________________ वाइसमोसरण 1056 - अभिधानराजेन्द्रः - भाग 6 वाइसमोसरण क्यत्वात् घटादिद्रव्यस्य सदवक्तव्यमिति ५,तथा तस्यैव घटादिद्रव्य- ___ कण्हपक्खिया णं मंते ! जीवा किं किरियावादी पुच्छा, गोयमा! स्यैकदेशस्य परपर्यायैरादिष्टस्यासत्त्वादपरदेशस्य स्वपरपर्यायैर्युगपदा- णो किरियावादी अकिरियावादी अण्णाणियवादी विवेणइयवादी दिष्टत्वेनतथैव वक्तुमशक्यत्वात्तस्य घटादेरसदवक्तव्यत्वम् 6, तथा- वि सुक्कपक्खिया जहा सलेस्सा, सम्मदिट्ठी जहा अलेस्सा, घटादिद्रव्यस्यैकदेशस्य स्वपर्यायैरादिष्टत्वेनसत्त्वादपरस्य परपर्यायैरा- मिच्छादिट्ठी जहा कण्हपक्खिया। सम्मामिच्छादिट्ठीणं पुच्छा, दिष्टतया असत्त्वादन्यस्य स्वपरपर्यायैर्युगपदादिष्टस्यतथैव वक्तुमशक्य- गोयमा ! णो किरियावादी णो अकिरियावादी अण्णाणियवादी त्वेनावक्तव्यत्वात् तस्यघटादिद्रव्यस्य सदसदवक्तव्यत्वमिति७, इह वि वेणइयवादी वि, णाणी० जाव केवलणाणी जहा अलेस्से, च प्रथमद्वितीयचतुर्था अखण्डवस्त्वाश्रिताः शेषाश्चत्वारो वस्तुदेशाश्रिता अण्णाणी०जाव विभंगणा-णी जहा कण्हपक्खिया। आहारदर्शिताः, तथाऽन्यैस्तृतीयोऽपि विकल्पोऽखण्डवस्त्वाश्रित एवोक्तः। सन्नोवउत्ता० जाव परिग्गह-सण्णोवउत्ता जहा सलेस्सा, णो तथाहि-अखण्डस्य वस्तुनःस्वपर्यायैः परपर्यायैश्च विवक्षितस्य सदस- सण्णोवउत्ता जहा अलेस्सा / सवेदगा०जावणपुंसगवेदगा जहा त्वमिति, अतएवाभिहितमाचारटीकायाम्-- 'इह धोत्पत्तिमङ्गीकृत्योत्त- सलेस्सा। अवेदगा जहा अलेस्सा। सकसायी०जावलोभकसाई रविकल्पत्रयं न सम्भवति, पदार्थावयवापेक्षत्वात् तस्योत्पत्तेश्चावयवा- जहा सलेस्सा, अकसायी जहा अलेस्सा, सयोगी०जाव भावादिति," एवमज्ञानिकानां सप्तषष्टिर्भवतीति / वैनयिकानां च कायजोगी जहासलेस्सा, अजोगी जहा अलेस्सा सागारोवउत्ता द्वात्रिंशत्, सा चैवमवसेयासुरनृपतियतिज्ञातिस्थविराधममातृपितृणां अणागारोवउत्ता जहा सलेस्सा। (सू०५२४४) प्रत्येकं कायेन वाचा मनसा दानेन च देशकालोपपन्नेन विनयः कार्य 'जीवा ण' मित्यादि / तत्र जीवाश्चतुर्विधा अपि, तथा स्वभावत्वात्। इत्येते चत्वारो भेदाः सुरादिष्वष्टासु स्थानेषु भवन्ति, ते चैकत्र मीलिता 'अलेस्सा ण' मित्यादि, अलेश्या अयोगिनः सिद्धाश्च; तेच क्रियावादिन द्वात्रिंशदिति। सर्वसंख्या पुनरेतेषां त्रीणि शतानि त्रिषष्ट्यधिकानीति। एव क्रियावादहेतुभूतयथावस्थितद्रव्यपर्यायरूपार्थपरिच्छेदयुक्तत्वाद्, उक्तञ्च पूज्यैः इह च यानि सम्यग्दृष्टिस्थानानि अलेश्यत्वसम्यग्दर्शनज्ञानिनोऽ"आस्तिक्मतमात्माद्या, नित्यानित्यात्मका नव पदार्थाः / सज्ज्ञोपयुक्तत्वावेदकत्वादीनि तानि नियमात्क्रियावादे क्षिप्यन्ते, कालनियतिस्वभावे-श्वरात्मकृतकाः स्वपरसंस्थाः।।१।। मिथ्यादृष्टि स्थानानि तु मिथ्यात्वाज्ञानादीनि शेषसमवसरणत्रये, कालयदृच्छानियती-श्वरस्वभावात्मनश्चतुरशीतिः। 'सम्मामिच्छादिट्ठी ण' मित्यादि, सम्यग्मिथ्यादृष्टयो हि साधरणनास्तिकवादिगणमतं,न सन्ति सप्त स्वपरसंस्थाः // 2 // परिणामत्वान्नो आस्तिका नापि नास्तिकाः, किंतु-अज्ञानविनयवादिन अज्ञानिकवादिमतं, नव जीवादीन् सदादिसप्तविधान्। एव स्युरिति। भ०३ श०१ उ०। भावोत्पत्तिं सदसद्, द्वैधाऽवाच्याञ्च को वेत्ति ? // 3|| नैरयिकादीनाम् णेरइया णं भंते! किं किरियावादी पुच्छा, गोयमा! किरियावैनयिकमतं विनय-श्वेतोवाक्कायदानतः कार्यः। वादी वि०जाव वेणइयववादी विसलेस्सा णं भंते ! णेरड्या किं सुरनृपतियतिज्ञाति-स्थविराधममातृपितृषु सदा॥४॥" किरियावादी एवं चेव, एवं जाव काउलेस्सा कण्हपक्खिया इति / एतान्येव समवरणानिचतुर्विशतिदण्डके निरूपयन्नाह–'नेरइ किरियाविवज्जिया / एवं एएणं कमेणं जच्चेव जीवाणं वत्तव्वया याण' मित्यादि सुगमम्, नवरं नारकादिपञ्चेद्रियाणां समनस्कत्वाच सचेव णेरइया णं वत्तव्वया वि०जाव अणागारोवउत्ता, णवरं जं त्वार्यप्येतानि सम्भवन्ति, 'विगलेन्दियवज' ति एकद्वित्रिचतुरिन्द्रि अस्थि तं भाणियव्वं सेसं ण भण्णइ / जहाणेरइया एवं जाव याणाममनस्कत्वान्न सम्भवन्ति तानीति। स्था० 4 ठा० 4 उ०। थणियकुमारा। पुढवीकाइया णं भंते ! किं किरियावादी पुच्छा, ___ जीवाः किं क्रियावादिनोऽक्रियायावादिनः गोयमा ! णो किरियावादी अकिरियावादी वि अण्णा-णियवादी जीवाणं भंते ! किं किरियावादी अकिरियावादी अण्णाणिय- | विणो वेणइयवादी। एवं पुढवीकाइयाणं अत्थितत्थ सव्वत्थ वादी वेणइयवादी? गोयमा ! जीवा किरियावादी वि अकिरि- वि एयाइं दो मज्झिलाइं समोसरणाइं जाव अणागारोवउत्ता यावादी वि अण्णाणियवादी वि वेणइयवादी वि। सलेस्सा णं वि एवं०जाव चउरिदियाणं सव्वट्ठाणेसु एयाइंचेव मज्झिल्लगाई भंते ! जीवा किं किरियावादी पुच्छा,गोयमा! किरियावादी वि दो समोसरणाई, सम्मत्तणाणेहि वि एयाणि चेव मज्झिल्लगाई अकिरियावादी विअन्नाणियवादी विवेणइयवादी वि, एवं० जाव दो समोसरणाई। पंचिंदियतिरिक्खजोणिया जहा जीवा णवरं सुक्कलेस्सा। अलेस्सा णं मंते! जीवा पुच्छा, गोयमा! किरिया- जं अत्थि तं भाणियव्वं मणुस्सा जहा जीवा तहेव णिरवसेसं वादी णो अकिरियावादीनो अण्णाणियवादीणो वेण-इयवादी। वाणमंतरजोइसियवेमाणियाजहा असुरकुमारा। (सू०५२५४)