्ठे गतः।) दइएण वत्थिणा वा, पओयणं होज वाउणा मुणिणो। तत्सेवनिषेधमधिकृत्याऽऽहगेलन्नम्भिव होजा, सचित्तमीसे परिहरेजा // 42 // अनिलस्स समारंभ, बुद्धा मन्नंति तारिसं। दृतिना-दृतिस्थेन वस्तिना-वस्तिस्थेन वेति-समुच्चये न द्याद्युत्तारे सावज्जबहुलं चेयं, नेयं ताईहि सेवियं // 36|| प्रयोजनं भवेद्वायुना मुनेः, अनेन जलस्थो वायुह्यते। अथवा ग्लानत्वे 'अणिलस्स' त्ति अनिलस्य-वायोः समारम्भं तालवृन्तादिभिः करणं मन्दत्वे सति वायुना प्रयोजनं भवति / कापि हि रोगे दृत्यादिना संगृह्य बुद्धास्तीर्थकरा मन्यन्ते-जानन्ति तादृशं जाततेजः समारम्भसदृशं वातोऽपानादौ प्रक्षिप्यते, अनेन स्थलस्थो गृहीतः / सचित्तमिश्री तु सावद्यबहुलं पापभूयिष्ठं चैतमिति कृत्वा सर्वकालमेव नैनं त्रातृभिःयत्नतः परिहरेत्। जलमध्ये त्वशक्ये परिहारे प्रायश्चित्तं पश्चादभिगृह्णीयात्। सुसाधुभिः सेवितम्-आचरितं मन्यन्ते वृद्धा एवेति सूत्रार्थः। तदेवमुक्तो वायुकायपिण्डः। पिं०। एतदेव स्पष्टयतिलक्षणद्वाराभिधित्सयाऽऽह तालअंटेण पत्तेणं, साहाबिहुयणेण वा। जह देवस्स सरीरं, अंतद्वाणं व अंजणादीसुं। न ते विइउमिच्छंति, वेयावेऊण वा परं॥३७।। एवोवम आदेसो, वाए संते विरूवम्मि||१६७।। 'तालयंटेण' त्ति सूत्रम्, तालवृन्तेन पत्रेण शाखाविधूननेन वेत्यमीषां यथा देवस्य शरीरं चक्षुषाऽनुपलभ्यमानमपि विद्यते, चेतनावच्चा- स्वरूपं यथा षड्जीवनिकायिकायाम्, न ते-साधवो बीजितुमिच्छध्यवसीयते, देवाः स्वशक्तिप्रभावात्तथाभूतं रूपं कुर्वन्ति यच्चक्षुषा न्त्यात्मानमात्मना, नापि बीजयन्ति परैरात्मानं तालवृन्तादिभिरेव, नोपलभ्यते, नचैतद्वक्तुं शक्यते-नास्त्यचेतनं चेति, तद्वायुरपि चक्षुषो नापि बीजयन्तं परमनुमन्यन्त इति सूत्रार्थः। विषयो न भवति, अस्ति च चित्तवांश्चेति, यथा वाऽन्तर्धानमञ्जनविद्या उपकरणात्तद्विराधनेत्येतदपि परिहरन्नाहमन्त्रैर्भवति मनुष्याणां न च नास्तित्वमचेतनत्वं चेति, एतदुपमानं जंपि वत्थं व पायं वा, कंबलं पायपुंछणं। वायावपि भवति, आदेशो-व्यपदेशोऽ-सत्यपि रूपइति। अत्र चासच्छब्दो न ते वायमुईरंति, जयं परिहरंति य॥३८|| नाभाववचनः, किन्तु असत् रूपं वायोरिति' चक्षुग्रीह्यं तद्रूपं न भवति, 'जं पि' त्ति, सूत्रम् यदपि वस्त्रं वा पात्रं वा कम्बलं वा पादसूक्ष्मपरिमाणात् परमाणोरिव / रूपरसगन्धस्पर्शात्मकश्च वायुरिष्यते, | पुञ्छनम् अमीषां पूर्वोक्तं धर्मोपकरणं तेनापि न ते वातमुदीरय