________________ मण 53 - अभिधानराजेन्द्रः - भाग 6 मणगुत्ति शीतोष्णोपयोगद्वयं तत्स्वरूपेण भिन्नकालमपि समयमनसोरतिसूक्ष्मतया क्षण / अयं च गर्भगत एवाऽऽसीद्यदाऽस्य पिता शय्यम्भवः प्रवव्राज, युगपदिव प्रतीयते, न पुनस्तद्युगपदेवेति। आह च -"समयातिसुहुम- पश्चादष्टवर्षोऽयमपि तदन्तिके प्रव्रजितः, षण्मासाऽवशेषाऽऽयुषं तं ज्ञात्या याओ, मन्नरि जुगवं व भिन्नकालं पि / उप्पलदलसयवेह, व जह व तदर्थसकल श्रुतनिस्यन्दभूतं दशवैकालिकनामाध्ययनं नूनं रचयित्वा तमलायचचं ति॥११॥ यदि पुनरेकत्रोपयुक्तं मनोऽर्थान्तरमपि संवेदयति पाठयामास पिता, ततः स काले स्वर्गतः। जै० इ०। तदा किमन्यत्र गतचेतः पुरोऽवस्थितं हस्तिनमपि न विषयीकरोतीति। मणगपियर पुं० (मनकपितृ) मनकाऽऽख्यापत्यजनके, दश०१ अ० / आह च-"अन्नविणिउत्तमन्नं, विणिओगं लहइ ज मणो तेणं / हत्थिं पि श्रीशय्यंभवसूरौ, "मणगपियरं णमंसामि।" कल्प०२ अधि०८ क्षण। ठियं पुरओ, किमन्नचित्तो नलक्खेइ।।१।।" इति। इह च बहु वक्तव्यमस्ति | मणगुत्त त्रि० (मनोगुप्त) मनोनियन्त्रणया संवृते, मनोगुप्तया गुप्तः / तत्तु स्थानान्तरादवसेयमिति। अथवा-सत्यासत्योभवस्वभावानुभय- | उत्त०१२ अ०॥ रूपाणां चतुर्णा मनोयोगानामन्यतर एव भवत्वेकदाद्व्यादिनां विरोधेना- मणगुत्तया स्त्री० (मनोगुप्तता) मनसोऽशुभपदार्थाद् गोपने, उत्त० / सम्भवादिति, केषामित्याह-(देवासुरमणुयाणं ति) तत्र दीव्यन्तीति देवा मणगुत्तयाए णं भंते ! जीवे किं जणयइ ? मणगुत्तयाए णं जीवे वैमानिकज्योतिष्काः / ते च न सुरा असुरा भवभपतिव्यन्तरास्ते च एगऽग्गं जणयह, एगऽग्गचित्ते णं जीवे मणगुत्ते संजमाऽऽराहए मनोजीता मनुजा मनुष्यास्ते च देवासुरमनुजास्तेषाम्। स्था०१ ठा० / भवइ॥५३॥ मनोयोगेन मनस्त्वेन परिणामितानि वस्तुप्रवर्तकानिद्रव्याणि मनांसी- हे भदन्त ! मनोगुप्ततया जीवः किं जनयति? तदा गुरुराहहे शिष्य ! त्युच्यन्ते। अनु० / कर्म० / संशयप्रतिभास्वप्नज्ञानोहास्सुखाऽऽदिक्ष- मनोगुप्ततया जीव एकाग्रं धर्मे एकान्तत्वम् उपार्जयति एकाग्रचित्तो जीवो मच्छाऽदयश्च मनसो लिङ्गानि। सम्म०२ काण्ड।'' इङ्गिताऽकारितै यैः, गुप्तमनः सन संयमस्याऽऽराधकः पालको भवति। उत्त०२६ अ० / क्रियाभिर्भाषितेन च / नेत्रवत्रविकारैश्च गृह्यतेऽन्तर्गतं मनः / / 1 / / मणगुत्ति स्त्री० (मनोगुप्ति) मनोनियन्त्रणायाम्, उत्त०। मनोगुप्तिस्त्रिधाअनु० / आ० क० / 'शुभाशुभानि सर्वाणि, निमित्तानि स्युरेकतः / / आर्तरौद्रध्यानानुबन्धिकल्पनाजालवियोगः प्रथमा 1, शास्त्रानुसारिणी एकतस्तु मनो याति, तद्विशुद्धं जयावहम् // 1 // " ज्ञा०१ श्रु०१६ अ०। परलोकसाधिका धर्मध्यानानुबन्धिनी माध्यस्थ्यपारिणतिर्द्वितीया 2, द०प० / मनःपर्यायज्ञाने, मनो जीव इति बौद्धमतनिरासः यथा-"मणं कुशलाकुशलमनोवृत्तिनिरोधेन योगनिरोधावस्थाभाविन्यात्मारामता चमण जीविया वयति त्ति / " न केवलं पञ्चैव स्कन्धान मनश्च तृतीया 3 / तदुक्तं विशेषणत्रयेण योगशास्त्रे-'"विमुक्तकल्पनाजालं समत्वे मनस्कारो रूपाऽऽदिज्ञानलक्षणानामुपादानकारणभूतो यमाश्रित्य सुप्रतिष्ठितम्, आत्माराम मनस्तज्ज्ञैर्मनोगुप्तिरुदाहृता।।१।।'' एवंविधा परलोकोऽभ्युपगम्यते बोद्धः, मन एव जीवो येषां मतेन ते मनोजीवाः, ते मनोगुप्तिरित्यर्थः / ध०३ अधि०। नि० चू०। द्वा०॥ एव मनोजीविकाः, अलीकवाहिता चैषां सर्वथाऽननुगामिनि मनोमात्ररूपे सच्चा तहेव मोसा य, सच्चामोसा तहेव य / जीव कल्पितेऽपि परलोकासिद्धेः, तदसिद्धिश्चावस्थितस्यैकस्याऽऽत्म- चउत्थी असचमोसाओ, मणगुत्ती चउविहा॥२०॥ नोऽसत्वात् मनोमात्राऽऽत्मनः क्षणान्तररस्यैवोत्पादनात् अकृताभ्याग- मनोगुप्तिश्चतुर्विधाप्रथमा सत्या मनोगुप्तिः, तथा द्वितीया असत्या माऽऽदिदोषप्रसङ्गात् कथञ्चिदनुगामिनि तु मनसि जीवत्वाभ्युमगमः मनोगुप्तिः, तथैव तृतीया सत्यामृषा मनोगुप्तिः / तथा चतुर्थी असत्यासम्यक पक्ष एवेति। प्रश्न०२ आश्र० द्वार। कल्प०। मृषामनोगुप्तिः / यत्सत्यं वस्तु मनसि चिन्त्यते जगति जीवतत्त्वं विद्यते मणइच्छिय त्रि० (मनईप्सित) मनसीष्ट, "मणइच्छियचित्तत्थो, नायव्वो इत्यादिचिन्तनस्य योगस्तद्रूपा गुप्तिः सत्यामनोगुप्तिः प्रथमा 1, यत् होइ इत्तरिओ।" (11) मनसि ईप्सित इष्टश्चित्तोऽनेकप्रकारोऽर्थः असत्यं वस्तु मनसि चिन्त्यते जीवो नास्ति इत्यादि चिन्तनस्य स्वर्गापवर्गाऽऽदिस्तेजोलेश्यादिायस्मात्तन्मनईप्सितचित्रार्थम्, इत्व- योगस्तद्रूपा गुप्तिः असत्यामनोगुप्तिः द्वितीया 2, बहूनां नानाजातीयानाम् रिकं प्रक्रमादनशनाऽऽख्यं तपो ज्ञातव्यम्। उत्त०३० अ०। आम्राऽऽदिवृक्षाणां वनं दृष्ट्वा आमाणामेव वनम् एतत् वर्तते स तत्सत्यं मनएगत्तीकरण न० (मनएकत्वीकरण) चित्तस्य नानाव्यापारविकल्पमा- पुनर्मुषायुक्तम्-एव इत्यादिचिन्तनयोगस्तद्रूपा गुप्तिः सत्यामृषामनोगुप्तिलाऽऽकुलस्यैकाग्रताऽपादने, दर्श०१ तत्त्व / स्तृतीया 3, यतोऽत्र काचित् सत्या चिन्तना काचित्मृषा चिन्तना केचित् तत्र मणंसि त्रि० (मनस्विन) "अतः समृद्ध्यादौ वा" ||8|114|| वने आम्राः सन्ति तेन सत्या, केचित् तत्र वने धवखदिरपलाशाऽऽदयो वृक्षा समृद्धिइत्येवमादिषु आदेरकारस्य दीर्घो भवति / माणसी। मणंसी / / अपि सन्ति तेन मृषाऽप्यस्ति चतुर्थी 4. असत्यामृषा या चिन्तना सत्याऽपि स्वमनोऽनुगे, प्रा०१ पाद। नास्ति यत आदेशनिर्देशाऽऽदिवचनंमनसि चिन्त्यतेहे देवदत्त ! घटम् आनय, मणग पुं० (मनक) दशवैकालिककर्तृशय्यम्भवस्य पुत्रे, कल्प०२ अधि०८ अमुकं वस्तु मह्यम् आनीय दीयताम्, इत्यादि चिन्तना व्यवहाररूपा