________________ वाइसमोसरण 1058 - अभिधानराजेन्द्रः - भाग 6 वाउकाइय एवं एएणं कमेणं जचेवबंधिसए उद्देसगाणं परिवाडी सचेव इह | वाउका(का)इय-पुं०(वायुकायिक) वायुः-पवनःस एव कायो येषां ते पिजाव अवरिमो उद्देसो णवरं अणंतरा चत्तारि वि एकगमगा वायुकायाः वायुकाया एव वायुकायिकाः। प्रज्ञा०१पद / जी०। दश०। परंपरा चत्तारि वि एकगमएणं एवं चरिमा वि अचरिमा वि / एवं वायुशरीरत्वेन परिगृहीतेषु एकेन्द्रियजीवभेदेषु, स०६ समा वायुकाया चेव णवरं अलेस्स केवली अजोगीण भण्णइ सेसं तहेव सेवं / लक्षणादिभितीरैयाख्यायन्ते। भंते ! भंते ? ति। एए एक्कारस वि उद्देसगा (सू०५२८) तत्र वायोः स्वरूपनिरूपणाय कतिचिद् द्वाराएवं द्वितीयादय एकादशान्ता उद्देशका व्याख्येयाः,नवरं द्वितीयोद्देशके __ तिदेशगां नियुक्तिकृद्गाथामाहइमं ‘से लक्खणं' ति 'से' भव्यत्वस्येदं लक्षणं क्रियावादी शुक्लपाक्षिकः वाउस्स वि दाराई, ताई जाई हवंति पुढवीए। सम्यग्मिथ्यादृष्टिश्च भव्य एव भवतिनाभव्यः, शेषास्तुभव्या अभव्याश्चेति / णाणत्ती उ विहाणे, परिमाणुवभोगसत्थे य॥१६॥ अलेश्यसम्यग्दृष्टिज्ञान्यवेदाकषाययोगिनां भव्यत्वं प्रसिद्धमेवेति नोक्त वातीति वायुस्तस्य वायोरपि तान्येव द्वाराणि यानि पृथिव्यां प्रतिपादिमिति।तृतीयोद्देशके तु"तियदंडगसगहिओ'त्ति इह दण्डकत्रयं नैरयिका तानि, नानात्वम्-भेदः, तच विधानपरिमाणोपभोगशस्त्रेषुचशब्दाल्लक्षणे दिपदेषु क्रियावाद्यादिप्ररूपणादण्डकः १,आयुर्बन्धदण्डको 2, भव्या च द्रष्टव्यमिति। भव्यदण्डक 3 श्वेत्येवमितिएकादशोद्देशके तु-'अलेस्सो केवला अजोगी य न भण्णइ' त्ति / अचरमाणामलेश्यत्वादीनामसम्भवादिति / भ०३ तत्र विधानप्रतिपादनायाऽऽहश०२ उ०। दुविहा उवाउजीवा, सुहुमा तह बायरा उलोगम्मि। वाईकरण-न०(वाजीकरण) अवाजिनो वाजिनः करणम् वाजीकरणम्। सुहुमाय सव्वलोए,पंचेव य बायरविहाणा // 16 // रेतोवृद्ध्या अश्वस्येव करणे, विपा०।१ श्रु०७ अ० तद्धि अल्पक्षीण- वायुरेव जीवा वायुजीवाः, ते च द्विविधाः-सूक्ष्मबादरनामकर्मोदयात् विशुष्करेतसामाप्यायनप्रसादोपजनननिमित्तं प्रहर्षजननार्थम् / स्था० सूक्ष्मा बादराश्च। तत्र सूक्ष्माः सकललोकव्यापितया अवतिष्ठन्ते दत्तकपठा०३ उ० पाटसकलवातायनद्वारगेहान्तधूमवत् व्याप्त्या स्थिताःबादरभेदास्तु वाउ-पुं०(पायु) अपाने, स्था०६ ठा०३ उ०। पञ्चैवानन्तरगाथया वक्ष्यमाणा इति। *वायु-पुं०। पवने, आव०४ अ० चलनलक्षणे, सूत्र०१श्रु०१ अ०१ बादरभेदप्रतिपादनायाऽऽहउ०। स्पर्शतन्मात्रजे महाभूते, वायुत्वयुक्ते, स चानुष्णशीतस्पर्श- उक्कलिया मंडलिया, गुंजा घणवायसुद्धवाया य / संख्यापरिमाणाऽपृथक्त्वसंयोगविभागपरत्वाऽपरत्ववेगाख्येन- बायरवाउविहाणा, पंचविहावणिया एए॥१६६।। वभिगुणैगुणवान्। सूत्र०१ श्रु०१अ०१ उ०। वायुरात्मेति केचित्। प्रश्न०१ स्थित्वा स्थित्वोत्कलिकाभिर्यो वाति स उत्कलिकावातः, मण्डलिआश्र० द्वार। स्वातिनक्षत्रस्य देवे, सू०प्र०१० पाहु०। अनु० ज० कावातस्तु वातोलीरूपः, गुञ्जा-भम्भा तद्वत् गुञ्जन या वाति स दो वाऊ / स्था०२ ठा०३ उ०। गुञ्जावातः, घनवातोऽत्यन्तघनः पृथिव्याद्याधारतया व्यवस्थितो वायुकायिकजीवे, अनु० / स्था०। प्रव०। ध० सम्म०। उत्त०॥ हिमपटलकल्पो मन्दस्तिमितः शीतकालादिषु शुद्धवातः ये त्वन्ये वायुकुमारे, भ०१श०१ उ० शक्रस्याश्वानीकाधिपतौ, स्था०५ ठा०१ प्रज्ञापनादौ प्राच्यादिवाता अभिहितास्तेषा-मेष्वेव यथायोगमन्तर्भावो उ०। अहोरात्रस्य चतुर्थे मुहूर्ते, ज्यो०२ पाहु०। कल्पासा जं०। द्रष्टव्य इति एवमित्येते बादरवायुविधानानि-भेदाः पञ्चविधाःवाउकम्म-न०(वायुकर्मन) अपानवायुनिसर्गे, तं०। पञ्चप्रकारा व्यावर्णिता इति। आचा०१ श्रु०१अ०७ उ०) वाउकुमार-पुं०(वायुकुमार) भवनपतिदेवभेदे, प्रज्ञा०१पद। ('परिहार वायुकायिकप्रतिपादनार्थमाहविसुद्धिय' शब्दे चतुर्थभागे 665 पृष्ठे तत्स्थानादिवक्तव्यता 1) से किं तं वाउ(का)काइया? वाउकाइया दुविहा पण्णत्ता। तं (अन्तक्रियादिविषयका दण्डकाच"अंतकिरियाऽऽ" दिशब्देषु।) जहा-सुहुमवाउकाइया य, बादरवाउकाइया य / से किं तं चउविहा वायुकुमारा पण्णत्ता।तं जहा-काले महाकाले वेलंबे सुहुमवाउकाइया? सुहुमवाउकाइया दुविहा पण्णत्ता। तं जहापभंजणे। (सू०२२६) भ०३ श०१ उ०) पज्जत्तगसुहुमवाउकाइया य, अपज्जत्तगसुहुमवाउकाइयाय। सेत्तं वायुकुमाराणं भंते ! सव्वे समाहारा एवं चेव सेवं भंते ! भंते ! सुहुमवाउकाइया / से किं तं बादरवाउकाइया? बादरवात्ति। स्था०२ठा० 220 / उकाइया अणेगविहा पण्णत्ता, तं जहा-पाईणवाए पडीणवाए वाउकुमाराइआहवण-न०(वायुकुमाराद्याह्नान) वायुकुमारमेधकुमारा- दाहिणवाए उदीणवाए उडावाए अहोवाए तिरियवाए विदिसीदीनामागमप्रसिद्धदेवविशेषाणां संशब्दने, पञ्चा० रविव०। वाए वाउन्मामे वाउकलिया वायमंडलिया उक्कलियावाए मंडवाउकलिया-स्त्री०(वातोत्कलिका) समुद्रस्येव वातस्योत्कलिकायाम्, लियावाए गुंजावाए झंझावाए संवट्टवाए घणवाएतणुवाए सुद्धवाए जी०१ प्रति० भ० जे यावन्ने तहप्पगारा ते समासओ दुविहा पण्णत्ता / तं जहा