________________ मणगुत्ति 54 - अभिधानराजेन्द्रः - भाग 6 मणदुप्पणिहाण तद्रूपा गुप्तिः असत्यामृषामनोगुप्तिश्चतुर्थी यत एषा चिन्तना सत्याऽपि तानुसारेण किञ्चिद्विकल्पते यथाऽस्ति जीवः सदसदरूप इत्यादि, नास्ति मृषाऽपि नास्ति व्यवहारचिन्तना इत्यर्थः। उत्त०२४ अ० / तत्किल सत्यं परिभाषितमाराधकत्वात्, यत्तु विप्रतिपनौसत्यं वस्तुमनोगुप्तौ, आ० क०। प्रतिष्ठाशया सर्वज्ञमतोत्तीर्ण किश्चिद् विकल्पते यथा नास्ति जीव "श्रावको जिनदासाऽख्यः, प्रतिमां सर्वरात्रिकीम्। एकान्तनित्यो वेत्यादि तदसत्यामिति परिभाषित, विराधक त्वात, प्रपन्नो यानशालायां, दुःशीला तस्य च प्रिया।।१।। यत्पुनर्वस्तुप्रतिष्ठाशामन्तरेण स्वरूपमात्रप्रतिपादनपर व्यवहारपतित लोहकीलकयुक्पादं, गृहीत्वा तल्पमाययौ। किञ्चिद्विकल्पते-यथा हे देवदत्त ! घटमानय, गां देहि मह्यमित्यादि, अज्ञानात्तत्र पत्यही, लोहपादं निवेश्य सा 112|| तदेतत्स्वरूपमात्रप्रतिपादनं व्यावहारिकं विकल्पज्ञानं न यथोक्तलक्षणं अनाचारं प्रकुर्वाणाऽविध्यत्कीलेन तत्पदम्। सत्यं नापि मृषेत्यसत्यामृषमनोयोग इति व्याख्यातश्चतुर्द्धा मनायोगः। वेदनां सोऽधिसेहे तां, न दुनिं मनोऽप्यगात्॥३॥" कर्म०४ कर्म। आ० क०४ अ०। मणजोगि (ण) पुं० (मनोयोगिन) समनस्के जीवे, स्था०४ ठा०४ उ०। मणगुलिया स्त्री० (मनोगुटिका) पीठिकायाम्, मनोगुलिका नाम मणण न० (मनन) चिन्तने, विशे०। सर्वपदार्थपरिज्ञाने, आचा०१ श्रु०८ पीठिकति / जी०३ प्रति०४ अधि० / रा०। अ०१ उ०। सम्यक् परिच्छित्ती, सूत्र०१ श्रु०१५ अ०। मणजीविय पुं० (मनोजीविक) मन एव जीवो येषां ते मनोजीवास्त एव मणणाणि पु० (मनोज्ञानिन्) मनःपर्यायज्ञानिनि, प्रव०१ द्वार। मनोजीविकाः / मनस आत्मत्ववादिषु, प्रश्न०२ आश्रवद्वार / (ते च मणणाणिलद्धि त्रि० (मनोज्ञानिलब्धि) मनोज्ञानिनो मनः-पर्यायज्ञानिनो 'मण' शब्देऽनुपदमेव प्रतिक्षिप्ताः) / लब्धिः / मनः पर्यायज्ञानरूपे लब्धिभेदे, तच मनःपर्यायज्ञानं विमलमणजोग पुं० (मनोयोग) मनसा सहकारिकारणभूतेन योगो मनोयोगः मतिरूपमिह गृह्यते, ऋजुमतेः पृथक् लब्धिरूपत्वात्। आ० म०१ अ०। विशे० / मनोविषयो वा योगो मनोयोगः। कर्म०४ कर्म०। दर्श०। औदारि- | मणणिव्वत्ति स्त्री० (मनोनिवृत्ति) निवृत्तिभेदे, भ०। कव्यापाराद्वृत्तमनोद्रव्यसमूहसाचिव्याजीवव्यापारे, "तह तणुवावारा- कइविहाणं भंते ! मणणिव्वत्ती पण्णत्ता? गोयमा ! चउठिवहा हियमणदव्वसमूहजीववावारो / सो मणजोगो भण्णइ, मन्नइ नेयं जओ मणणिवत्ती पण्णत्ता। तं जहासच मणणिव्वत्ती० जाव असचातेण॥१॥" नं0 1 औ० / कर्म० / स्था० / 'हितं मितं प्रियं तथ्य-मनव- मोसमणणिवत्ती / एवं एगिदियवजं विगलिंदियवजं० जाव द्यविमृश्य च / यन्मुनिर्वक्ति बाग्योगः, शेषतद्वामवर्जनात्।।१।।" मनोयोगः वेमाणियाणं / भ०१६ श०८ उ०। पुनरयं, मनसः कुशलस्य यत्।' जीत० / मनःसम्बन्धे, द्वा०२४ द्वा०। मणणिव्वुतिकर त्रि० (मनोनिवृतिकर) मनसः निर्वृतिकरः सुखोत्पाकर्म० स्था०। तत्र मनोयोगश्चतुर्धा, तद्यथासत्यमनोयोगः 1, असत्य- दके, रा०। मनोयोगः 2, सत्याऽसत्यमनोयोगः 3 असत्यामृषामनोयोगः 4, तत्र | मणदव्व न० (मनोद्रव्य) मनोवर्गणागते मनस्त्वेन परिणमिते द्रव्ये, विशे० / सन्तो मुनयः पदार्था वा तेषु यथा संख्य मुक्तिप्रापकत्वेन यथावस्थित- "मणदव्याणि णामजाणि मणपाओग्गाणि दव्वणि गहिताणि ताणि मणदतत्वचिन्तनेन च हितः सत्यः यथा अस्ति जीवः सदसद्रूपः कायप्रमाण व्वाणि भण्णति।" आ० चू०१ अ०। मनश्चिन्ताप्रवर्तके द्रव्ये विशे०। इत्यादिरूपतया यथावस्थितवस्तुविकल्पनघर इत्यर्थः, सत्यश्चासौ मणतुट्ठिजणण न० (मनस्तुष्ट्रिजनन) चित्ततोषविधाने, पञ्चा०६ विव०॥ मनोयोगश्च सत्यमनोयोगः / तथा सत्यविपरीतोऽसत्योः यथा-नास्ति मणदंड पुं० (मनोदण्ड) दण्डभेदे, स्था०३ ठा०१ उ०। (व्याख्या 'दंड' जीव एकान्तसद्भुतो विश्वव्यापीत्यादिकुविकल्पचिन्तनपरः / असत्य- शब्दे चतुर्थभागे 2421 पृष्ठे) मन एव दण्डो मनोदण्डः वा दुष्प्रयुक्तेश्चासौ मनोयोगश्च असत्यमनोयोगः 2, तथा मिश्रः सत्याऽसत्यम- नाऽऽत्मदण्डो दण्डेन मनोदण्ड एव। स०३ सम०। मनसा "तल्थ मणदंडे नोयोगः / यथा इह धवखदिरपलाशाऽऽदिमिश्रेषु बहुष्वशोकवृक्षेषु उदाहरण-कोंकणए एगो खंतो सो उड्ढजाणू अहोसिरो विमतो अत्थति अशोकवनमेवेदमिति यदा विकल्पयति तदा तत्राशोकवृक्षाणां सद्भावात्स- साधुणो अहो खंतोसुभज्झाणोवगतो त्ति वंदति, चिरेण संलावंदेतुमारद्धो / त्योऽन्येषामपि धवखदिरपलाशाऽऽदीना तत्र सदावादसत्य इति सत्याऽ- साहूहिं पुच्छितो भणति / खरो वातो वायति जदि तेहेिं मम पुत्ता संपत्तं सत्यमनोयोग इति, व्यवहारनयमताऽपेक्षया चैवमुच्यते, परमार्थतः वल्लराणि पलीवेजा ताए तेसिं वरिसारत्तिं सरिसाए भूमीए सुबहुपुनरयमसत्य एव यथाविकल्पितार्थायोगात् / न विद्यते सत्य यत्र सालिसंपदा भवेज त्ति / एतं चिंतियं मे आयरिएणं वारितो ठितो, एवमादी सोऽसत्यः, न विद्यते मृषा यत्र सोऽमृषः, असत्यश्चासावमृषश्च तं जं असुभं मणो चिंतेति सो मणदंडो।" आ०चू०४ अ०। नयाऽऽदिभिन्नैरिति कर्मधारयः / असत्यामृषश्चासौ मनोयोगश्च अस- मणदुक्कड त्रि० (मनोदुष्कृत) दुष्कृतनिमित्ते, आव०३ अ०।३०। त्यामृषमनोयोगः / इह विप्रतिपत्तौ सत्यां वस्तुप्रतिष्ठाऽऽशया सर्वज्ञ- मणदुप्पणिहाण न० (मणदुष्प्रणिधान) मनसो दुष्ट प्रणिधानं प्रयोगो