________________ वसहि 1050- अभिधानराजेन्द्रः - भाग 6 वसहि यतनामेवाह दुःखमनुभूय भवत्या वैराग्यमपि न संजातम् / मयाऽपि साधम्मिकेति सद्दम्मि हत्थवत्था-दिएहि दिष्टिम्मि चिलिमिलिंतरितो। कृत्वा भवती चिकित्साकरणेन प्रगुणीकृता इतरथा मृता अभविष्यत्। संलावम्मि परमुहो, गोवालगकंचुओ फासे / / 117 // एवं सुष्ठ-अतीव ज्ञापिता सा आत्मानम आत्मनो निरभिलाषमित्यर्थः। यद्यसौ साधुः शब्दे असहिष्णुः ततस्तां ग्लानां भणति-मा वचनेन मां ततश्च चर--संप्रति निःशङ्का तपःकर्म। एवं तांशासित्वा स साधुरावश्यकीं व्यापारय, किंतु हस्तेन वा वस्त्रेण वा अगुल्या वा संज्ञां कुर्याः। यस्तु चेतयति; गमनं करोतीत्यर्थः। दृष्टिक्लीवः स सर्वमपि वैयावृत्त्यं चिलिमिलिकया अन्तरितं करोति / अथ द्वितीयपदमाहअथासौ संलापक्लीवस्ततोऽवश्यसंलपनीये पराङ्मुख संलापं करोति / बिइयपयमणप्पज्झे, पविसे य वि कोविए व अप्पज्झे। स्पर्शक्लीवस्तुगोपालककञ्चुकमात्मानं प्रावृत्त्य तस्याः सर्वमुद्वर्तनादि तेण गणियाउ संभम, बोहिगतेणेसु जाणमवि // 123 / / कृत्यं करोति। गतो द्वितीय-भङ्गः। द्वितीयपदे संयतीवसतौ अनात्मवशः क्षिप्तचित्तादिको नैषेधिकीअथतृतीयचतुर्थभङ्गयोरतिदेशमाह त्रयकरणमन्तरेणापि प्रविशेत्। आत्मवशो वा योऽपि कोविदः शैक्षः सोऽएसेव गमो नियमा, निग्गन्थीए वि होति असहए। प्यविधिना प्रविशेत् / यदा-स्तेनाग्न्यप्कायसंभ्रमेषु बोधिकस्तेनेषु वा दोण्हं पिउ असहूणं, तिगिच्छजयणाएँ कायव्वा // 11 // जानन्नपि गीतार्थोऽपि सहसा प्रविशेत् / बृ०३ उ०। एष एव द्वितीयभङ्गोक्तो गमः-प्रकारो नियमानिन्थ्यामप्यसहिष्णौ जे भिक्खू णिग्गंथीणं उवस्सयंसि अविहीए पविसइ पविसंतं कर्तव्यः; नवरं या शब्दादियतना सा चात्मना कर्तव्या, संयत्या च वा साइजह॥२॥ कारयितव्या / द्वयोरपि च संयतीसंयतयोः सहिष्ण्वोर्यतनया द्वितीय णिग्गंथाणं णिग्गंथीउवस्सओ वसही तं जो अविधीए पविसति तस्स तृतीयभङ्गोक्तया चिकित्सा कर्तव्या! मासलहुं आणादिया दोषा भवन्ति। नि०चू० ४उ०) ___ प्रगुणीभूता च काचिदिदं ब्रूयात् (26) निर्ग्रन्थानां वसतौ निर्ग्रन्थीभिर्न गन्तव्यम्आयंकविप्पमुक्का, हट्ठा बलिगाय निव्वुता संती। नो कप्पइ निग्गन्थीणं-निग्गन्थाणं उवस्सयंसि चिट्ठित्तए वा० अञ्जा भणेज्ज काई,जेट्ठजो वीसमामो वा // 116|| जाव कांउस्सग्गं वा ठाणं वा ठाइत्तए // 2 // अस्य संबन्धमाहआतङ्केनरोगेण विप्रमुक्ता सती हृष्टा संजाता, तथा बलिका-उपचितमांसशोणिता निर्वृत्ता-स्वस्थीभूतेन्द्रिया एवंविधा सती काचिदार्यिका पडिवक्खेणं जोगो, तासिं पिण कप्पती जतीणिलयं। ब्रूयात्-ज्येष्ठार्य! चिरसंयमभाराक्रान्तावावाम्, अतएनमसारंपरित्यज्य णिकारणगमणादी, जं जुज्जति तत्थ तंणेयं // 12 // यथासुखं किं चित्कालं तावद्विश्राम्यावः-विश्राम गृह्णीवः। 'पडिवक्खेणं' ति भावप्रधानत्वान्निद्देशस्य प्रनिपक्षतया निर्ग्रन्थानां किंच निर्ग्रन्थ्युपाश्रये गमनादिकं कर्तुं न कल्पते, तथा तासामापि निम्रन्थीनां यतिनिलयेनिग्रन्थोपाश्रये निष्कारणे गमनादिकं कर्तुं न कल्पते, तदर्थदिटुं परामुहं च, रहस्सगुज्झं च एकमेकस्स। प्रतिपादनार्थमिदं सूत्रमारभ्यते। अत्र च यत्प्रायश्चित्तदोषजालादि पूर्वतं वीसमामों अम्हे, पच्छा वि तवं चरिस्सामो।।१२०|| सूत्रोक्तं यत्र निष्कारणगमनादौयुज्यतेतत्र तत्स्वयं बुद्ध्याऽभ्यूह्य ज्ञातरहस्यमेकान्तयोग्यं यद् गुह्यं तन्मदीयं भवता, मयाऽपि भवदीय व्यम्। अनेन संबन्धेनाया तस्यास्य (2) व्याख्या प्राग्वत्। मुद्वर्तनपरिवर्तनादिक्रियासु, बहुश एकैकस्य दृष्ट परामृष्टं च / तत्तस्मात् अथ भाष्यम्विश्राम्यावः किंचित्कालम् / पश्चात्पश्चिमे काले तपश्चरिष्यावः। एसेव गमो नियमा, पण्णवणरूवणासु अजाणं। तं सोचासो भगवं, संविग्गोऽवजभीरुदढधम्मो। पडिजम्गती गिलाणं,साहुंजतणाए अजाऽवि॥१२५|| अपरिमियसत्तजुत्तो, णिकंपो मंदरो चेव / / 121 / / एष एव पूर्वसूत्रोक्तो गमो नियमात् प्रज्ञापनाप्ररूपणयोराणामपि तत्तस्या आर्यिकायाः वचनं श्रुत्वा स भगवान् संविनो मोक्षाभिलाषी मन्तव्यः। प्रज्ञापनानिष्कारणे अविधिना प्रविशतीत्याद्युल्लेखेन, चतुर्भड्अवयं-पापंततो भीरुश्चकितः, दृढधर्माचारित्रे स्थिरः, अपरिमितमिय ग्याऽसौ सामान्यतः कथनं प्ररूपणा प्रथममेकैकभङ्गकस्य प्ररूपणा / तारहितं यत् सत्त्वं धृतिबलं तेन युक्तः अत एव निष्कम्पो मन्दर इव तथा साधुग्लानमार्याऽपि यतनया तथैव प्रतिजागर्ति। नवरम्मेरुगिरिरिव, यथाहि-मन्दरो वायुना न कम्प्यते एवं परिभोगनिमन्त्रण सा मग्गइ साधम्मिअ, सण्णि जहा भहसंवरादी वा। वायुना स भगवान्न कम्पितवान्। देति य सें वेदयाणं, मत्तं पाणं च पायोग्गं / / 126|| किंतु द्वितीयतृतीयचतुर्थभङ्गेषु सा संयती साधर्मिकं साधुं मार्गयति, तदप्राप्ती उद्धंसिया य तेणं, सुठ्ठ विजाणाविता य अप्पाणं। संज्ञितं श्रावकम् तदलाभेयथाभद्रकम, तदभावे संवरंस्नातिकाशोधनम्, चरसुतवं निस्संका, उवासिअंसो उचिंतेइ॥१२२॥ आदिशब्दादन्यमपि तथाविधं मार्गयति। यदि वा-असौ मुधिकया नेच्छति उद्धर्षिता-खरण्टिता गाढं तेन भगवती सासंयती,यथा-निधर्मे! ईदृशं / ततस्तस्यवेतनंकमपि ददाति, भक्तंपानंच तस्यग्लानस्य प्रायोग्यमुत्पा